Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 130

BORI CE: 07-130-001

धृतराष्ट्र उवाच
तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि
अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा

MN DUTT: 05-155-001

धृतराष्ट्र उवाच तस्मिन् प्रविष्टे दुधेर्षे सृञ्जयानमितौजसि
अमृध्यमाणे संरब्धे का वोऽभूद् वै मतिस्तदा

M. N. Dutt: Dhritarashtra said When, unable to bear (the destruction of the king of Sindhu), that one of unrivaled energy and difficult of being vanquished penetrated into the Srinjayas what became the state of) your mind? one

BORI CE: 07-130-002

दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम
यत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत

MN DUTT: 05-155-002

दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम
यत् प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत

M. N. Dutt: Having addressed my disobedient son Duryodhana thus, when that of immeasurable energy entered into the Pandava army) what did Partha do?

BORI CE: 07-130-003

निहते सैन्धवे वीरे भूरिश्रवसि चैव हि
यदभ्यगान्महातेजाः पाञ्चालानपराजितः

MN DUTT: 05-155-003

निहते सैन्धवे वीरे भूरिश्रवसि चैव ह
: यदाभ्यगान्महातेजाः पञ्चालानपराजित

M. N. Dutt: (You say that) on the slaughter of the heroic king of Sindhu as well as of Bhurisrava that unvanquished one (i.e., Drona) endued with great energy rushed against the Srinjayas.

BORI CE: 07-130-004

किममन्यत दुर्धर्षः प्रविष्टे शत्रुतापने
दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत

MN DUTT: 05-155-004

किममन्यत दुधेचे प्रविष्टे शत्रुतापने
दुर्योधनस्तु किं कृत्यं प्राप्तकालममन्यत

M. N. Dutt: What did (Partha) think on that invincible scorcher of foes having so entered? What also did Duryodhana think as to the most proper step that he could adopt at that time?

BORI CE: 07-130-005

के च तं वरदं वीरमन्वयुर्द्विजसत्तमम्
के चास्य पृष्ठतोऽगच्छन्वीराः शूरस्य युध्यतः
के पुरस्तादयुध्यन्त निघ्नतः शात्रवान्रणे

MN DUTT: 05-155-005

के च तं वरदं वीरमन्वयुर्द्विजसत्तमम्
के चास्य पृष्ठतोऽगच्छन् वीराः शूरस्य युध्यतः

M. N. Dutt: Who were they that followed the heroic bestower of boons, the foremost of the twiceborn ones? Who, O charioteer, were the warriors that remained behind that fighting hero?

BORI CE: 07-130-006

मन्येऽहं पाण्डवान्सर्वान्भारद्वाजशरार्दितान्
शिशिरे कम्पमाना वै कृशा गाव इवाभिभो

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-155-006

के पुरस्तादवर्तन्त निघ्नतः शात्रवान् रणे
मन्येऽहं पाण्डवान् सर्वान् भारद्वाजशरार्दितान्

M. N. Dutt: Who were they that fought in, his van when he was destroying the enemies? I think that afflicted with the darts of the of Bharadvaja, all the Pandavas.

BORI CE: 07-130-007

प्रविश्य स महेष्वासः पाञ्चालानरिमर्दनः
कथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान्

MN DUTT: 05-155-007

शिशिरे कम्पमाना वै कृशा गाव इव प्रभो
प्रविश्य स महेष्वासः पञ्चालानरिमर्दनः
कथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान्

M. N. Dutt: Like lean cows shivering in cold. Having entered into the Panchalas how that mighty wielder of bow, that grinder of foes and foremost of men came by his end?

BORI CE: 07-130-008

सर्वेषु सैन्येषु च संगतेषु; रात्रौ समेतेषु महारथेषु
संलोड्यमानेषु पृथग्विधेषु; के वस्तदानीं मतिमन्त आसन्

MN DUTT: 05-155-008

सर्वेणु योधेषु च संगतेषु रात्रौ समेतेषु महारथेषु
संलोड्यमानेषु पृथग्बलेषु के वस्तदानीं मतिमन्त आसन्

M. N. Dutt: When, on that night, all the soldiers joined together and (all) the mighty car-warriors, combined, were being separately crushed, (by ona), who, were the intelligent men among you, that were then present?

BORI CE: 07-130-009

हतांश्चैव विषक्तांश्च पराभूतांश्च शंससि
रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान्

MN DUTT: 05-155-009

हतांश्चैव विषक्तांश्च पराभूतांश्च शंससि
रथिनो विरथांश्चैव कृतान् युद्धेषु मामकान्

M. N. Dutt: son (You say) that, in the encounter. my soldiers were (either) killed, Driven away or defeated and that my car-warriors were deprived of their cars in the encounter.

Corresponding verse not found in BORI CE

MN DUTT: 05-155-010

तेषां संलोड्यमानानां पाण्डवैर्हतचेतसाम्
अन्धे तमसि मग्नानामभवत् का पतिस्तदा

M. N. Dutt: Crushed and deprived of senses by the Pandavas and buried in blinding darkness (as they were), what was (the state of) their mind?

Corresponding verse not found in BORI CE

MN DUTT: 05-155-011

प्रहृष्टांश्चाप्युदग्रांश्च संतुष्टांश्चैव पाण्डवान्
शंससीहाप्रहृष्टांश्च विभ्रष्टांश्चैव मामकान्

M. N. Dutt: You say that the Pandavas were full of joy and elated (with success) and that my partisans were cheerless, heartless and struck with terror,

BORI CE: 07-130-010

कथमेषां तदा तत्र पार्थानामपलायिनाम्
प्रकाशमभवद्रात्रौ कथं कुरुषु संजय

MN DUTT: 05-155-012

कथमेषां तदा तत्र पार्थानामपलायिनाम्
प्रकाशमभवद् रात्रौ कथं कुरुषु संजय

M. N. Dutt: How, O chariotecr, O Sanjaya or that (dark) night could you unretreating sons of Partha and the Kurus?

BORI CE: 07-130-011

संजय उवाच
रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणे
द्रोणमभ्यद्रवन्रात्रौ पाण्डवाः सहसैनिकाः

MN DUTT: 05-155-013

संजय उवाच रात्रियुद्धे तदा राजन् वर्तमाने सुदारुणे
द्रोणमभ्यद्रवन् सर्वे पाण्डवाः सह सोमकैः

M. N. Dutt: Sanjaya said Oking, when that greatly furious nocturnal battle was going on, all the Pandavas together with the Somakas rushed against Drona.

BORI CE: 07-130-012

ततो द्रोणः केकयांश्च धृष्टद्युम्नस्य चात्मजान्
प्रेषयन्मृत्युलोकाय सर्वानिषुभिराशुगैः

MN DUTT: 05-155-014

ततो द्रोण: केकयांश्च धृष्टद्युम्नस्य चात्मजान्
सम्प्रेषयत् प्रेतलोकं सर्वानिषुभिराशुगैः

M. N. Dutt: But Drona, by means of his swift-going darts, sent the Kekayas and sons of Dhrishtadyumna to the region of the departed spirits.

BORI CE: 07-130-013

तस्य प्रमुखतो राजन्येऽवर्तन्त महारथाः
तान्सर्वान्प्रेषयामास परलोकाय भारत

MN DUTT: 05-155-015

तस्य प्रमुखतो राजन् येऽवर्तन्त महारथाः
तान् सर्वान् प्रेषयामास पितृलोकं स भारत

M. N. Dutt: And Drona sent all those mighty carwarriors, those lords of earth who confronted hiin to the region of Pitris, O king.

BORI CE: 07-130-014

प्रमथ्नन्तं तदा वीरं भारद्वाजं महारथम्
अभ्यवर्तत संक्रुद्धः शिबी राजन्प्रतापवान्

MN DUTT: 05-155-016

प्रमनन्तं तदा वीरान् भारद्वाजं महारथम्
अभ्यवर्तत संक्रुद्धः शिबी राजा प्रतापवान्

M. N. Dutt: Then the powerful king Sibi furiously advanced against the heroic son of Bharadvaja, was the mighty-car warrior Drona who engaged in crushing (the enemy).

BORI CE: 07-130-015

तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथम्
विव्याध दशभिर्द्रोणः सर्वपारशवैः शरैः

MN DUTT: 05-155-017

तमापतन्तं सम्प्रेक्ष्य पाण्डवानां महारथम्
विव्याध दशभिर्बाणैः सर्वपारशवैः शितैः

M. N. Dutt: Secing the great car-warrior of the Pandavas advance, Drona pierced him with ten arrows made wholly of steel.

BORI CE: 07-130-016

तं शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैः
सारथिं चास्य भल्लेन स्मयमानो न्यपातयत्

MN DUTT: 05-155-018

तं शिविः प्रतिविव्याध त्रिंशता निशितैः शरैः
सारथिं चास्य भल्लेन स्मयमानो न्यपातयत्

M. N. Dutt: Sibi (too) pierced him (i.e., Drona) in return by thirty shafts adorned with the plumes of the Kanka (bird) and struck down his charioteer with a smile by a broad-headed shafts.

BORI CE: 07-130-017

तस्य द्रोणो हयान्हत्वा सारथिं च महात्मनः
अथास्य सशिरस्त्राणं शिरः कायादपाहरत्

MN DUTT: 05-155-019

तस्य द्रोणो हयान् हत्वा सारथिं च महात्मनः
अथास्य सशिरस्त्राणं शिरः कायादपाहरत्

M. N. Dutt: (On the other hand) Drona, having killed the horses as well as the charioteer of that highsouled one, severed his head, adorned with a diadem, from the body.

Corresponding verse not found in BORI CE

MN DUTT: 05-155-020

ततोऽस्य सारथिं क्षिप्रमन्यं दुर्योधनोऽदिशत्
स तेन संगृहीताश्वः पुनरभ्यद्रवद् रिपून्

M. N. Dutt: Duryodhana then quickly ordered charioteer (to guide Drona's car). The reins of the) horses being taken by him, he (i.c., Drona) again proceeded against his foes.

BORI CE: 07-130-018

कलिङ्गानां च सैन्येन कलिङ्गस्य सुतो रणे
पूर्वं पितृवधात्क्रुद्धो भीमसेनमुपाद्रवत्

MN DUTT: 05-155-021

कलिङ्गानामनीकेन कालिङ्गस्य सुतो रणे
पूर्वं पितृवघात् क्रुद्धो भीमसेनमुपाद्रवत्

M. N. Dutt: Accompanied by the Kalinga forces the son of the king of Kalinga, excited with wrath for the destruction of his father by Bhimasena, rushed towards him.

BORI CE: 07-130-019

स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः
विशोकं त्रिभिराजघ्ने ध्वजमेकेन पत्रिणा

MN DUTT: 05-155-022

स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः
विशोकं त्रिभिरानछेद् ध्वजमेकेन पत्रिणा

M. N. Dutt: Having (first) pierced Bhima with five shafts and then again with seven, be struck Vishoka (Bhima's chariotcer) with three darts and his (i.e. Bhima's) standard with one.

BORI CE: 07-130-020

कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः
रथाद्रथमभिद्रुत्य मुष्टिनाभिजघान ह

MN DUTT: 05-155-023

कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः
रथाद् रथमभिद्रुत्य मुष्टिनाभिजघान ह

M. N. Dutt: Vrikodara, then fired with rage, leaped from (his own) car to that of the heroic prince of a : Kalinga, who also was (very) angry and killed him with blows from his fists.

BORI CE: 07-130-021

तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा
सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक्पृथक्

MN DUTT: 05-155-024

तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा
सर्वाण्यस्थीनि सहसा प्रापतन् वै पृथक् पृथक्

M. N. Dutt: All the bones of that one (i.c., the Kalinga prince) thus boxed to death by the powerful Pandava, suddenly fell down on the ground separated from one another.

BORI CE: 07-130-022

तं कर्णो भ्रातरश्चास्य नामृष्यन्त महारथाः
ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः

MN DUTT: 05-155-025

तं कर्णो भ्रातरश्चास्य नामृष्यन्त परंतप
ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः

M. N. Dutt: Karna and all the brothers (of the Kalinga prince) could not bear that act of the part of Bhimasena. They (therefore) struck him with keen darts (as fierce) as poisonous snakes.

BORI CE: 07-130-023

ततः शत्रुरथं त्यक्त्वा भीमो ध्रुवरथं गतः
ध्रुवं चास्यन्तमनिशं मुष्टिना समपोथयत्
स तथा पाण्डुपुत्रेण बलिना निहतोऽपतत्

MN DUTT: 05-155-026

ततः शत्रुरथं त्यक्त्वा भीमो ध्रुवरथं गतः
ध्रुवं चास्यन्तमनिशं मुष्टिना समपोथयत्

M. N. Dutt: Bhima, then leaving the car of his enemy (i.e., dead Kalinga prince) made for the car of Dhruva and smashed Dhruva who was incessantly striking him, by a blow of his fist.

Corresponding verse not found in BORI CE

MN DUTT: 05-155-027

स तथा पाण्डुपुत्रेण बलिनाभिहतोऽपतत्
तं निहत्य महाराज भीमसेनो महाबलः

M. N. Dutt: Thus struck by the powerful son of Pandu, he fell down (from his car). The highly powerful Bhimasena, Oking, after slaying him.

BORI CE: 07-130-024

तं निहत्य महाराज भीमसेनो महाबलः
जयरातरथं प्राप्य मुहुः सिंह इवानदत्

BORI CE: 07-130-025

जयरातमथाक्षिप्य नदन्सव्येन पाणिना
तलेन नाशयामास कर्णस्यैवाग्रतः स्थितम्

BORI CE: 07-130-026

कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत्
ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः

BORI CE: 07-130-027

कर्णायैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरः
तामन्तरिक्षे चिच्छेद शकुनिस्तैलपायिना

MN DUTT: 05-155-027

स तथा पाण्डुपुत्रेण बलिनाभिहतोऽपतत्
तं निहत्य महाराज भीमसेनो महाबलः

MN DUTT: 05-155-028

जयरातरथं प्राप्य मुहुः सिंह इवानदत्
जयरातमथाक्षिप्य नदन् सव्येन पाणिना

MN DUTT: 05-155-029

तलेन नाशयामास कर्णस्यैवाग्रतः स्थितः
कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत्

MN DUTT: 05-155-030

यतस्तामेव जग्राह प्रहसन् पाण्डुनन्दनः
कर्णायैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरः

MN DUTT: 05-155-031

तामापतन्ती चिच्छेद शकुनिस्तैलपायिना
एतत् कृत्वा महत् कर्म रणेऽद्भुपराक्रमः

M. N. Dutt: Thus struck by the powerful son of Pandu, he fell down (from his car). The highly powerful Bhimasena, Oking, after slaying him. Got up to the car of Jayadratha and repeatedly sent forth leoninc roars. While roaring he hurled him down with his left hand. And he (then) killed him with a slap in the very presence of Karna himself. Karna then shot a golden dart at that Pandava. But the son of Pandu seized that (dart) with a smile. And in that encounter the invincible Vrikodara hurled that very dart of Karna. (Then) Shakuni cut-off that dart while it was coming (towards Karna) by a shaft saturated with oil. Having performed such great exploits in battle, that one of marvellous prowess.

BORI CE: 07-130-028

ततस्तव सुता राजन्भीमस्य रथमाव्रजन्
महता शरवर्षेण छादयन्तो वृकोदरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-155-032

पुनः स्वरथमास्थाय दुद्राव तव वाहिनीम्
तमायान्तं जिघांसन्तं भीमं क्रुद्धमिवान्तकम्

M. N. Dutt: Returned to his own car and (then) rushed against your troops. When Bhima desirous of staying (your troops), was (thus) advancing furiously like the (grim) destroyer himself.

Corresponding verse not found in BORI CE

MN DUTT: 05-155-033

न्यवारयन् महाबाहुं तव पुत्रा विशाम्पते
महता शरवर्षेण च्छादयन्तो महारथाः

M. N. Dutt: Your mighty armed-sons, those great carwarriors tried to check his career by enveloping him with mighty showers of arrows.

BORI CE: 07-130-029

दुर्मदस्य ततो भीमः प्रहसन्निव संयुगे
सारथिं च हयांश्चैव शरैर्निन्ये यमक्षयम्
दुर्मदस्तु ततो यानं दुष्कर्णस्यावपुप्लुवे

MN DUTT: 05-155-034

दुर्मदस्य ततो भीमः प्रहसन्निव संयुगे
सारथिं च हयांश्चैव शर्निन्ये यमक्षयम्

M. N. Dutt: Then Bhima, with a smile, sent the charioteer and the steeds of Durmada in that battle to the abode of Yama with his shafts.

Corresponding verse not found in BORI CE

MN DUTT: 05-155-035

दुर्मदस्तु ततो यानं दुष्कर्णस्यावचक्रमे
तावेकरथमारूढौ भ्रातरौ परतापनौ

M. N. Dutt: Durmada then got to the car of Duskarna. Those two brothers, the tormentors of foes, mounted on the same car.

BORI CE: 07-130-030

तावेकरथमारूढौ भ्रातरौ परतापनौ
संग्रामशिरसो मध्ये भीमं द्वावभ्यधावताम्
यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम्

MN DUTT: 05-155-036

संग्रामशिरसो मध्ये भीमं द्वावप्यधावताम्
यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम्

M. N. Dutt: Both rushed against Bhima in the van of the battle, as the lord of the water (i.e. Varuna) (had rushed against) Taraka, the foremost of the Daitayas (in days of yore).

BORI CE: 07-130-031

ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ
रथमेकं समारुह्य भीमं बाणैरविध्यताम्

MN DUTT: 05-155-037

ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ
रथमेकं समारुह्य भीमं बाणैरविध्यताम्

M. N. Dutt: Then your sons Durmada and Duskarna ascending the same car pierced Bhima with arrows.

BORI CE: 07-130-032

ततः कर्णस्य मिषतो द्रौणेर्दुर्योधनस्य च
कृपस्य सोमदत्तस्य बाह्लीकस्य च पाण्डवः

MN DUTT: 05-155-038

ततः कर्णस्य मिषतो द्रौणे दुर्योधनस्य च
कृपस्य सोमदत्तस्य बाहीकस्य च पाण्डवः

M. N. Dutt: Then in the very sight of Karna and Duryodhana and in that of Kripa, Somadatta and Balhika, the Pandava,

BORI CE: 07-130-033

दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम्
पादप्रहारेण धरां प्रावेशयदरिंदमः

MN DUTT: 05-155-039

दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम्
पादप्रहारेण धरां प्रावेशयदरिंदमः

M. N. Dutt: That chastiser of foes, buried the car of the heroic Durmada and that of Duskarna into the earth with the stroke of his foot.

BORI CE: 07-130-034

ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ
मुष्टिनाहत्य संक्रुद्धो ममर्द चरणेन च

MN DUTT: 05-155-040

ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ
मुष्टिनाऽऽहत्य संक्रुद्धो ममर्द च ननर्द च

M. N. Dutt: Then striking furiously with the blows of his fits those two heroic and powerful sons of yours, Duskama and Durmada, he crushed them (therewith) and sent forth thundering shouts.

BORI CE: 07-130-035

ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाब्रुवन्
रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु गृध्यति

MN DUTT: 05-155-041

ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाऽब्रुवन्
रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु युध्यति

M. N. Dutt: Then your troops began to wail aloud and the kings seeing Bhima, said. "He is Rudra himself who assuming the shape of a Bhima is fighting with the troops of Dhritarashtra.”

BORI CE: 07-130-036

एवमुक्त्वापलायन्त सर्वे भारत पार्थिवाः
विसंज्ञावाहयन्वाहान्न च द्वौ सह धावतः

MN DUTT: 05-155-042

एवमुक्त्वा पलायन्ते सर्वे भारत पार्थिवाः
विसंज्ञा वाहयन् वाहान् न च द्वौ सह धावतः

M. N. Dutt: 0 Bharata, saying this, all the kings deprived, (as it were) of their senses and urging the animals (on which they rode), fled away (from the field) and no two then (so great was their terror) did run together.

BORI CE: 07-130-037

ततो बले भृशलुलिते निशामुखे; सुपूजितो नृपवृषभैर्वृकोदरः
महाबलः कमलविबुद्धलोचनो; युधिष्ठिरं नृपतिमपूजयद्बली

MN DUTT: 05-155-043

ततो बले भृशलुलिते निशामुखे
सुपूजितो नृपवृषभैर्वृकोदरः
महाबल: कमलविबुद्धलोचनो युधिष्ठिरं नृपतिमपूजयद् बली

M. N. Dutt: The army (of the Kurus) being thus greatly crushed, in that night, the heroic and highly powerful Vrikodara, endued with full blown lotus-like eyes, being highly complemented by (many) foremost of kings, paid his regards to king Yudhishthira.

BORI CE: 07-130-038

ततो यमौ द्रुपदविराटकेकया; युधिष्ठिरश्चापि परां मुदं ययुः
वृकोदरं भृशमभिपूजयंश्च ते; यथान्धके प्रतिनिहते हरं सुराः

MN DUTT: 05-155-044

ततो यमौ दुपदविराटकेकया युधिष्ठिरश्चापि परां मुदं ययुः
वृकोदरं भृशमनुपूजयंश्च ते यथान्धके प्रतिनिहते हरं सुराः

M. N. Dutt: Then the twins (i.e., Nakula and Sahadeva), Drupada, Virata and the Kekayas as well as Yudhishthira experienced a great joy and paid high complements to Vrikodara as the celestials paid to Hara after the slaughter of Andhaka by him.

BORI CE: 07-130-039

ततः सुतास्तव वरुणात्मजोपमा; रुषान्विताः सह गुरुणा महात्मना
वृकोदरं सरथपदातिकुञ्जरा; युयुत्सवो भृशमभिपर्यवारयन्

MN DUTT: 05-155-045

ततः सुतास्ते वरुणात्मजोपमा रुषान्विताः सह गुरुणा महात्मना
वृकोदरं सरथपदातिकुञ्जरा युयुत्सवो भृशमभिपर्यवारयन्

M. N. Dutt: Then your sons resembling those of Varuna filled with wrath and eager for battle led by (their) high-souled preceptor surrounded on all sides Vrikodara by cars foot-soldiers and clephants.

BORI CE: 07-130-040

ततोऽभवत्तिमिरघनैरिवावृतं; महाभये भयदमतीव दारुणम्
निशामुखे बडवृकगृध्रमोदनं; महात्मनां नृपवरयुद्धमद्भुतम्

MN DUTT: 05-155-046

ततोऽभवत् तिमिरघनैरिवावृते महाभये भयदमतीव दारुणम्
निशामुखे वृकबलगृध्रमोदनं महात्मनां नृपवर युद्धमद्भुतम्

M. N. Dutt: Then, O best of kings, on that dreadful night enveloped with darkness thick as clouds, there took place, between those high-souled ones, an awe-inspiring and terrible battle delightful to wolves, crows and vultures.

Home | About | Back to Book 07 Contents | ← Chapter 129 | Chapter 131 →