Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 145

BORI CE: 07-145-001

संजय उवाच
तस्मिन्सुतुमुले युद्धे वर्तमाने भयावहे
धृष्टद्युम्नो महाराज द्रोणमेवाभ्यवर्तत

MN DUTT: 05-171-001

संजय उवाच तस्मिन् सुतुमले युद्धे वर्तमाने भयावहे
धृष्टद्युम्नो महाराज द्रोणमेवाभ्यवर्तत

M. N. Dutt: Sanjaya said Then, O mighty monarch, when the battle raged hot and furious Dhristadyumna rushed against Drona.

BORI CE: 07-145-002

संमृजानो धनुः श्रेष्ठं ज्यां विकर्षन्पुनः पुनः
अभ्यवर्तत द्रोणस्य रथं रुक्मविभूषितम्

MN DUTT: 05-171-002

संदधानो धनुःश्रेष्ठं ज्यां विकर्षन् पुनः पुनः
अभ्यद्रवत द्रोणस्य रथं रुक्मविभूषितम्

M. N. Dutt: Wielding his strong bow and twanging its string often and often, he rushed against Drona's chariot decked with golden trappings.

BORI CE: 07-145-003

धृष्टद्युम्नं तदायान्तं द्रोणस्यान्तचिकीर्षया
परिवव्रुर्महाराज पाञ्चालाः पाण्डवैः सह

MN DUTT: 05-171-003

धृष्टद्युम्नमथायान्तं द्रोणस्यान्तचिकीर्षया
परिववर्महाराज पञ्चालाः पाण्डवैः सह

M. N. Dutt: And as Dhristadyumna rushed against Drona, O mighty monarch, the Panchalas together with the Pandavas surrounded him, with a view to put an end to Drona's life.

BORI CE: 07-145-004

तथा परिवृतं दृष्ट्वा द्रोणमाचार्यसत्तमम्
पुत्रास्ते सर्वतो यत्ता ररक्षुर्द्रोणमाहवे

MN DUTT: 05-171-004

तथा परिवृतं दृष्व द्रोणमाचार्यसत्तमम्
पुत्रास्ते सर्वतो यत्ता ररक्षुर्दोणमाहवे

M. N. Dutt: Then beholding that foremost of preceptors Drona, thus hemmed in on all sides, your sons, exerting their best, protected Drona in that battle.

BORI CE: 07-145-005

बलार्णवौ ततस्तौ तु समेयातां निशामुखे
वातोद्धूतौ क्षुब्धसत्त्वौ भैरवौ सागराविव

MN DUTT: 05-171-005

बलार्णवौ ततस्तौ तु समेयातां निशामुखे
वातोधूतौ क्षुब्धसत्त्वौ भैरवौ सागरविव

M. N. Dutt: Then those two sea of troops encountering each other at the dead of night resembled two dreadful sees agitated by the tempest with all the creatures within them dreadfully terrified.

BORI CE: 07-145-006

ततो द्रोणं महाराज पाञ्चाल्यः पञ्चभिः शरैः
विव्याध हृदये तूर्णं सिंहनादं ननाद च

MN DUTT: 05-171-006

ततो द्रोणं महाराज पाञ्चाल्यः पञ्चभिः शरैः
विव्याध हृदये तूर्णं सिंहनादं ननाद च

M. N. Dutt: Thereafter, O king, the prince of the Panchalas quickly pierced Drona on the breast with five arrows and then uttered his war-cry.

BORI CE: 07-145-007

तं द्रोणः पञ्चविंशत्या विद्ध्वा भारत संयुगे
चिच्छेदान्येन भल्लेन धनुरस्य महाप्रभम्

MN DUTT: 05-171-007

तं द्रोणः पञ्चविंशत्या विद्ध्वा भारत संयुगे
चिच्छेदान्येन भल्लेन धनुरस्य महास्वनम्

M. N. Dutt: Thereupon, O Bharata, Drona piercing him with twenty-five shafts, cut-off his lustrous bow with another broad-headed shaft.

BORI CE: 07-145-008

धृष्टद्युम्नस्तु निर्विद्धो द्रोणेन भरतर्षभ
उत्ससर्ज धनुस्तूर्णं संदश्य दशनच्छदम्

MN DUTT: 05-171-008

धृष्टद्युम्नस्तु निर्विद्धो द्रोणेन भरतर्षभ
उत्ससर्ज धनुस्तूर्णं संदश्य दशनच्छदम्

M. N. Dutt: Pierced sore by Drona, Dhristadyumna, O foremost of the Bharatas, threw quickly aside the (severed) bow and bit his lips (in anger).

BORI CE: 07-145-009

ततः क्रुद्धो महाराज धृष्टद्युम्नः प्रतापवान्
आददेऽन्यद्धनुः श्रेष्ठं द्रोणस्यान्तचिकीर्षया

MN DUTT: 05-171-009

ततः क्रुद्धो महाराज धृष्टद्युम्नः प्रतापवान्
आददेऽन्यद् धनुःश्रेष्ठं द्रोणस्यान्तचिकीर्षया

M. N. Dutt: Then, O mighty monarch, excited to his highest pitch of fury, the puissant Dhristadyumna grasped another strong bow, desirous of accomplishing Drona's destruction.

BORI CE: 07-145-010

विकृष्य च धनुश्चित्रमाकर्णात्परवीरहा
द्रोणस्यान्तकरं घोरं व्यसृजत्सायकं ततः

MN DUTT: 05-171-010

विकृष्य च धनुश्चित्रमाकर्णात् परवीरहा
द्रोणस्यान्तकरं घोरं व्यसृजत् सायकं ततः

M. N. Dutt: That handsome warrior, the slayer of his foes, then drawing back the string of that bow to his cars, let go a dreadful shaft capable of achieving Drona's destruction.

BORI CE: 07-145-011

स विसृष्टो बलवता शरो घोरो महामृधे
भासयामास तत्सैन्यं दिवाकर इवोदितः

MN DUTT: 05-171-011

स विसृष्टो बलवता शरो घोरो महामृधे
भासयामास तत् सैन्यं दिवाकर इवोदितः

M. N. Dutt: In that terrible battle that shaft, shot by his strong arm, flooded the Kuru troops with its lustre like the risen sun.

BORI CE: 07-145-012

तं दृष्ट्वा तु शरं घोरं देवगन्धर्वमानवाः
स्वस्त्यस्तु समरे राजन्द्रोणायेत्यब्रुवन्वचः

MN DUTT: 05-171-012

तं तु दृष्ट्वा शरं घोरं देवगन्धर्वमानवाः
स्वस्त्यस्तु समरे राजन् द्रोणायेत्यब्रुवन् वचः

M. N. Dutt: Beholding that dreadful shaft, o king, the Gods, the Danavas and the Gandharvas said these words viz., “May good betide Drona."

BORI CE: 07-145-013

तं तु सायकमप्राप्तमाचार्यस्य रथं प्रति
कर्णो द्वादशधा राजंश्चिच्छेद कृतहस्तवत्

MN DUTT: 05-171-013

तं तु सायकमायान्तमाचार्यस्य रथं प्रति
कर्णो द्वादशधा राजंश्चिच्छेद कृतहस्तवत्

M. N. Dutt: Then as that shaft coursed towards the chariot of Drona, Oking Karna like one endued with great lightness of hands, cut it off into twelve fragments.

BORI CE: 07-145-014

स छिन्नो बहुधा राजन्सूतपुत्रेण मारिष
निपपात शरस्तूर्णं निकृत्तः कर्णसायकैः

MN DUTT: 05-171-014

च च्छिन्नो बहुधा राजन् सूतपुत्रेण धन्विना
निपपात शरस्तूर्णं निर्विषो भुजगो यथा

M. N. Dutt: () king, that shaft of Dhristadyumna severed into numerous pieces, quickly fell down on the earth like, O sire, a snake without its poisonous fangs.

BORI CE: 07-145-015

छित्त्वा तु समरे बाणं शरैः संनतपर्वभिः
धृष्टद्युम्नं रणे कर्णो विव्याध दशभिः शरैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-171-015

धृष्टद्युम्नं ततः कर्णो विव्याध दशभिः शरै
पञ्चभिट्टैणपुत्रस्तुं स्वयं द्रोणस्तु सप्तभिः

M. N. Dutt: In that battle, cutting off arrows with his own close-knotted shafts, Karna then began to pierce Dhristadyumna with sharp arrows.

BORI CE: 07-145-016

पञ्चभिर्द्रोणपुत्रस्तु स्वयं द्रोणश्च सप्तभिः
शल्यश्च नवभिर्बाणैस्त्रिभिर्दुःशासनस्तथा

BORI CE: 07-145-017

दुर्योधनश्च विंशत्या शकुनिश्चापि पञ्चभिः
पाञ्चाल्यं त्वरिताविध्यन्सर्व एव महारथाः

MN DUTT: 05-171-015

धृष्टद्युम्नं ततः कर्णो विव्याध दशभिः शरै
पञ्चभिट्टैणपुत्रस्तुं स्वयं द्रोणस्तु सप्तभिः

MN DUTT: 05-171-016

शल्यश्च दशभिर्बाणैत्रिभिर्दुःशासनस्तथा
दुर्योधनस्तु विंशत्या शकुनिश्चापि पञ्चभिः

MN DUTT: 05-171-017

पाञ्चाल्यं त्वरयाविध्यन् सर्व एव महारथाः
स विद्धः सप्तभिवीरैर्दोणस्यार्थे महाहवे

M. N. Dutt: In that battle, cutting off arrows with his own close-knotted shafts, Karna then began to pierce Dhristadyumna with sharp arrows. Drona's son pierced Dhristadyumna with five, Drona himself with five, Shalya with nine and Dushasana with three Vallas. Duryodhana pierced him with twenty and Shakuni with five arrows. Thus all the mighty car-warriors (of your army) quickly pierced the Panchala prince.

BORI CE: 07-145-018

स विद्धः सप्तभिर्वीरैर्द्रोणत्राणार्थमाहवे
सर्वानसंभ्रमाद्राजन्प्रत्यविध्यत्त्रिभिस्त्रिभिः
द्रोणं द्रौणिं च कर्णं च विव्याध तव चात्मजम्

MN DUTT: 05-171-018

सर्वानसम्भ्रमाद् राजन् प्रत्यविद्ध्यत् त्रिभित्रिभिः
द्रोणं द्रौणिं च कर्णं च विव्याध च तवात्मजम्

M. N. Dutt: Dhristadyumna was then pierced by the seven heroes who strove to protect Drona in battle. He also in his turn, pierced each of them with three shafts.

BORI CE: 07-145-019

ते विद्ध्वा धन्विना तेन धृष्टद्युम्नं पुनर्मृधे
विव्यधुः पञ्चभिस्तूर्णमेकैको रथिनां वरः

MN DUTT: 05-171-019

ते भिन्ना धन्विना तेन धृष्टद्युम्नं पुनर्मधे
विव्यधुः पञ्चभिस्तूर्णमेकैको रथिनां वरः

M. N. Dutt: 0 mighty monarch, with the greatest quickness, Dhristadyumna then pierced Drona, Karna, Drona's son and your son, in that terrible battle.

BORI CE: 07-145-020

द्रुमसेनस्तु संक्रुद्धो राजन्विव्याध पत्रिणा
त्रिभिश्चान्यैः शरैस्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्

MN DUTT: 05-171-020

दुमसेनस्तु संक्रुद्धो राजन् विव्याध पत्रिणा
त्रिभिश्चान्यैःशरैस्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्

M. N. Dutt: Thus pierced by that bowman, your warriors again unitedly pierced Dhristadyumna in that battle, uttering terrible war-cries.

BORI CE: 07-145-021

स तु तं प्रतिविव्याध त्रिभिस्तीक्ष्णैरजिह्मगैः
स्वर्णपुङ्खैः शिलाधौतैः प्राणान्तकरणैर्युधि

MN DUTT: 05-171-021

स तु तं प्रतिविव्याध त्रिभिस्तीक्ष्णैरजिह्मगैः
स्वर्णपुङ्खः शिलाधौतैः प्राणान्तकरणैर्युधि

M. N. Dutt: Inflamed with fury, O king, Drumasena then pierced Dhristadyumna with an arrow and then again quickly piercing the latter with sharp shafts he said-"wait, wait."

BORI CE: 07-145-022

भल्लेनान्येन तु पुनः सुवर्णोज्ज्वलकुण्डलम्
उन्ममाथ शिरः कायाद्द्रुमसेनस्य वीर्यवान्

MN DUTT: 05-171-022

भल्लेनान्येन तु पुनः सुवर्णोज्ज्वलकुण्डलम्
निचकत शिरः कायाद् द्रुमसेनस्य वीर्यवान्

M. N. Dutt: Dhristadyumna pierced him in return with three sharp straight-flying arrows, winged with golden feathers, whetted on stone and capable of destroying life.

BORI CE: 07-145-023

तच्छिरो न्यपतद्भूमौ संदष्टौष्ठपुटं रणे
महावातसमुद्धूतं पक्वं तालफलं यथा

MN DUTT: 05-171-023

तच्छिरो न्यपतद् भूमौ संदष्टौष्ठपुटं रणे
महावातसमुद्भूतं पक्कं तालफलं यथा

M. N. Dutt: Next with another broad-headed shaft, he lopped off from Drumasena's trunk, his head graced with glimmering ear-rings of gold.

BORI CE: 07-145-024

तांश्च विद्ध्वा पुनर्वीरान्वीरः सुनिशितैः शरैः
राधेयस्याच्छिनद्भल्लैः कार्मुकं चित्रयोधिनः

MN DUTT: 05-171-024

तान् स विद्ध्वा पुनर्योधान् वीरः सुनिशितैः शरैः
राधेयस्याच्छिनद् भल्लैः कार्मुकं चित्रयोधिनः

M. N. Dutt: arrows on That head with its lips bitten, then fell on the field like a ripe palm-fruit thrown down by i a raging tempest.

BORI CE: 07-145-025

न तु तन्ममृषे कर्णो धनुषश्छेदनं तथा
निकर्तनमिवात्युग्रो लाङ्गूलस्य यथा हरिः

MN DUTT: 05-171-025

न तु तन्ममृषे कर्णो धनुषश्छेदनं तथा
निकर्तनमिवात्युग्रं लाङ्गलस्य महाहरिः

M. N. Dutt: Thereafter the heroic Dhristadyumna piercing his opponent warriors with wellshaprened shafts cut-off with broad-headed arrows, the bow of Radha's son versed in various modes of war-fare.

BORI CE: 07-145-026

सोऽन्यद्धनुः समादाय क्रोधरक्तेक्षणः श्वसन्
अभ्यवर्षच्छरौघैस्तं धृष्टद्युम्नं महाबलम्

MN DUTT: 05-171-026

सोऽन्यद् धनुः समादाय क्रोधरक्तेक्षणःश्वसन्
अभ्यद्रवच्छरौघैस्तं धृष्टद्युम्नं महाबलम्

M. N. Dutt: But Karna did not brook that severance of his bow even as a fierce lion does not brook the chopping off of its tail.

BORI CE: 07-145-027

दृष्ट्वा तु कर्णं संरब्धं ते वीराः षड्रथर्षभाः
पाञ्चाल्यपुत्रं त्वरिताः परिवव्रुर्जिघांसया

MN DUTT: 05-171-027

दृष्ट्वा कर्णं तु संरब्धं ते वीराः षड्रथर्षभाः
पाञ्चाल्यपुत्रं त्वरिता: परिवर्जिघांसया

M. N. Dutt: Taking up another bow, with eyes red in rage and breathing fiercely, he poured a shower of the highly puissant Dhristadyumna.

BORI CE: 07-145-028

षण्णां योधप्रवीराणां तावकानां पुरस्कृतम्
मृत्योरास्यमनुप्राप्तं धृष्टद्युम्नममंस्महि

MN DUTT: 05-171-028

घण्णां योधप्रवीराणां तावकानां पुरस्कृतम्
मृत्योरास्यमनुप्राप्तं धृष्टद्युम्नममंस्महि

M. N. Dutt: Then beholding Karna wrought up with rage, the other six heroic foremost car-warriors, quickly surrounded the son the Panchala king with a view to slay him in battle.

BORI CE: 07-145-029

एतस्मिन्नेव काले तु दाशार्हो विकिरञ्शरान्
धृष्टद्युम्नं पराक्रान्तं सात्यकिः प्रत्यपद्यत

MN DUTT: 05-171-029

एतस्मिन्नेव काले तु दाशार्हो विकिरछरान्
धृष्टद्युम्नं पराक्रान्तं सात्यकिः प्रत्यपद्यत

M. N. Dutt: 0 lord, the troops then considered Dhristadyumna to be already within the jaws of Death, as he was then confronted by the six foremost car-warriors of your army.

BORI CE: 07-145-030

तमायान्तं महेष्वासं सात्यकिं युद्धदुर्मदम्
राधेयो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः

MN DUTT: 05-171-030

तमायान्तं महेष्वासं सात्यकिं युद्धदुर्मदम्
राधेयो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः

M. N. Dutt: At this juncture, Satyaki that scion of the Dasarha race, advanced to the rescue of the puissant Dhristadyumna, shooting numerous arrows (in all directions).

BORI CE: 07-145-031

तं सात्यकिर्महाराज विव्याध दशभिः शरैः
पश्यतां सर्ववीराणां मा गास्तिष्ठेति चाब्रवीत्

MN DUTT: 05-171-031

तं सात्यकिर्महाराज विव्याध दशभिः शरैः
पश्यतां सर्ववीराणां मा गास्तिष्ठेति चाब्रवीत्

M. N. Dutt: Beholding that Satvata warrior indomitable in battle advance, Radha's son pierced him in battle, with ten shafts.

BORI CE: 07-145-032

स सात्यकेस्तु बलिनः कर्णस्य च महात्मनः
आसीत्समागमो घोरो बलिवासवयोरिव

MN DUTT: 05-171-032

स सात्यकेस्तु बलिनः कर्णस्य च महात्मनः
आसीत् समागमो राजन् बलिवासवयोरिव

M. N. Dutt: Him, O mighty monarch, Satyaki pierced in return with ten shafts before the eyes of all the heroes present and said-'Fly not-stay.'

BORI CE: 07-145-033

त्रासयंस्तलघोषेण क्षत्रियान्क्षत्रियर्षभः
राजीवलोचनं कर्णं सात्यकिः प्रत्यविध्यत

MN DUTT: 05-171-033

त्रासयन् स्थघोषेण क्षत्रियान् क्षत्रियर्षभः
राजीवलोचनं कर्णं सात्यकिः प्रत्यविध्यत

M. N. Dutt: 0 king, that encounter between the powerful Satyaki and the high-souled Karna looked like the encounter between Bali and Vasava.

BORI CE: 07-145-034

कम्पयन्निव घोषेण धनुषो वसुधां बली
सूतपुत्रो महाराज सात्यकिं प्रत्ययोधयत्

MN DUTT: 05-171-034

कम्पयन्निव घोषेण धनुषो वसुधां बली
सूतपुत्रो महाराज सात्यकि प्रत्ययोधयत्

M. N. Dutt: That foremost of the Kshatriyas Satyaki, then pierced the lotus-eyed Karna terrifying the Kshatriya warriors with the clatter of his car.

BORI CE: 07-145-035

विपाठकर्णिनाराचैर्वत्सदन्तैः क्षुरैरपि
कर्णः शरशतैश्चापि शैनेयं प्रत्यविध्यत

MN DUTT: 05-171-035

विपाठकर्णिनाराचैर्वत्सदन्तैः क्षुरैरपि
कर्णः शरशतैश्चापि शैनेयं प्रत्यविध्यत

M. N. Dutt: On the other hand, O mighty monarch the puissant son of Suta fought on with Satyaki, causing the earth to tremble with the tremendous twang on his bow.

BORI CE: 07-145-036

तथैव युयुधानोऽपि वृष्णीनां प्रवरो रथः
अभ्यवर्षच्छरैः कर्णं तद्युद्धमभवत्समम्

MN DUTT: 05-171-036

तथैव युद्ध्यमानोऽपि वृष्णीनां प्रवरो युधि
अभ्यवर्षच्छरैः कर्णं तद् युद्धमभवत् समम्

M. N. Dutt: Karna then pierced that scion of Sini's race with Vipatkarnis, Narachas, Vatsadantas, Kshuras and hundreds of other kings of arrows.

BORI CE: 07-145-037

तावकाश्च महाराज कर्णपुत्रश्च दंशितः
सात्यकिं विव्यधुस्तूर्णं समन्तान्निशितैः शरैः

MN DUTT: 05-171-037

तावकाश्च महाराज कर्णपुत्रश्च दंशितः
सात्यकि विव्यधुस्तूर्णं समन्तान्निशितैः शरैः

M. N. Dutt: So also Yuyudhana that foremost of the Vrishni warriors, covered Karna with his shower of arrows. The combat was an equal one (in all respects).

BORI CE: 07-145-038

अस्त्रैरस्त्राणि संवार्य तेषां कर्णस्य चाभिभो
अविध्यत्सात्यकिः क्रुद्धो वृषसेनं स्तनान्तरे

MN DUTT: 05-171-038

अस्त्रैरस्त्राणि संवार्य तेषां कर्णस्य वा विभो
अविद्ध्यत् सात्यकिः क्रुद्धो वृषसेनं स्तनान्तरे

M. N. Dutt: Placing Karna in front of them, your sons then, O ruler of men, began to pierce Satyaki simultaneously with sharp arrows.

BORI CE: 07-145-039

तेन बाणेन निर्विद्धो वृषसेनो विशां पते
न्यपतत्स रथे मूढो धनुरुत्सृज्य वीर्यवान्

MN DUTT: 05-171-039

तेन बाणेन निर्विद्धो वृषसेनो विशाम्पते
न्यपतत् स रथे मूढो धनुरुत्सृज्य वीर्यवान्

M. N. Dutt: Baffing their as well as Karna's weapons with those of his own, O lord, Satyaki quickly pierced Vrishasena on the centre of his chest.

BORI CE: 07-145-040

ततः कर्णो हतं मत्वा वृषसेनं महारथः
पुत्रशोकाभिसंतप्तः सात्यकिं प्रत्यपीडयत्

MN DUTT: 05-171-040

ततः कर्णो हतं मत्वा वृषसेनं महारथम्
पुत्रशोकाभिसंतप्तः सात्यकिं प्रत्यपीड्यत्

M. N. Dutt: Pierced with the shaft of Satyaki, the highly effulgent and puissant Vrishasena fell down on his car, losing hold of his bow.

BORI CE: 07-145-041

पीड्यमानस्तु कर्णेन युयुधानो महारथः
विव्याध बहुभिः कर्णं त्वरमाणः पुनः पुनः

MN DUTT: 05-171-041

पीड्यमानसतु कर्णेन युयुधानो महारथः
विव्याध बहुभिः कर्णं त्वरमाणः पुनः पुनः

M. N. Dutt: Thereupon Karna taking Vrishasena the mighty car-warrior to be slain, was afflicted with grief on account of his son's death and began to afflict Satyaki.

BORI CE: 07-145-042

स कर्णं दशभिर्विद्ध्वा वृषसेनं च सप्तभिः
सहस्तावापधनुषी तयोश्चिच्छेद सात्वतः

MN DUTT: 05-171-042

स कर्णं दशभिर्विद्ध्वा वृषसेनं च सप्तभिः
स हस्तावापधनुषी तयोश्चिच्छेद सात्वतः

M. N. Dutt: The mighty car-warrior Yuyudhana then afflicted sore by Karna, forcibly pierced Karna with numerous shafts over and over again.

BORI CE: 07-145-043

तावन्ये धनुषी सज्ये कृत्वा शत्रुभयंकरे
युयुधानमविध्येतां समन्तान्निशितैः शरैः

MN DUTT: 05-171-043

तावन्ये धनुषी सज्ये कृत्वा शत्रुभयंकरे
युयुधानमविध्येतां समन्तान्निशितैः शरैः

M. N. Dutt: Piercing Karna with ten and Vrishasena with five shafts, the Satvata hero then cut-off their bow as well as their gloves.

BORI CE: 07-145-044

वर्तमाने तु संग्रामे तस्मिन्वीरवरक्षये
अतीव शुश्रुवे राजन्गाण्डीवस्य महास्वनः

MN DUTT: 05-171-044

वर्तमाने तु संग्रामे तस्मिन् वीवरक्षये
अतीव शुश्रुवे राजन् गाण्डीवस्य महास्वनः

M. N. Dutt: Thereupon they both having strung another pair of bows dreadful to the foe, began simultaneously to pierce Yuyudhana with sharp arrows.

BORI CE: 07-145-045

श्रुत्वा तु रथनिर्घोषं गाण्डीवस्य च निस्वनम्
सूतपुत्रोऽब्रवीद्राजन्दुर्योधनमिदं वचः

MN DUTT: 05-171-045

श्रुत्वा तु स्थनिर्घोषं गाण्डीवस्य च निःश्वनम्
सूतपुत्रोऽब्रवीद् राजन् दुर्योधनमिदं वचः

M. N. Dutt: When that dreadful destruction of heroes was progressing, O king, the terrible twang of the Gandiva bow was heard, arising above the din of battle.

BORI CE: 07-145-046

एष सर्वाञ्शिबीन्हत्वा मुख्यशश्च नरर्षभान्
पौरवांश्च महेष्वासान्गाण्डीवनिनदो महान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-171-046

एष सर्वां चमूं हत्वा मुख्यांश्चैव नरर्षभान्
पौरवांश्च महेष्वासो विक्षिपनुत्तमं धनुः

M. N. Dutt: Having heard the sound of the Gandiva and the clatter of (Arjuna's) car, Oking Suta's son addressing Duryodhana said these wordsपार्थो विजयते तत्र गाण्डीवनिनदो महान्।

Corresponding verse not found in BORI CE

MN DUTT: 05-171-047

श्रूयते स्थघोषश्च वासवस्येव नर्दतः

M. N. Dutt: This is the tremendous twang of the Gandiva bow, emitted by Arjuna, as he has slain our entire army, many foremost of men and numerous warriors of the Kurus.

BORI CE: 07-145-047

श्रूयते रथघोषश्च वासवस्येव नर्दतः
करोति पाण्डवो व्यक्तं कर्मौपयिकमात्मनः

BORI CE: 07-145-048

एषा विदीर्यते राजन्बहुधा भारती चमूः
विप्रकीर्णान्यनीकानि नावतिष्ठन्ति कर्हिचित्

BORI CE: 07-145-049

वातेनेव समुद्धूतमभ्रजालं विदीर्यते
सव्यसाचिनमासाद्य भिन्ना नौरिव सागरे

MN DUTT: 05-171-047

श्रूयते स्थघोषश्च वासवस्येव नर्दतः

MN DUTT: 05-171-048

करोति पाण्डवो व्यक्तं कर्मोपयिकमात्मनः
एषा विदार्यते राजन् बहुधा भारती चमूः

MN DUTT: 05-171-049

विप्रकीर्णान्यनेकानि न हि तिष्ठन्ति कर्हिचित्
वातेनेव समूद्धृतमभ्रजालं विदीर्यते

MN DUTT: 05-171-050

सव्यसाचिनमासाद्य भिन्ना नौरिव सागरे
द्रवतां योधमुख्यानां गाण्डीवप्रेषितैः शरैः

M. N. Dutt: This is the tremendous twang of the Gandiva bow, emitted by Arjuna, as he has slain our entire army, many foremost of men and numerous warriors of the Kurus. The clatter of his chariot is also heard, like the rumble of roaring clouds. Evidently the son of Pandu is achieving feats worthy of himself. O mighty monarch, this son of Pritha will completely crush our mighty host. Many troops are already scattered and none stays on the field. Our host is being shattered like risen masses of clouds by the raging tempest; encountering Savyasachin in battle, it is being split like a bark on a (rough) șea.

BORI CE: 07-145-050

द्रवतां योधमुख्यानां गाण्डीवप्रेषितैः शरैः
विद्धानां शतशो राजञ्श्रूयते निनदो महान्
निशीथे राजशार्दूल स्तनयित्नोरिवाम्बरे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-171-051

विद्धानां शतशो राजश्रूयते नि:स्वनो महान्
शृणु दुन्दुभिनिर्घोषमर्जुनस्य रथं प्रति

M. N. Dutt: Hark, O king, the terrible wails of foremost warriors as they fly or fall in battle in consequence of shafts shot from the Gandiva bow.

Corresponding verse not found in BORI CE

MN DUTT: 05-171-052

निशीथे राजशार्दूल स्तनयित्नोरिवाम्बरे
हाहाकाररवांश्चैव सिंहनादांश्च पुष्कलान्

M. N. Dutt: Hark, O foremost of monarchs, the roar of drums near Arjuna's chariot, resembling the rumble of clouds at the dead of night.

BORI CE: 07-145-051

हाहाकाररवांश्चैव सिंहनादांश्च पुष्कलान्
शृणु शब्दान्बहुविधानर्जुनस्य रथं प्रति

BORI CE: 07-145-052

अयं मध्ये स्थितोऽस्माकं सात्यकिः सात्वताधमः
इह चेल्लभ्यते लक्ष्यं कृत्स्नाञ्जेष्यामहे परान्

BORI CE: 07-145-053

एष पाञ्चालराजस्य पुत्रो द्रोणेन संगतः
सर्वतः संवृतो योधै राजन्पुरुषसत्तमैः

BORI CE: 07-145-054

सात्यकिं यदि हन्यामो धृष्टद्युम्नं च पार्षतम्
असंशयं महाराज ध्रुवो नो विजयो भवेत्

BORI CE: 07-145-055

सौभद्रवदिमौ वीरौ परिवार्य महारथौ
प्रयतामो महाराज निहन्तुं वृष्णिपार्षतौ

BORI CE: 07-145-056

सव्यसाची पुरोऽभ्येति द्रोणानीकाय भारत
संसक्तं सात्यकिं ज्ञात्वा बहुभिः कुरुपुंगवैः

BORI CE: 07-145-057

तत्र गच्छन्तु बहवः प्रवरा रथसत्तमाः
यावत्पार्थो न जानाति सात्यकिं बहुभिर्वृतम्

BORI CE: 07-145-058

ते त्वरध्वं यथा शूराः शराणां मोक्षणे भृशम्
यथा तूर्णं व्रजत्येष परलोकाय माधवः

MN DUTT: 05-171-052

निशीथे राजशार्दूल स्तनयित्नोरिवाम्बरे
हाहाकाररवांश्चैव सिंहनादांश्च पुष्कलान्

MN DUTT: 05-171-053

शृणु शब्दान् बहुविधानर्जुनस्य रथं प्रति
अयं मध्ये स्थितोऽस्माकं सात्यकिः सात्वतां वरः

MN DUTT: 05-171-054

इह चेल्लभ्यते लक्ष्यं कृत्स्नाञ्जेष्यामहे परान्
एष पाञ्चालराजस्य पुत्रो द्रोणेन संगतः

MN DUTT: 05-171-055

सर्वतः संवृतो योधैः शूरैश्च रथसत्तमैः
सात्यकि यदि हन्याम धृष्टद्युम्नं च पार्षतम्

MN DUTT: 05-171-056

असंशयं महाराज ध्रुवो नो विजयो भवेत्
सौभद्रवदिमौ वीरौ परिवार्य महारथौ

MN DUTT: 05-171-057

प्रयतामो महाराज निहन्तुं वृष्णिपार्षतौ
सव्यसाची पुरोऽभ्येति द्रोणानीकाय भारत

MN DUTT: 05-171-058

संसक्तं सात्यकिं ज्ञात्वा बहुभिः कुरुपुङ्गवैः
तत्र गच्छन्तु बहवः प्रवरा रथसत्तमाः

MN DUTT: 05-171-059

यावत् पार्थो न जानाति सात्यकि बहुभिर्वृतम्
ते त्वरध्वं तथा शूराः शराणां मोक्षणे भृशम्

MN DUTT: 05-171-060

तथा त्विह व्रजत्येष परलोकाय माधवः
तथा कुरु महाराज सुनीत्या सुप्रयुक्तया

M. N. Dutt: Hark, O foremost of monarchs, the roar of drums near Arjuna's chariot, resembling the rumble of clouds at the dead of night. Hear also, numerous sounds, cries of woe and alas and loud war-cries, near the chariot of Arjuna. But here in our middle stays Satyaki the foremost of the Satvatas; if this object o our aim could be smitten down, we might obtain victory over our foes. There the Panchala Prince surrounded on all sides by heroic and foremost of carwarriors, has engaged himself with Drona. If we can slay Satyaki and Prisata's son Dhristadyumna, then, O mighty monarch, undoubtedly victory will be ours. Impaling these two heroic and mighty carwarriors, the descendants of the Vrishni and the Prishata race respectively, like the son of Subhadra, we will, O king strive to slay them. But yonder comes Savyasachin, O Bharata, towards this division of Drona knowing that Satyaki is here encountered by many foremost warriors of the Kurus. Let now a detachment of mighty and foremost car-warriors intercept Pritha's son, so that he may not advance to the rescue of Satyaki now surrounded by many. Let those mighty heroes be quick in shooting their arrows, so that this scion of Madhu's race may be dispatch to the next world. a

BORI CE: 07-145-059

कर्णस्य मतमाज्ञाय पुत्रस्ते प्राह सौबलम्
यथेन्द्रः समरे राजन्प्राह विष्णुं यशस्विनम्

MN DUTT: 05-171-061

कर्णस्य मतमास्थाय पुत्रस्ते प्राह सौबलम्
यथेन्द्रः समरे राजन् प्राह विष्णुं यशस्विनम्

M. N. Dutt: Knowing this to be the opinion O, Karna, your son addressed Subala's son even as the highly illustrious Indra addressed Vishnu, on the field of battle.

BORI CE: 07-145-060

वृतः सहस्रैर्दशभिर्गजानामनिवर्तिनाम्
रथैश्च दशसाहस्रैर्वृतो याहि धनंजयम्

MN DUTT: 05-171-062

वृतः सहस्रैर्दशभिर्गजानामनिवर्तिनाम्
रथैश्च दशसाहस्रेस्तूर्णं याहि धनंजयम्

M. N. Dutt: "Supported by a host of ten thousand unretreating elephants and also by detachment of ten thousand car-warriors, do you proceed against Dhananjaya.

BORI CE: 07-145-061

दुःशासनो दुर्विषहः सुबाहुर्दुष्प्रधर्षणः
एते त्वामनुयास्यन्ति पत्तिभिर्बहुभिर्वृताः

MN DUTT: 05-171-063

दुःशासनो दुर्विषहः सुबाहुर्दुष्प्रधर्षणः
एते त्वामनुयास्यन्ति पत्तिभिर्बहुभिर्वृताः

M. N. Dutt: Dushasana Durvishaha, Subahu and Durshpradharshana these supported by numerous of infantry will follow you.

BORI CE: 07-145-062

जहि कृष्णौ महाबाहो धर्मराजं च मातुल
नकुलं सहदेवं च भीमसेनं च भारत

MN DUTT: 05-171-064

जहि कृष्णौ महाबाहो धर्मराजं च मातुल
नकुलं सहदेवं च भीमसेनं तथैव च

M. N. Dutt: O my uncle, slay me those fierce bowmen, the two Krishnas the very virtuous king Yudhishthira and Nakula and Sahadeva and Pandu's son Bhimasena.

BORI CE: 07-145-063

देवानामिव देवेन्द्रे जयाशा मे त्वयि स्थिता
जहि मातुल कौन्तेयानसुरानिव पावकिः

MN DUTT: 05-171-065

देवानामिव देवेन्द्र जयाशा त्वयि मे स्थिता
नहि मातुल कौन्तेयानसुरानिव पावकिः

M. N. Dutt: My hopes of victory rest on you as those of the gods rest on their lord Indra. O uncle, slay the sons of Kunti, even as Pabaka's son slew the Asuras."

BORI CE: 07-145-064

एवमुक्तो ययौ पार्थान्पुत्रेण तव सौबलः
महत्या सेनया सार्धं तव पुत्रैस्तथा विभो

MN DUTT: 05-171-066

एवमुक्तो ययौ पार्थान् पुत्रेण तव सौबलः
महत्या सेनया सार्धं सह पुत्रैश्च ते विभो

M. N. Dutt: Thus addressed and urged on by your son, he (Subala's son) covered in mail, proceeded against the sons of Pritha, being himself supported by your sons and a large army.

BORI CE: 07-145-065

प्रियार्थं तव पुत्राणां दिधक्षुः पाण्डुनन्दनान्
ततः प्रववृते युद्धं तावकानां परैः सह

MN DUTT: 05-171-067

प्रियार्थं तव पुत्राणां दिक्षधुः पाण्डुनन्दनान्
ततः प्रववृते युद्धं तावकानां परैः सह

M. N. Dutt: In order to please your son he proceeded to battle, desirous of consuming the sons of Pandu. Then commenced a terrible battle between your warriors and the foe.

BORI CE: 07-145-066

प्रयाते सौबले राजन्पाण्डवानामनीकिनीम्
बलेन महता युक्तः सूतपुत्रस्तु सात्वतम्

BORI CE: 07-145-067

अभ्ययात्त्वरितं युद्धे किरञ्शरशतान्बहून्
तथैव पाण्डवाः सर्वे सात्यकिं पर्यवारयन्

MN DUTT: 05-171-068

प्रयाते सौबले राजन् पाण्डवानामनीकिनीम्
बलेन महता युक्तः सूतपुत्रस्तु सात्वतम्
अभ्ययात् त्वरितो युद्धे किरशरशतान् बहून्
तथैव पार्थिवाः सर्वे सात्यकि पर्यवारयन्

M. N. Dutt: When, O king, Subala's son had going against the (main) army of the Pandavas, the son of Suta supported by a mighty force, quickly rushed upon the Satvata hero in battle, shooting many hundreds of shafts. Your troops then gathering together encompassed Satyaki.

BORI CE: 07-145-068

महद्युद्धं तदासीत्तु द्रोणस्य निशि भारत
धृष्टद्युम्नेन शूरेण पाञ्चालैश्च महात्मनः

MN DUTT: 05-171-069

भारद्वाजस्ततो गत्वा धृष्टद्युम्नरथं प्रति
महद् युद्धं तदाऽऽसीत् तु द्रोणस्य निशि भारत
धृष्टद्युम्नेन वीरेण पञ्चालैश्च सहाद्भुतम्

M. N. Dutt: The son of Bharadvaja also advancing against Dhristadyumna's car commenced at that night, O foremost of Bharatas, a most terrible and wonderful battle with the heroic Dhristadyumna and the Panchalas.

Home | About | Back to Book 07 Contents | ← Chapter 144 | Chapter 146 →