Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 129

BORI CE: 07-129-001

धृतराष्ट्र उवाच
यत्तदा प्राविशत्पाण्डूनाचार्यः कुपितो वशी
उक्त्वा दुर्योधनं सम्यङ्मम शास्त्रातिगं सुतम्

MN DUTT: 05-154-001

धृतराष्ट्र उवाच यत् तदा प्राविशत् पाण्डूनाचार्यः कुपितो बली
उक्त्वा दुर्योधनं मन्दं मम शास्त्रातिगं सुतम्

M. N. Dutt: Dhritarashtra said When the wrathful preceptor endued with prowess, having addressed my Duryodhana, who (even) acts in opposition to my commands, thus entered into the Pandava army.

BORI CE: 07-129-002

प्रविश्य विचरन्तं च रणे शूरमवस्थितम्
कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारयन्

MN DUTT: 05-154-002

प्रविश्य विचरन्तं च रथे शूरमवस्थितम्
कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारयन्

M. N. Dutt: How did the Pandavas oppose that mighty bowman, the heroic Drona, who having entered it (i.e., the hostile army) was moving about (the field of battle) stationed on his car.

BORI CE: 07-129-003

केऽरक्षन्दक्षिणं चक्रमाचार्यस्य महात्मनः
के चोत्तरमरक्षन्त निघ्नतः शात्रवान्रणे

MN DUTT: 05-154-003

केऽरक्षन् दक्षिणं चक्रमाचार्यस्य महाहवे
के चोत्तरमरक्षन्त निघ्नत: शात्रवान् बहून्

M. N. Dutt: (And) when the preceptor was engaged in the terrible slaughter of the enemy in that great battle, who did protect the right wheel (of his car) and who the left?

Corresponding verse not found in BORI CE

MN DUTT: 05-154-004

के चास्य पृष्ठतोऽन्वासन् वीरा वीरस्य योधिनः
के पुरस्तादवर्तन्त रथिनस्तस्य शत्रवः

M. N. Dutt: Who were the heroes that guarded the rear of that warrior engaged in fight? Who were the enemies that were stationed in front of that carwarrior?

Corresponding verse not found in BORI CE

MN DUTT: 05-154-005

मन्ये तानस्पृशच्छीतमतिवेलमनार्तवम्
मन्ये ते समवेपन्त गावो वै शिशिरे यथा

M. N. Dutt: It seems to me that the experienced an excessive cold chill ill-suited to the proper season or I think they shivered like cows exposed to frosts.

Corresponding verse not found in BORI CE

MN DUTT: 05-154-006

यत्प्राविशन्महेष्वासः पञ्चालानपराजितः
नृत्यन् स रथमार्गेषु सर्वशस्रभृतां वरः

M. N. Dutt: When that unvanquished and mighty wielder of bow and that foremost of the wielders of weapons, dancing on the track of his car, entered among the Panchalas.

BORI CE: 07-129-004

नृत्यन्स रथमार्गेषु सर्वशस्त्रभृतां वरः
धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान्

MN DUTT: 05-154-007

निर्दहन् सर्वसैन्यानि पञ्चालानां रथर्षभः
धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान्

M. N. Dutt: Consuming all the forces of the Panchalas like an angry comet, how did that foremost of the car-warriors, meet with death?

BORI CE: 07-129-005

संजय उवाच
सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च
सात्यकिश्च महेष्वासो द्रोणमेवाभ्यधावताम्

MN DUTT: 05-154-008

संजय उवाच सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च
सात्यक्श्चि महेष्वासो द्रोणमेवाभ्यधावताम्

M. N. Dutt: Sanjaya said Having killed the king of Sindhu in the evening Partha saw the king (i.e. Yudhishthira) and then united with the great bowman Satyaki he advanced against Drona himself.

BORI CE: 07-129-006

तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः
पृथक्चमूभ्यां संसक्तौ द्रोणमेवाभ्यधावताम्

MN DUTT: 05-154-009

तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः
पृथक्कमूभ्यां संयत्तौ द्रोणमेवाभ्यधावताम्

M. N. Dutt: Then Yudhishthira together with the Pandava Bhimasena joined by their separate squadrons soon rushed against Drona himself.

BORI CE: 07-129-007

तथैव नकुलो धीमान्सहदेवश्च दुर्जयः
धृष्टद्युम्नः शतानीको विराटश्च सकेकयः
मत्स्याः शाल्वेयसेनाश्च द्रोणमेव ययुर्युधि

MN DUTT: 05-154-010

तथैव नकुलो धीमान् सहदेवश्च दुर्जयः
धृष्टद्युम्नः सहानीको विराटश्च सकेकयः

M. N. Dutt: Similarly, Nakula endued with intelligence and Sahadeva difficult of being conquered and Dhrishtadyumna with his army and Virata together with the Kekayas.

Corresponding verse not found in BORI CE

MN DUTT: 05-154-011

मत्स्याः शाल्वाः ससेनाश्च द्रोणमेव ययुयुधि
दुपदश्च तथा राजा पञ्चालैरभिरक्षितः

M. N. Dutt: And the Matsyas and the Shalvas with their own divisions advanced against Drona for battle. protected by the Panchalas, Drupada.

BORI CE: 07-129-008

द्रुपदश्च तथा राजा पाञ्चालैरभिरक्षितः
धृष्टद्युम्नपिता राजन्द्रोणमेवाभ्यवर्तत

BORI CE: 07-129-009

द्रौपदेया महेष्वासा राक्षसश्च घटोत्कचः
ससेनास्तेऽभ्यवर्तन्त द्रोणमेव महाद्युतिम्

BORI CE: 07-129-010

प्रभद्रकाश्च पाञ्चालाः षट्सहस्राः प्रहारिणः
द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम्

BORI CE: 07-129-011

तथेतरे नरव्याघ्राः पाण्डवानां महारथाः
सहिताः संन्यवर्तन्त द्रोणमेव द्विजर्षभम्

BORI CE: 07-129-012

तेषु शूरेषु युद्धाय गतेषु भरतर्षभ
बभूव रजनी घोरा भीरूणां भयवर्धिनी

BORI CE: 07-129-013

योधानामशिवा रौद्रा राजन्नन्तकगामिनी
कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा

BORI CE: 07-129-014

तस्यां रजन्यां घोरायां नदन्त्यः सर्वतः शिवाः
न्यवेदयन्भयं घोरं सज्वालकवलैर्मुखैः

BORI CE: 07-129-015

उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भयम्
विशेषतः कौरवाणां ध्वजिन्यामतिदारुणम्

BORI CE: 07-129-016

ततः सैन्येषु राजेन्द्र शब्दः समभवन्महान्
भेरीशब्देन महता मृदङ्गानां स्वनेन च

BORI CE: 07-129-017

गजानां गर्जितैश्चापि तुरङ्गाणां च हेषितैः
खुरशब्दनिपातैश्च तुमुलः सर्वतोऽभवत्

BORI CE: 07-129-018

ततः समभवद्युद्धं संध्यायामतिदारुणम्
द्रोणस्य च महाराज सृञ्जयानां च सर्वशः

BORI CE: 07-129-019

तमसा चावृते लोके न प्राज्ञायत किंचन
सैन्येन रजसा चैव समन्तादुत्थितेन ह

BORI CE: 07-129-020

नरस्याश्वस्य नागस्य समसज्जत शोणितम्
नापश्याम रजो भौमं कश्मलेनाभिसंवृताः

MN DUTT: 05-154-011

मत्स्याः शाल्वाः ससेनाश्च द्रोणमेव ययुयुधि
दुपदश्च तथा राजा पञ्चालैरभिरक्षितः

MN DUTT: 05-154-012

धृष्टद्युम्नपिता राजन् द्रोणमेवाभ्यवर्तत
द्रौपदेया महेष्वासा राक्षसश्च घटोत्कचः

MN DUTT: 05-154-013

ससैन्यास्ते न्यवर्तन्त द्रोणमेव महाद्युतिम्
प्रभद्रकाश्च पञ्चालाः षट्रसहस्राः प्रहारिणः

MN DUTT: 05-154-014

द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम्
तथेतरे नरव्याघ्राः पाण्डवानां महारथाः

MN DUTT: 05-154-015

सहिताः सन्यवर्तन्त द्रोणमेव द्विजर्षभम्
तेषु शुरेषु युद्धाय गतेषु भरतर्षभ

MN DUTT: 05-154-016

बभूव रजनी घोरा भीरूणां भयवर्धिनी
योधानामशिवा रौद्रा राजन्नन्तकगामिनी

MN DUTT: 05-154-017

कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा
तस्यां रजन्यां घोरायां नदन्त्यः सर्वतः शिवाः

MN DUTT: 05-154-018

न्यवेदयन् भयं घोरं सज्वालकवलैर्मुखैः
उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भयम्
विशेषतः कौरवाणां ध्वजिन्यामतिदारुणाः
ततः सैन्येषु राजेन्द्र शब्दः समभवन्महान्

MN DUTT: 05-154-019

भेरीशब्देन महता मृदङ्गानां स्वनेन च
गजानां हितैश्चापि तुरङ्गाणां च हृषितैः

MN DUTT: 05-154-020

खुरशब्दनिपातैश्च तुमुल: सर्वतोऽभवत्
ततः समभवद् युद्धं संध्यायामतिदारुणम्

MN DUTT: 05-154-021

द्रोणस्य च महाराज संजयानां च सर्वशः
तमसा चावृते लोके न प्राज्ञायत किंचन
सैन्येन रजसा चैव समन्तादुत्थितेन ह
नरस्याश्वस्य नागस्य समसजत शोणितम्

MN DUTT: 05-154-022

नापश्यम रजो भौमं कश्मलेनाभिसंवृताः
रात्रौ वंशवनस्येव दह्यमानस्य पर्वते

M. N. Dutt: And the Matsyas and the Shalvas with their own divisions advanced against Drona for battle. protected by the Panchalas, Drupada. The father of Dhrishtadyumna, O king, marched against Drona. Those mighty wielders of bow viz., the (five) sons of Draupadi and the Rakshasa Ghatotkacha. Followed by their own troops proceeded against the highly resplendent Drona. The Prabhadrakas and the Panchałas, numbering sixty thousand (efficient) smiters. With Shikhandi at their head, marched against Drona. Similarly (numerous) other foremost of men and mighty car-warriors on the side of the Pandavas. O best of men, jointly proceeded against Drona. O best of the Bharatas, those warriors having proceeded for the fight. The night became dark increasing the terror of the cowards. (And) that dismal (night) O king, proved destructive of (numerous) warriors. And it then prove fatal to elephants horses and men. On that bitchy dark night jackals setting up (terrible) yells everywhere. And with their gaping mouths all ablaze indicated dreadful terror. Specially greatly terrible owls, screaming from the standards of the Kauravas, foreboded dreadful terror. Then, O king of kings, there arose a tumultuous uproar from among the troops. (Mingling) with the loud beat of drums and sound of cymbals, the grunt of elephants and the neigh of horses. And the noise of hoofs (that uproar) spread everywhere. Then there took place an awfully dreadful nocturnal battle. Of great king, between Drona (on one hand) and all the Srinjayas (on the other). In consequence of the night being enveloped in darkness and of the dust raised by the soldiers nothing could be discerned. The blood of men, horses and elephant mingled together. Stupefied with unconsciousness as we were we did not see any dust on the earth. Like the (creaking sounds) of a burning bamboo forest on a mountain during a night.

BORI CE: 07-129-021

रात्रौ वंशवनस्येव दह्यमानस्य पर्वते
घोरश्चटचटाशब्दः शस्त्राणां पततामभूत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-154-023

बभूव रजनीमुखे
घोरचटचटाशब्दः शस्राणां पततामभूत्
मृदङ्गानकनि दैर्झर्झरैः पटहैस्तथा

M. N. Dutt: There arose a dreadful clanging noise of the clashing weapons. In consequence of the sounds of Mridangas, Anakas, Vallakis and Patahas.

Corresponding verse not found in BORI CE

MN DUTT: 05-154-024

फेत्कारैर्हेषितैः शब्दैः सर्वमेवाकुलं बभौ
नैव स्वे न परे राजन् प्राज्ञायन्त तमोवृते

M. N. Dutt: And of the thundering shouts, of the combatants and the neigh (of steeds), O lord, everything was in utter confusion. O king, on account of darkness gathering fast, friends could not be distinguished from foes.

BORI CE: 07-129-022

नैव स्वे न परे राजन्प्राज्ञायन्त तमोवृते
उन्मत्तमिव तत्सर्वं बभूव रजनीमुखे

BORI CE: 07-129-023

भौमं रजोऽथ राजेन्द्र शोणितेन प्रशामितम्
शातकौम्भैश्च कवचैर्भूषणैश्च तमोऽभ्यगात्

BORI CE: 07-129-024

ततः सा भारती सेना मणिहेमविभूषिता
द्यौरिवासीत्सनक्षत्रा रजन्यां भरतर्षभ

BORI CE: 07-129-025

गोमायुबडसंघुष्टा शक्तिध्वजसमाकुला
दारुणाभिरुता घोरा क्ष्वेडितोत्क्रुष्टनादिता

BORI CE: 07-129-026

ततोऽभवन्महाशब्दस्तुमुलो लोमहर्षणः
समावृण्वन्दिशः सर्वा महेन्द्राशनिनिस्वनः

BORI CE: 07-129-027

सा निशीथे महाराज सेनादृश्यत भारती
अङ्गदैः कुण्डलैर्निष्कैः शस्त्रैश्चैवावभासिता

BORI CE: 07-129-028

तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः
निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः

BORI CE: 07-129-029

ऋष्टिशक्तिगदाबाणमुसलप्रासपट्टिशाः
संपतन्तो व्यदृश्यन्त भ्राजमाना इवाग्नयः

BORI CE: 07-129-030

दुर्योधनपुरोवातां रथनागबलाहकाम्
वादित्रघोषस्तनितां चापविद्युद्ध्वजैर्वृताम्

BORI CE: 07-129-031

द्रोणपाण्डवपर्जन्यां खड्गशक्तिगदाशनिम्
शरधारास्त्रपवनां भृशं शीतोष्णसंकुलाम्

BORI CE: 07-129-032

घोरां विस्मापनीमुग्रां जीवितच्छिदमप्लवाम्
तां प्राविशन्नतिभयां सेनां युद्धचिकीर्षवः

BORI CE: 07-129-033

तस्मिन्रात्रिमुखे घोरे महाशब्दनिनादिते
भीरूणां त्रासजनने शूराणां हर्षवर्धने

BORI CE: 07-129-034

रात्रियुद्धे तदा घोरे वर्तमाने सुदारुणे
द्रोणमभ्यद्रवन्क्रुद्धाः सहिताः पाण्डुसृञ्जयाः

BORI CE: 07-129-035

ये ये प्रमुखतो राजन्न्यवर्तन्त महात्मनः
तान्सर्वान्विमुखांश्चक्रे कांश्चिन्निन्ये यमक्षयम्

MN DUTT: 05-154-024

फेत्कारैर्हेषितैः शब्दैः सर्वमेवाकुलं बभौ
नैव स्वे न परे राजन् प्राज्ञायन्त तमोवृते

MN DUTT: 05-154-025

उन्मत्तमिव तत् सर्वं भौमं रजोऽथ राजेन्द्र शोणितेन प्रणाशितम्

MN DUTT: 05-154-026

शातकौम्भैश्च कवचैर्भूषणैश्च तमोऽभ्यगात्
ततः सा भारती सेना मणिहेमविभूषिता

MN DUTT: 05-154-027

द्यौरिवासीत् सनक्षत्रा रजन्यां भरतर्षभ
गोमायुबलसंघुष्टा शक्तिध्वजसमाकुला

MN DUTT: 05-154-028

वारणाभिरुता घोरा क्षवेडितोत्क्रुष्टनादिता
तत्राभवन्महाशब्दस्तुमुलो लोमहर्षणः

MN DUTT: 05-154-029

समावृण्वन् दिश: सर्वा महेन्द्राशनिनिःस्वनः
सा निशीथे महाराज सेनादृश्यत भारती
अङ्गदैः कुण्डलैर्निष्कैः शस्त्रैश्चैवावभासिता
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः

MN DUTT: 05-154-030

निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः
ऋषिशक्तिगदाबाणमुसलप्रासपट्टिशाः

MN DUTT: 05-154-031

सम्पतन्तो व्यदृश्यन्त भ्राजमाना इवाग्नयः
दुर्योधनपुरोवातां रथनागबलाहकाम्

MN DUTT: 05-154-032

वादित्रघोषस्तनितां चापविद्युद्ज्ञैर्वृताम्
द्रोणपाण्डवपर्जन्या खड्गशक्तिगदाशनिम्

MN DUTT: 05-154-033

शरधारास्रपवनां भृशं शीतोष्णसंकुलाम्
घोरां विस्मापनीयमुग्रां जीवितच्छिदमप्लवाम्

MN DUTT: 05-154-034

तां प्राविशन्नतिभयां सेनां युद्धचिकीर्षवः
तस्मिन् रात्रिमुखे घोरे महाशब्दनिनादिते

MN DUTT: 05-154-035

भीरूणां त्रासजनने शूराणां हर्षवर्धने
रात्रियुद्धे महाघोरे वर्तमाने सुदारुणे

MN DUTT: 05-154-036

द्रोणमभ्यद्रवन् क्रुद्धाः सहिताः पाण्डुसृञ्जयाः
ये ये प्रमुखतो राजन्नावर्तन्त महारथाः

MN DUTT: 05-154-037

तान् सर्वान् विमुखांश्चके कांश्चिन्निन्ये यमक्षयम्
तानि नागसहस्राणि रथानामयुतानि च

M. N. Dutt: And of the thundering shouts, of the combatants and the neigh (of steeds), O lord, everything was in utter confusion. O king, on account of darkness gathering fast, friends could not be distinguished from foes. And at that night every one became as if seized with madness. O king of kings, then the dust on earth (soon) disappeared on account of (the profuse) flow of blood. (Then), on account of the golden armours and the ornaments (worn by the warriors) the gloom was dispersed. Adorned with gems and gold the Bharata army then. Looked like the firmament studded with stars during the night, О foremost of the Bharatas. (That field of battie) with maces and standards lying scattered all over, resounding with the howls of the Jackals. Grunts of elephants and ringing with the striking of arms and shouts (of the combatants) appeared dreadful. Then there arose a great and tumultuous uproar, causing the hair to stand on end. And filling all the points like the roar of Mahendra's thunder. (A.d) great king, at that night the Bharata army illuminated with the Angadas, ear-rings, cuirasses and with the weapons could be (clearly) seen. There (on the field of battle) elephants and cars decked with gold. Looked like clouds with lightning playing upon them during the night. Swords, darts, maces, scimitars, clubs, lances and axes. Looked like blazing sparks of fire when they fell. Duryodhana was the precursory wind, cars and elephants were the clouds, Sounds of musical instruments were the thundering noise, bow and standards were the lightning flashes; Drona and the Pandavas were the clouds, swords, darts and maces were the thunder. And shower, both very hot and cold, of arrows and of (other) weapons were the gusts of wind-of that dreadful, marvellous and fierce (army) which was fata) to life and from which escape and not at all possible. desirous of battle, warriors entered fearlessly into that host at that dreadful night resounding with numerous sounds. And when that awfully terrible and fierce nocturnal battle was raging which struck terror into (the minds of) the cowards and increased the joy of the valiant. The Pandavas and the Srinjayas united together rushed furiously against Drona. (But) O king, all those who confronted that highsouied one. Were driven back and some were sent to the abode of Yama. Thousands of elephants, ten thousands of car-warriors.

Corresponding verse not found in BORI CE

MN DUTT: 05-154-038

पदातिहयसंघानां प्रयुतान्यर्बुदानि च
द्रोणेनैकेन नाराचैर्निर्भिन्नानि निशामुखे

M. N. Dutt: Millions of foot-soldiers and hundreds of millions of horses were pierced with shafts by Drona alone at that night.

Home | About | Back to Book 07 Contents | ← Chapter 128 | Chapter 130 →