Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 144

BORI CE: 07-144-001

संजय उवाच
नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव
अभ्ययात्सौबलः क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्

MN DUTT: 05-170-001

संजय उवाच नकुलं रभसं युद्धे निघ्नतं वाहिनी तव
अभ्ययात् सौबलः क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्

M. N. Dutt: Sanjaya said The son of Subala (i.e. Shakuni), excited with wrath, rushed against Nakula who was slaughtering your troops with (great) impetuosity in battle and said (to him) “Wait, wait."

BORI CE: 07-144-002

कृतवैरौ तु तौ वीरावन्योन्यवधकाङ्क्षिणौ
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः

MN DUTT: 05-170-002

कृतवैरौ तु तौ वीरावन्योन्यवधकाङ्क्षिणौ
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः

M. N. Dutt: Those two heroes, between whom was excited a bitter enmity, desirous of slaying each other, struck each other with arrows discharged (from their bows) drawn to their fullest stretch.

BORI CE: 07-144-003

यथैव सौबलः क्षिप्रं शरवर्षाणि मुञ्चति
तथैव नकुलो राजञ्शिक्षां संदर्शयन्युधि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-170-003

यथैव नकुलो राजन् शरवर्षाण्यमुञ्चत्
तथैव सोबलश्चापि शिक्षा संदर्शयन् युधि

M. N. Dutt: In (that) battle, O king, the son of Subala displayed as much dexterity in discharging showers of arrows as Nakula (god).

BORI CE: 07-144-004

तावुभौ समरे शूरौ शरकण्टकिनौ तदा
व्यराजेतां महाराज कण्टकैरिव शाल्मली

MN DUTT: 05-170-004

तावुभौ समरे शूरौ शरकण्टकिनौ तदा
व्यराजेतां महाराज श्वाविधौ शललैरिव

M. N. Dutt: With arrows stricking (to their bodies) like prickly thorms, they, O mighty monarch, looked, in (that) engagement, like a couple of porcupines with erect quills.

Corresponding verse not found in BORI CE

MN DUTT: 05-170-005

रुक्मपुरजिह्माणैः शरैश्छिन्नतनुच्छदौ
रुधिरौघपरिक्किन्नौ व्यभ्राजेतां महामृधे

M. N. Dutt: Their coats of mail cut-off with shafts having straight points and wings of gold and themselves covered all over with blood, (those two heroes) looked as beautiful as.

Corresponding verse not found in BORI CE

MN DUTT: 05-170-006

तपनीयनिभौ चित्रौ कल्पवृक्षाविव दुमौ
किंशुकाविव चोत्फुल्ली प्रकाशेते रणाजिरे

M. N. Dutt: A fair of beautiful Kalpa trees or a couple of handsome Kinsuka trees laden with flowers, on the field of battle.

Corresponding verse not found in BORI CE

MN DUTT: 05-170-007

तावुभैः समरे शूरौ शरकण्टकिनौ तदः
व्यराजेता महाराज कण्टकैरिव शाल्मलीः

M. N. Dutt: Then, O great king, both the heroes pierced with shafts (sticking to their bodies) looked beautiful like a couple of Salmali trees (covered) with prickly thorns.

BORI CE: 07-144-005

सुजिह्मं प्रेक्षमाणौ च राजन्विवृतलोचनौ
क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम्

MN DUTT: 05-170-008

सुजिप्तां प्रेक्षमाणौ च राजन् विवृतलोचनौ
क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम्

M. N. Dutt: O king, looking delightedly at each other with expanded eyes which became red in wrath, they seemed to consume each other (with their fiery glances).

BORI CE: 07-144-006

स्यालस्तु तव संक्रुद्धो माद्रीपुत्रं हसन्निव
कर्णिनैकेन विव्याध हृदये निशितेन ह

MN DUTT: 05-170-009

श्यालस्तु तव संक्रुद्धो माद्रीपुत्रं हसन्निव
कर्णिनैकेन विव्याध हृदये निशितेन ह

M. N. Dutt: Inflamed with wrath, your brother-in-law, pierced, as it were with a smile, the son of Madri in the chest with keen and barbed dart.

BORI CE: 07-144-007

नकुलस्तु भृशं विद्धः स्यालेन तव धन्विना
निषसाद रथोपस्थे कश्मलं चैनमाविशत्

MN DUTT: 05-170-010

नकुलस्तु भृशं विद्धः श्यालेन तव धन्विना
निषसाद रथोपस्थे कश्मलं चाविशन्महत्

M. N. Dutt: Your brother-in-law wielder of bow, wounded Nakula extremely. He fell down on his chariot and filled with very grief.

BORI CE: 07-144-008

अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं तथागतम्
ननाद शकुनी राजंस्तपान्ते जलदो यथा

MN DUTT: 05-170-011

अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रु तथागतम्
ननाद शकुनी राजंस्तपान्ते जलदो यथा

M. N. Dutt: Beholding his bitter and haughty foe in that (pitiable) plight, Shakuni roared there like the clouds at the end of summer.

BORI CE: 07-144-009

प्रतिलभ्य ततः संज्ञां नकुलः पाण्डुनन्दनः
अभ्ययात्सौबलं भूयो व्यात्तानन इवान्तकः

MN DUTT: 05-170-012

प्रतिलभ्य ततः संज्ञां नकुलः पाण्डुनन्दनः
अभ्ययात् सौबलं भूयो व्यात्तानन इवान्तकः

M. N. Dutt: Then, Nakula, the son of Pandu, recovering his senses once again rushed against the son of Subala like death itself with gaping mouth.

BORI CE: 07-144-010

संक्रुद्धः शकुनिं षष्ट्या विव्याध भरतर्षभ
पुनश्चैव शतेनैव नाराचानां स्तनान्तरे

MN DUTT: 05-170-013

संक्रुद्धः शकुनि षष्ट्या विव्याध भरतर्षभा पुनश्चैनं शतेनैव नाराचानां स्तनान्तरे

M. N. Dutt: He, (then), O best of the Bharatas, wrathfully pierced Shakuni with six (arrows) and again with a hundred long shafts, in the centre of the chest.

BORI CE: 07-144-011

ततोऽस्य सशरं चापं मुष्टिदेशे स चिच्छिदे
ध्वजं च त्वरितं छित्त्वा रथाद्भूमावपातयत्

MN DUTT: 05-170-014

अथास्य सशरं चापं मुष्टिदेशेऽच्छिनत् तदा
ध्वजं च त्वरितं छित्त्वा रथाद् भूमावपातयत्

M. N. Dutt: (He then cut-off) his bow with the arrow fixed (on the string) into two fragments, at the points at which it is grasped. (Then), quickly cutting off his standard, (he) caused it to fall from his car to the ground.

BORI CE: 07-144-012

सोऽतिविद्धो महाराज रथोपस्थ उपाविशत्
तं विसंज्ञं निपतितं दृष्ट्वा स्यालं तवानघ
अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-170-015

विशिखेन च तीक्ष्णेन पीतेन निशितेन च
ऊरू निर्भिद्य चैकेन नकुलः पाण्डुनन्दनः

M. N. Dutt: Nakula, the son of Pandu, (then), having pierced his thigh with a sharpened, will tempered and keen dart.

Corresponding verse not found in BORI CE

MN DUTT: 05-170-016

श्येनं सपक्षं व्याधेन पातयामास तं तदा
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत्

M. N. Dutt: Caused him to fall down as a hunter (causes) a winged hawk to drop down. O great king, (thus) pierced deeply, he sark down on the terrace of his car.

Corresponding verse not found in BORI CE

MN DUTT: 05-170-017

ध्वजयष्टिं परिक्तिश्य कामुकः कामिनी यथा
तं विसंज्ञं निपतितं दृष्ट्वा श्यालं तवानघ

M. N. Dutt: Clasping the flag-staff, like a lustful person (embracing) his lady-love. O sinless one, seeing your brother-in-law lose his senses and drop down.

Corresponding verse not found in BORI CE

MN DUTT: 05-170-018

अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात्
ततः संचुक्रुशुः पार्था ये च तेषां पदानुगाः

M. N. Dutt: His charioteer quickly carried him away on his car from the van of battle. Then sons of Pritha and all those who followed them gave utterance to a loud roar.

BORI CE: 07-144-013

ततः संचुक्रुशुः पार्था ये च तेषां पदानुगाः
निर्जित्य च रणे शत्रून्नकुलः शत्रुतापनः
अब्रवीत्सारथिं क्रुद्धो द्रोणानीकाय मां वह

MN DUTT: 05-170-019

निर्जित्य च रणे शत्रु नकुलः शत्रुतापनः
अब्रवीत् सारथिं क्रुद्धो द्रोणानीकाय मां वह

M. N. Dutt: On the defeat of his foe in battle, Nakula. the scorcher of foes, said to his charioteer "convey me towards Drona's division."

BORI CE: 07-144-014

तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः
प्रायात्तेन रणे राजन्येन द्रोणोऽन्वयुध्यत

MN DUTT: 05-170-020

तस्य तद् वचनं श्रुत्वा माद्रीपुत्रस्य सारथिः
प्रायात् तेन तदा राजन् यत्र द्रोणो व्यवस्थितः

M. N. Dutt: Hearing those words of the son of Madri, his charioteer, conveyed him to the spot where, O king, Drona took his stand.

BORI CE: 07-144-015

शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशां पते
कृपः शारद्वतो यत्तः प्रत्युद्गच्छत्सुवेगितः

MN DUTT: 05-170-021

शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशाम्पते
कृपः शारद्वतो यत्तः प्रत्यगच्छत् सवेगितः

M. N. Dutt: Kripa, the son of Saradvata, rushed with great impetuosity and resoluteness, against the highly-powerful Sikhandi who was advancing in order to slay Drona.

BORI CE: 07-144-016

गौतमं द्रुतमायान्तं द्रोणान्तिकमरिंदमम्
विव्याध नवभिर्भल्लैः शिखण्डी प्रहसन्निव

MN DUTT: 05-170-022

गौतमं द्रुतमायान्तं द्रोणानीकमरिंदमम्
विव्याध नवभिर्भल्लैः शिखण्डी प्रहसन्निव

M. N. Dutt: Sikhandi, the subduer of foes, pierced as it were with a smile the son of Goutama advancing furiously (again him) towards the vicinity of Drona, with nine arrows.

BORI CE: 07-144-017

तमाचार्यो महाराज विद्ध्वा पञ्चभिराशुगैः
पुनर्विव्याध विंशत्या पुत्राणां प्रियकृत्तव

MN DUTT: 05-170-023

तमाचार्यो महाराज विद्ध्वा पञ्चभिराशुगैः
पुनर्विव्याध विंशत्या पुत्राणां प्रियकृत् तव

M. N. Dutt: The preceptor, devoted to the welfare of your sons, having, O great monarch, pierced him with five shafts, struck him again with twenty (more).

BORI CE: 07-144-018

महद्युद्धं तयोरासीद्घोररूपं विशां पते
यथा देवासुरे युद्धे शम्बरामरराजयोः

MN DUTT: 05-170-024

महद् युद्धं तयोरासीद् घोररूपं भयानकम्
यथा देवासुरे युद्धे शम्बरामरराजयोः

M. N. Dutt: (Then), O lord of the earth, the encounter that ensued between them was as dreadful as that between the (Asura) Samvara and the lord of the immortals in the war between the celestials and the Asuras.

BORI CE: 07-144-019

शरजालावृतं व्योम चक्रतुस्तौ महारथौ
प्रकृत्या घोररूपं तदासीद्घोरतरं पुनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-170-025

शरजालावृतं व्योम चक्रतुस्तौ महारथौ
मेघाविव तपापाये वीरौ समरदुर्मदौ

M. N. Dutt: Invincible in battle, those two heroic and great car-warrior covered the firmament with arrowy nets like the clouds (covering the sky) at the end of summer,

Corresponding verse not found in BORI CE

MN DUTT: 05-170-026

प्रकृत्या घोररूपं तदासीद् घोरतरं पुनः
रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम्

M. N. Dutt: That night which was naturally of a terrible aspect became more dreadful, o best of the Bharatas, to the combatants engaged in battle.

BORI CE: 07-144-020

रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम्
कालरात्रिनिभा ह्यासीद्घोररूपा भयावहा

BORI CE: 07-144-021

शिखण्डी तु महाराज गौतमस्य महद्धनुः
अर्धचन्द्रेण चिच्छेद सज्यं सविशिखं तदा

BORI CE: 07-144-022

तस्य क्रुद्धः कृपो राजञ्शक्तिं चिक्षेप दारुणाम्
स्वर्णदण्डामकुण्ठाग्रां कर्मारपरिमार्जिताम्

BORI CE: 07-144-023

तामापतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः
सापतन्मेदिनीं दीप्ता भासयन्ती महाप्रभा

BORI CE: 07-144-024

अथान्यद्धनुरादाय गौतमो रथिनां वरः
प्राच्छादयच्छितैर्बाणैर्महाराज शिखण्डिनम्

BORI CE: 07-144-025

स छाद्यमानः समरे गौतमेन यशस्विना
व्यषीदत रथोपस्थे शिखण्डी रथिनां वरः

BORI CE: 07-144-026

सीदन्तं चैनमालोक्य कृपः शारद्वतो युधि
आजघ्ने बहुभिर्बाणैर्जिघांसन्निव भारत

BORI CE: 07-144-027

विमुखं तं रणे दृष्ट्वा याज्ञसेनिं महारथम्
पाञ्चालाः सोमकाश्चैव परिवव्रुः समन्ततः

BORI CE: 07-144-028

तथैव तव पुत्राश्च परिवव्रुर्द्विजोत्तमम्
महत्या सेनया सार्धं ततो युद्धमभूत्पुनः

BORI CE: 07-144-029

रथानां च रणे राजन्नन्योन्यमभिधावताम्
बभूव तुमुलः शब्दो मेघानां नदतामिव

MN DUTT: 05-170-026

प्रकृत्या घोररूपं तदासीद् घोरतरं पुनः
रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम्

MN DUTT: 05-170-027

कालरात्रिनिभा ह्यासीद् घोररूपा भयानका
शिखण्डी तु महाराज गौतमस्य महद् धनुः
अर्धचन्द्रेण चिच्छेद सज्यं सविशिखं तदा
तस्य क्रुद्धः कृपो राजशक्तिं चिक्षेप दारुणाम्

MN DUTT: 05-170-028

स्वर्णदण्डामकुण्ठाग्रां कर्मारपरिमार्जिताम्
तामापतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः

MN DUTT: 05-170-029

साऽपतन्मेदिनी दीप्ता भासयन्ती महाप्रभा
अथान्यद् धनुरादाय गौतमो रथिनां वरः

MN DUTT: 05-170-030

प्राच्छादयच्छितैर्बाणैर्महाराज शिखण्डिनम्
च च्छाद्यमानः समरे गौतमेन यशस्विना

MN DUTT: 05-170-031

न्यषीदत रथोपस्थे शिखण्डी रथिनां वरः
सीदन्तं चैनमालोक्य कृपः शारद्वतो युधि

MN DUTT: 05-170-032

आजघ्ने बहुभिर्वाणैर्जिघांसन्निव भारत
विमुखं तु रणे दृष्ट्वा याज्ञसेनिं महारथम्

MN DUTT: 05-170-033

पञ्चाला: सोमकाश्चैव परिव्रवुः समन्ततः
तथैव तव पुत्राश्च परिवर्द्धिजोत्तमम्

MN DUTT: 05-170-034

महत्या सेनया सार्धं ततो युद्धमवर्तत
स्थानां च रणे राजन्नन्योन्यमभिधावताम्

MN DUTT: 05-170-035

बभूव तुमुलः शब्दो मेघानां गर्जतामिव
द्रवतां सादिनां चैव गजानां च विशाम्पते
३६

M. N. Dutt: That night which was naturally of a terrible aspect became more dreadful, o best of the Bharatas, to the combatants engaged in battle. That awfully-dreadful night striking terror (into very heart) seemed to be the death-night (of all the combatants). Then, O great monarch, Shikandi cut-off the great bow of the son of Goutama with a crescent-shaped (dart) and poured down sharpened arrows (at him). Kripa, then, O monarch, excited with rage, hurled a formidable dart. Furnished with a golden handle, having keen point and polished by a black-smith. (But) Shikhandin severed it, as it was making for him, with ten darts. That dart ornamented with gold, dropped down to the ground. Thereupon, the son of Goutama, that best of speakers, taking up a fresh bow. Covered Shikhandin, Ogreat monarch, with sharpened arrows. (Thus) covered (with shafts) by the high-souled son of Goutama in that battle. Shikhandin, the foremost of car-warriors, sank down exhausted on the terrace of his car. Kripa, the son of Saradvata, seeing himself exhausted in that engagement. Struck him with numerous arrows, 0 Bharata, (actuated) with the desire of slaying him. Witnessing defeat of that great carwarrior, the son of Jajnasena in battle. The Panchalas as well as the Somakas surrounded him on all sides (for rescuing him). In like manner, your sons also surrounded that excellent Brahmana. With a vast force. Then there took place a battle again, o king, between car-warriors engaged in striking one another. And O lord of the earth, O Bharata, there arose a tumultuous uproar, like the roar of the clouds, as the horse-man and elephants rushed against.

BORI CE: 07-144-030

द्रवतां सादिनां चैव गजानां च विशां पते
अन्योन्यमभितो राजन्क्रूरमायोधनं बभौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-170-036

अन्योन्यमभितो राजन् क्रूरमायोधनं बभौ
पत्तीनां द्रवतां चैव पादशब्देन मेदिनी

M. N. Dutt: And slaughtered one another. The battle, the. 0 monarch, became terrific. In consequence of the tread of foot-soldiers rushing along, the earth.

BORI CE: 07-144-031

पत्तीनां द्रवतां चैव पदशब्देन मेदिनी
अकम्पत महाराज भयत्रस्तेव चाङ्गना

BORI CE: 07-144-032

रथा रथान्समासाद्य प्रद्रुता वेगवत्तरम्
न्यगृह्णन्बहवो राजञ्शलभान्वायसा इव

BORI CE: 07-144-033

तथा गजान्प्रभिन्नांश्च सुप्रभिन्ना महागजाः
तस्मिन्नेव पदे यत्ता निगृह्णन्ति स्म भारत

BORI CE: 07-144-034

सादी सादिनमासाद्य पदाती च पदातिनम्
समासाद्य रणेऽन्योन्यं संरब्धा नातिचक्रमुः

BORI CE: 07-144-035

धावतां द्रवतां चैव पुनरावर्ततामपि
बभूव तत्र सैन्यानां शब्दः सुतुमुलो निशि

BORI CE: 07-144-036

दीप्यमानाः प्रदीपाश्च रथवारणवाजिषु
अदृश्यन्त महाराज महोल्का इव खाच्च्युताः

BORI CE: 07-144-037

सा निशा भरतश्रेष्ठ प्रदीपैरवभासिता
दिवसप्रतिमा राजन्बभूव रणमूर्धनि

BORI CE: 07-144-038

आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति
तथा नष्टं तमो घोरं दीपैर्दीप्तैरलंकृतम्

MN DUTT: 05-170-036

अन्योन्यमभितो राजन् क्रूरमायोधनं बभौ
पत्तीनां द्रवतां चैव पादशब्देन मेदिनी

MN DUTT: 05-170-037

अकम्पत महाराज भयत्रस्तेव चाङ्गना
रथिनो रथमारुह्य प्रदुता वेगवत्तरम्

MN DUTT: 05-170-038

अगृह्णन् बहवो राजशलभान् वायसा इव
तथा गजान् प्रभिन्नांश्च सम्प्रभिन्ना महागजाः
तस्मिन्नेव पदे यत्ता निगृह्णन्ति स्म भारत
सादी सादिनपासाद्य पत्तयश्च पदातिनम्

MN DUTT: 05-170-039

समासाद्य रणेऽन्योन्यं संरब्धा नातिचक्रमुः
धावतां द्रवतां चैव पुनरावर्ततामपि
बभूव तत्र सैन्यानां शब्दः सुविपुलो निशि
दीप्यमानाः प्रदीपाश्च रथवारणवाजिषु

MN DUTT: 05-170-040

अदृश्यन्त महाराज महोल्का इव खाच्च्युताः
सा निशा भरतश्रेष्ठ प्रदीपैरवभासिता

MN DUTT: 05-170-041

दिवसप्रतिमा राजन् बभूव रणमूर्धनि
आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति

MN DUTT: 05-170-042

तथा नष्टं तमो घोरं दीपैर्दीप्तरितस्ततः
द्योश्चैव पृथिवी चापि दिशश्च प्रदिशस्तथा

M. N. Dutt: And slaughtered one another. The battle, the. 0 monarch, became terrific. In consequence of the tread of foot-soldiers rushing along, the earth. O great king, began to tremble like an affrighted lady. Ascending their cars, carwarriors rushed furiously against. And, O king, attacked numerous (other carwarriors), as crows (attack) winged insects. In the same manner, elephants, with the juice trickling down their bodies, resolutely attacked great elephants (of the opposite side) with juice trickling down their bodies, O Bharata. Horsemen approaching horsemen and foot soldiers (approaching) foot soldiers. In that battle, angrily encountered one another, without getting the better of one another. Terrific indeed as the sound caused by the rush, retreat and return of the combatants at dead of night. (Innumerable) blazing lamps placed upon cars, elephants and horses. Looked, O great king, like large meteors drooping from the firmament. O foremost of the Bharatas, that night blazed up by those lamps. Looked as (bright as) day, O king, on the field of battle. As the sun dispels dense darkness hanging all over. So that pitchy darkness pervading the field of battle was destroyed by those blazing lamps. The firmament, the earth, the cardinal and the minor points.

Corresponding verse not found in BORI CE

MN DUTT: 05-170-043

रजसा तमसा व्याप्ता द्योतिताः प्रभया पुनः
अस्त्राणां कवचानां च मणीनां च महात्मनाम्

M. N. Dutt: (Hitherto) buried in darkness and dust, again blazed with the lustre (of those lamps). The lustre of weapons, armours and gems belonging to the high-souled (combatants).

BORI CE: 07-144-039

शस्त्राणां कवचानां च मणीनां च महात्मनाम्
अन्तर्दधुः प्रभाः सर्वा दीपैस्तैरवभासिताः

MN DUTT: 05-170-043

रजसा तमसा व्याप्ता द्योतिताः प्रभया पुनः
अस्त्राणां कवचानां च मणीनां च महात्मनाम्

MN DUTT: 05-170-044

अन्तर्दधुः प्रभाः सर्वा दीपैस्तैरवभासिताः
तस्मिन् कोलाहले युद्धे वर्तमाने निशामुखे

M. N. Dutt: (Hitherto) buried in darkness and dust, again blazed with the lustre (of those lamps). The lustre of weapons, armours and gems belonging to the high-souled (combatants). Was cast into shade by the light of those blazing (lamps), when during that night, the battle was raging hot and furious.

BORI CE: 07-144-040

तस्मिन्कोलाहले युद्धे वर्तमाने निशामुखे
अवधीत्समरे पुत्रं पिता भरतसत्तम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-170-045

न किंचिद् विदुरात्मानमयमस्मीति भारत
अवधीत् समरे पुत्रं पिता भरतसत्तम्

M. N. Dutt: No one of the combatants could distinguish the men of his party, O Bharata. (And) O best of the Bharatas, in (that) battle, father killed (his) son.

BORI CE: 07-144-041

पुत्रश्च पितरं मोहात्सखायं च सखा तथा
संबन्धिनं च संबन्धी स्वस्रीयं चापि मातुलः

MN DUTT: 05-170-046

पुत्रश्च पितरं मोहात् सखायं च सखा तथा
स्वस्नीयं मातुलश्चापि स्वस्रीयश्चापि मातुलम्

M. N. Dutt: Son (his) father and kinsmen (killed kinsmen, friends (slew) friends and maternal uncles (killed) sister's sons, through ignorance.

BORI CE: 07-144-042

स्वे स्वान्परे परांश्चापि निजघ्नुरितरेतरम्
निर्मर्यादमभूद्युद्धं रात्रौ घोरं भयावहम्

MN DUTT: 05-170-047

स्वे स्वान् परे परांश्चापि निजत्रुरितरेतरम्
निर्मर्यादमभूद् युद्धं रात्रौ भीरुभयानकम्

M. N. Dutt: (And) O Bharata, warrior killed warriors of the same party and enemies killed their own O king, in that awful nocturnal engagement (the combatants) lost all regard for one another. men.

Home | About | Back to Book 07 Contents | ← Chapter 143 | Chapter 145 →