Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 146

BORI CE: 07-146-001

संजय उवाच
ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः
अमृष्यमाणाः संरब्धा युयुधानरथं प्रति

MN DUTT: 05-172-001

संजय उवाच ततस्ते प्राद्रवन् सर्वे त्वरिता युद्धदुर्मदाः
अमृष्यमाणाः संरब्धा युयुधानरथं प्रति

M. N. Dutt: Sanjaya said Then all those royal warriors of your army all indomitable in battle, furiously rushed against Yuyudhana's chariot, unable to brook his feats.

BORI CE: 07-146-002

ते रथैः कल्पितै राजन्हेमरूप्यविभूषितैः
सादिभिश्च गजैश्चैव परिवव्रुः स्म सात्वतम्

MN DUTT: 05-172-002

ते रथैः कल्पितै राजन् हेमरूप्यविभूषितैः
सादिभिश्च गजैश्चैव परिवठ्ठः समन्ततः

M. N. Dutt: Those warriors then surrounded on all sides the Satvata hero, with duly-equipped chariots decked with gold and gems and with horsemen and elephants.

BORI CE: 07-146-003

अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः
सिंहनादांस्तदा चक्रुस्तर्जयन्तः स्म सात्यकिम्

MN DUTT: 05-172-003

अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः
सिंहनादांस्ततश्चक्रुस्तर्जयन्ति स्म सात्यकिम्

M. N. Dutt: Having thus impaled the Satvata hero, all those mighty warriors filled the directions of the compass with the echo of their war-cries.

BORI CE: 07-146-004

तेऽभ्यवर्षञ्शरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम्
त्वरमाणा महावीर्या माधवस्य वधैषिणः

MN DUTT: 05-172-004

तेऽभ्यवर्षञ्छरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम्
त्वरमाणा महावीरा माधवस्य बधैषिणः

M. N. Dutt: Then those mighty heroes, desirous of achieving the slaughter of that scion of Madhu's race, began to pour showers of sharp arrows on Satyaki of infallible prowess.

BORI CE: 07-146-005

तान्दृष्ट्वा पततस्तूर्णं शैनेयः परवीरहा
प्रत्यगृह्णान्महाबाहुः प्रमुञ्चन्विशिखान्बहून्

MN DUTT: 05-172-005

तान् दृष्ट्वा पततस्तूर्णं शैनेयः परवीरहा
प्रत्यगृह्णान्महाबाहुः प्रमुञ्चन् विशिखान् बहून्

M. N. Dutt: Beholding then those heroes make towards himself in fury, that slayer of hostile heroes, that mighty-armed grandson of Shini, received them with a copious discharge of arrows.

BORI CE: 07-146-006

तत्र वीरो महेष्वासः सात्यकिर्युद्धदुर्मदः
निचकर्त शिरांस्युग्रैः शरैः संनतपर्वभिः

MN DUTT: 05-172-006

तत्र वीरो महेष्वासः सात्यकियुद्धदुर्मदः
निचकर्त शिरांस्युग्रैः शरैः संनतपर्वभिः

M. N. Dutt: Then that mighty bowman, the heroic Satyaki of indomitable prowess, began to lop off the heads of his foes with fierce shafts of depressed knots.

BORI CE: 07-146-007

हस्तिहस्तान्हयग्रीवान्बाहूनपि च सायुधान्
क्षुरप्रैः पातयामास तावकानां स माधवः

MN DUTT: 05-172-007

हस्तिहस्तान् हयग्रीवा बाहूनापि च सायुधान्
क्षुरप्रैः शातयामास तावकानां स माधवः

M. N. Dutt: That scion of Madhu's race then severed with his razor-edged arrows, the trunks of elephants, the necks of horses and the arms of warriors decked with brace-lets.

BORI CE: 07-146-008

पतितैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत
बभूव धरणी पूर्णा नक्षत्रैर्द्यौरिव प्रभो

MN DUTT: 05-172-008

पतितैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत
बभूव धरणी पूर्णा नक्षत्रै?रिव प्रभो

M. N. Dutt: The earth then over-strewn with shattered yak-tails and white umbrellas, looked, O king, as beautiful as the star-bespangled firmament,

BORI CE: 07-146-009

तेषां तु युयुधानेन युध्यतां युधि भारत
बभूव तुमुलः शब्दः प्रेतानामिव क्रन्दताम्

MN DUTT: 05-172-009

एतेषां युयुधानेन युध्यतां युधि भारत
बभूव तुमुलः शब्दः प्रेतानां क्रन्दतामिव

M. N. Dutt: Thus when they were being thus slaughtered by Yuyudhana in battle, O Bharata, a tumultuous uproar was heard there like the yell or bewailing of ghosts.

BORI CE: 07-146-010

तेन शब्देन महता पूरितासीद्वसुंधरा
रात्रिः समभवच्चैव तीव्ररूपा भयावहा

MN DUTT: 05-172-010

तेन शब्देन महता पूरिताभूद् वसुन्धरा
रात्रिः समभवचैव तीव्ररूपा भयावहा

M. N. Dutt: With that terrible uproar the earth was filled and the night appeared to be more hideous and more frightful.

BORI CE: 07-146-011

दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम्
श्रुत्वा च विपुलं नादं निशीथे लोमहर्षणम्

MN DUTT: 05-172-011

दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम्
श्रुत्वा च विपुलं नादं निशीथे लोमहर्षणे

M. N. Dutt: Beholding the army routed and afflicted by the arrows of Yuyudhana and hearing in that nightly darkness that tremendous and horripilating uproar.

BORI CE: 07-146-012

सुतस्तवाब्रवीद्राजन्सारथिं रथिनां वरः
यत्रैष शब्दस्तत्राश्वांश्चोदयेति पुनः पुनः

MN DUTT: 05-172-012

सुतस्तवाब्रवीद् राजन् सारथिं रथिनां वरः
यत्रैष शब्दस्तत्राश्वांश्चोदयेति पुनः पुनः

M. N. Dutt: Your son that foremost of car-warrior, O king, addressing his charioteer thus repeatedly spoke-"Drive, drive the steeds to the spot whence this tumult is proceeding.”

BORI CE: 07-146-013

तेन संचोद्यमानस्तु ततस्तांस्तुरगोत्तमान्
सूतः संचोदयामास युयुधानरथं प्रति

BORI CE: 07-146-014

ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्लमः
शीघ्रहस्तश्चित्रयोधी युयुधानमुपाद्रवत्

MN DUTT: 05-172-013

तेन संचोद्यमानस्तु ततस्तांस्तुरगोत्तमान्
सूत: संचोदयामास युयुधानस्थं प्रति
ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्कमः
शीघ्रहस्तश्चित्रयोधी युयुधानमुपाद्रवत्

M. N. Dutt: Then inspired by him that charioteer proceeded those excellent horses to the car of Yuyudhana. Then that resolute bowman that indefatigable warrior, king Duryodhana versed in various modes of warfare and endued with great lightness of hands, rushed upon Yuyudhana.

BORI CE: 07-146-015

ततः पूर्णायतोत्सृष्टैर्मांसशोणितभोजनैः
दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत

MN DUTT: 05-172-014

ततः पूर्णायतोत्सृष्टैः शरैः शोणितभोजनैः
दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत

M. N. Dutt: Thereupon the scion of Madhu's race pierced Duryodhana with twelve shafts shot from a full-drawn bow and capable of drinking the blood and mangling the skin.

BORI CE: 07-146-016

दुर्योधनस्तेन तथा पूर्वमेवार्दितः शरैः
शैनेयं दशभिर्बाणैः प्रत्यविध्यदमर्षितः

MN DUTT: 05-172-015

दुर्योधनस्तेन तथा पूर्वमेवादितः शरैः
शैनेयं दशभिर्बाणैः प्रत्यविध्यदमर्पितः

M. N. Dutt: Duryodhana then pierced as before with those arrows of Shini's grandsons, angrily pierced the latter with ten shafts in return.

BORI CE: 07-146-017

ततः समभवद्युद्धमाकुलं भरतर्षभ
पाञ्चालानां च सर्वेषां भारतानां च दारुणम्

MN DUTT: 05-172-016

ततः समभवद् युद्धं तुमुलं भरतर्षभ
पञ्चालानां च सर्वेषां भरतानां च दारुणम्

M. N. Dutt: Meanwhile the battle that was being fought between the Panchalas and your troops, presented a wonderful and harming aspect.

BORI CE: 07-146-018

शैनेयस्तु रणे क्रुद्धस्तव पुत्रं महारथम्
सायकानामशीत्या तु विव्याधोरसि भारत

MN DUTT: 05-172-017

शैनेयस्तु रणे क्रुद्धस्तव पुत्रं महारथम्
सायकानामशीत्या तु विव्याधोरसि भारत

M. N. Dutt: O Bharata, then the grandson of Shini, worked up with rage, pierced your mighty son with a group of eighty shafts on the chest.

BORI CE: 07-146-019

ततोऽस्य वाहान्समरे शरैर्निन्ये यमक्षयम्
सारथिं च रथात्तूर्णं पातयामास पत्रिणा

MN DUTT: 05-172-018

ततोऽस्य वाहान् समरे शर्निन्ये यमक्षयम्
सारथिं च रथात् तूर्णं पातयामास पत्रिणा

M. N. Dutt: Thereafter that slayer of foes dispatched to the abode of Death the horses of Duryodhana and he also felled quickly the charioteer of the latter.

BORI CE: 07-146-020

हताश्वे तु रथे तिष्ठन्पुत्रस्तव विशां पते
मुमोच निशितान्बाणाञ्शैनेयस्य रथं प्रति

MN DUTT: 05-172-019

हताश्वे तु रथे तिष्ठन् पुत्रस्तव विशाम्पते
मुमोच निशितान् बाणाशैनेयस्य रथं प्रति

M. N. Dutt: O ruler of men, remaining in that steedless car, your son began to discharge sharp arrows towards the car of Shini's grandson.

BORI CE: 07-146-021

शरान्पञ्चाशतस्तांस्तु शैनेयः कृतहस्तवत्
चिच्छेद समरे राजन्प्रेषितांस्तनयेन ते

MN DUTT: 05-172-020

शरान् पञ्चाशतस्तांस्तु शैनेयः कृतहस्तवत्
चिच्छेद समरे राजन् प्रेषितांस्तनयेन ते

M. N. Dutt: Then like one endued with great lightness of hands, Shinis' grandson, O king, cut-off the group of fifty arrows shot by your son in that battle.

BORI CE: 07-146-022

अथापरेण भल्लेन मुष्टिदेशे महद्धनुः
चिच्छेद रभसो युद्धे तव पुत्रस्य मारिष

MN DUTT: 05-172-021

अथापरेण भल्लेन मुष्टिदेशे महद् धनुः
चिच्छेद तरसा युद्धे तव पुत्रस्य माधवः

M. N. Dutt: The descendant of Madhu's race then cutoff the mighty bow of your son near the grasp, with broad-headed arrows shot with great force.

BORI CE: 07-146-023

विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः

MN DUTT: 05-172-022

विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः

M. N. Dutt: Deprived of his car and his bow, that lord, that ruler of all men, quickly ascended the resplendent car of Kritavarman.

BORI CE: 07-146-024

दुर्योधने परावृत्ते शैनेयस्तव वाहिनीम्
द्रावयामास विशिखैर्निशामध्ये विशां पते

MN DUTT: 05-172-023

दुर्योधने परावृत्ते शैनेयस्तव वाहिनीम्
द्रावयामास विशिखैर्निशामध्ये विशाम्पते

M. N. Dutt: When Duryodhana had been compelled to turn his face away from the battle, the grandson of Shini in that night began to crush your troops, O ruler of men.

BORI CE: 07-146-025

शकुनिश्चार्जुनं राजन्परिवार्य समन्ततः
रथैरनेकसाहस्रैर्गजैश्चैव सहस्रशः
तथा हयसहस्रैश्च तुमुलं सर्वतोऽकरोत्

MN DUTT: 05-172-024

शकुनिश्चार्जुनं राजन् परिवार्य समन्ततः
रथैरनेकसाहस्रैर्गजैश्चापि सहस्रशः

M. N. Dutt: O king, meanwhile Shakuni surrounding Arjuna on all sides with countless cars and thousands of elephants.

Corresponding verse not found in BORI CE

MN DUTT: 05-172-025

तथा हयसहस्रैश्च नानाशस्त्रैरवाकिरत्
ते महास्त्राणि सर्वाणि विकिरन्तोऽर्जुनं प्रति

M. N. Dutt: And an equal number of horses, began furiously to assault him. His troops then began to discharge many celestial weapons against Arjuna.

BORI CE: 07-146-026

ते महास्त्राणि दिव्यानि विकिरन्तोऽर्जुनं प्रति
अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः

BORI CE: 07-146-027

तान्यर्जुनः सहस्राणि रथवारणवाजिनाम्
प्रत्यवारयदायस्तः प्रकुर्वन्विपुलं क्षयम्

BORI CE: 07-146-028

ततस्तु समरे शूरः शकुनिः सौबलस्तदा
विव्याध निशितैर्बाणैरर्जुनं प्रहसन्निव

BORI CE: 07-146-029

पुनश्चैव शतेनास्य संरुरोध महारथम्
तमर्जुनस्तु विंशत्या विव्याध युधि भारत

BORI CE: 07-146-030

अथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरविध्यत
संवार्य तान्बाणगणैर्युधि राजन्धनंजयः
अवधीत्तावकान्योधान्वज्रपाणिरिवासुरान्

MN DUTT: 05-172-025

तथा हयसहस्रैश्च नानाशस्त्रैरवाकिरत्
ते महास्त्राणि सर्वाणि विकिरन्तोऽर्जुनं प्रति

MN DUTT: 05-172-026

अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः
तान्यर्जुनः सहस्राणि रथवारणवाजिनाम्
प्रत्यवारयदायस्तः प्रकुर्वन् विपुलं क्षयम्
ततस्तु समरे शूरः शकुनिः सौबलस्तदा
विव्याध निशितैर्बाणैरर्जुनं प्रहसन्निव
पुनश्चैव शतेनास्य संरुरोध महारथम्

MN DUTT: 05-172-027

तमर्जुनस्तु विंशत्या विव्याध युधि भारत
अथेतरान् महेष्वासांसिभिस्रिभिरविध्यत

MN DUTT: 05-172-028

निवार्य तान् बाणगणैर्युधि राजन् धनंजयः
जघान तावकान् योधान् वज्रपाणिरिवासुरान्

M. N. Dutt: And an equal number of horses, began furiously to assault him. His troops then began to discharge many celestial weapons against Arjuna. Those Kshatriyas then urged on by fate fought on with Arjuna. Arjuna however singlehandedly checked those thousands of chariots, elephants and horses and finally compelled them to turn back. Then Subala's son with eyes coppery in rage and excited to the highest pitch of fury, pierced with twenty shafts that slayer of foes namely the puissant Arjuna. Then again he impeded the course of Arjuna's mighty car with a group of hundred arrows. Him, O Bharata, Arjuna pierced in battle with a set of twenty shafts and other mighty bowmen of his division with three shafts each. O monarch, baffling the countless shafts shot by his foes, Dhananjaya slew the warriors of your army with excellent shafts charged with the force of the thunder.

BORI CE: 07-146-031

भुजैश्छिन्नैर्महाराज शरीरैश्च सहस्रशः
समास्तीर्णा धरा तत्र बभौ पुष्पैरिवाचिता

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-146-032

स विद्ध्वा शकुनिं भूयः पञ्चभिर्नतपर्वभिः
उलूकं त्रिभिराजघ्ने त्रिभिरेव महायसैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-172-029

भुजैश्छिन्नैर्महीपाल हस्तिहस्तोपमैर्मधे
समाकीर्णा मही भाति पञ्चास्यैरिव पन्नगैः

M. N. Dutt: The earth then covered over with loppedoff arms and thousands of mangled bodies, appeared beautiful as if covered over with charming flowers.

Corresponding verse not found in BORI CE

MN DUTT: 05-172-030

शिरोभिः सकिरीटैश्च सुनसैश्चारुकुण्डलैः
संदष्टौष्ठपुटैः क्रुद्धैस्तथैवोद्भूतलोचनैः
निष्कचूडामणिधरैः क्षत्रियाणां प्रियंवदैः
पङ्कजैरिव विन्यस्तैः पतितैर्विबभौ मही

M. N. Dutt: Strewn over with heads of Kshatriyasheads that were decked with diadems and graced with handsome noses and beautiful earrings and nether lips bit in anger and wide open eyes, heads that were graced with collars and crowned with gems and which while life was in them spoke salutary words, the earth looked beautiful as if strewn with hillocks covered with Champaka flowers.

Corresponding verse not found in BORI CE

MN DUTT: 05-172-031

कृत्वा तत् कर्म बीभत्सुरुग्रमुग्रपराक्रमः
विव्याध शकुनि भूयः पञ्चभिर्नतपर्वभिः

M. N. Dutt: Then Vibhatsu on fierce energy having achieved that dreadful feat once more pierced Sakuni with five arrows of depressed knots.

Corresponding verse not found in BORI CE

MN DUTT: 05-172-032

अताड्यदुलूकं च त्रिभिरेव तथा शरैः
उलूकस्तु तथा विद्धो वासुदेवमताड्यत्

M. N. Dutt: He then angrily pierced Uluka in that battle with his arrows. Thus having pierced Uluka even before the very eyes of Subala's son, Arjuna.

BORI CE: 07-146-033

तमुलूकस्तथा विद्ध्वा वासुदेवमताडयत्
ननाद च महानादं पूरयन्वसुधातलम्

MN DUTT: 05-172-032

अताड्यदुलूकं च त्रिभिरेव तथा शरैः
उलूकस्तु तथा विद्धो वासुदेवमताड्यत्

MN DUTT: 05-172-033

ननाद च महानादं पूरयन्निव मेदिनीम्
अर्जुनः शकुनेश्चापं सायकैरच्छिनद् रणे

M. N. Dutt: He then angrily pierced Uluka in that battle with his arrows. Thus having pierced Uluka even before the very eyes of Subala's son, Arjuna. Uttered a mighty roar that filled the earth with its echo. Thereafter that son of the foremost of celestials, cut-off the bow of Sakuni with his arrows.

BORI CE: 07-146-034

अर्जुनस्तु द्रुतं गत्वा शकुनेर्धनुराच्छिनत्
निन्ये च चतुरो वाहान्यमस्य सदनं प्रति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-172-034

निन्ये च चतुरो वाहान् यमस्य सदनं प्रति
ततो रथादवप्लुत्य सौबलो भरतर्षभ

M. N. Dutt: And dispatched the latter's four steeds to the kingdom of Death. Thereupon, O foremost of the Bharatas, jumping down from his chariot, the son of Subala.

BORI CE: 07-146-035

ततो रथादवप्लुत्य सौबलो भरतर्षभ
उलूकस्य रथं तूर्णमारुरोह विशां पते

BORI CE: 07-146-036

तावेकरथमारूढौ पितापुत्रौ महारथौ
पार्थं सिषिचतुर्बाणैर्गिरिं मेघाविवोत्थितौ

BORI CE: 07-146-037

तौ तु विद्ध्वा महाराज पाण्डवो निशितैः शरैः
विद्रावयंस्तव चमूं शतशो व्यधमच्छरैः

BORI CE: 07-146-038

अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः
विच्छिन्नानि तथा राजन्बलान्यासन्विशां पते

BORI CE: 07-146-039

तद्बलं भरतश्रेष्ठ वध्यमानं तथा निशि
प्रदुद्राव दिशः सर्वा वीक्षमाणं भयार्दितम्

BORI CE: 07-146-040

उत्सृज्य वाहान्समरे चोदयन्तस्तथापरे
संभ्रान्ताः पर्यधावन्त तस्मिंस्तमसि दारुणे

MN DUTT: 05-172-034

निन्ये च चतुरो वाहान् यमस्य सदनं प्रति
ततो रथादवप्लुत्य सौबलो भरतर्षभ

MN DUTT: 05-172-035

उलूकस्य रथं तूर्णमासरोह विशाम्पते
तावेकरथमारूढौ पितापुत्रौ महारथौ

MN DUTT: 05-172-036

पार्थं सिषिचतुर्बाणैर्गिरिं प्रेधाविवाम्बुभिः
तौ तु विद्ध्वा महाराज पाण्डवो निशितैः शरैः

MN DUTT: 05-172-037

विद्रावयंस्तव चमूं शतशो व्यधमच्छरैः
अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः

MN DUTT: 05-172-038

विच्छिन्नानि तथा राजन् बलान्यासन् विशाम्पते
तद् बलं भरतश्रेष्ठ वव्यमानं तदा निशि

MN DUTT: 05-172-039

प्रदुद्राव दिशः सर्वा वीक्षमाणं भयादितम्
उत्सृज्य वाहान् समरे चोदयन्तस्तथा परे

MN DUTT: 05-172-040

सम्भ्रान्ताः पर्यधावन्त तस्मिस्तमसि दारुणे
विजित्य समरे योधांस्तावकान् भरतर्षभ

M. N. Dutt: And dispatched the latter's four steeds to the kingdom of Death. Thereupon, O foremost of the Bharatas, jumping down from his chariot, the son of Subala. Quickly ascended the car of Uluka. Then those two mighty car-warriors, sire and son, riding on the same chariot. Began to shower arrows on Pritha's son, like two risen clouds showering rain on the mountain-breast. Thereafter, . mighty monarch, Pandu's son piercing them both with shafts. Began to crush your troops by hundreds and thousands. Just as masses of clouds are torn as under by a violent storm. So, O ruler of men, your troops were then routed and dispersed by Arjuna. O foremost of the Bharatas, then the troops of your army carnaged during that night. Fled in fear in all directions looking at one another; some left behind their horses, others urged them to the top of their speed. They then fled away in great fright in that darkness of night. O foremost of the Bharatas, defeating your troops in battle.

BORI CE: 07-146-041

विजित्य समरे योधांस्तावकान्भरतर्षभ
दध्मतुर्मुदितौ शङ्खौ वासुदेवधनंजयौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-172-041

दध्मतुर्मुदितौ शङ्खौ वासुदेवधनंजयौ
धृष्टद्युम्नो महाराज द्रोणं विद्ध्वा त्रिभिः शरैः

M. N. Dutt: Vasudeva and Dhananjaya began to blow their conchs. Meanwhile Dhristadyumna, 0 king, piercing Drona with three shafts.

BORI CE: 07-146-042

धृष्टद्युम्नो महाराज द्रोणं विद्ध्वा त्रिभिः शरैः
चिच्छेद धनुषस्तूर्णं ज्यां शरेण शितेन ह

BORI CE: 07-146-043

तन्निधाय धनुर्नीडे द्रोणः क्षत्रियमर्दनः
आददेऽन्यद्धनुः शूरो वेगवत्सारवत्तरम्

BORI CE: 07-146-044

धृष्टद्युम्नं ततो द्रोणो विद्ध्वा सप्तभिराशुगैः
सारथिं पञ्चभिर्बाणै राजन्विव्याध संयुगे

BORI CE: 07-146-045

तं निवार्य शरैस्तूर्णं धृष्टद्युम्नो महारथः
व्यधमत्कौरवीं सेनां शतशोऽथ सहस्रशः

BORI CE: 07-146-046

वध्यमाने बले तस्मिंस्तव पुत्रस्य मारिष
प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी

BORI CE: 07-146-047

उभयोः सेनयोर्मध्ये नराश्वद्विपवाहिनी
यथा वैतरणी राजन्यमराष्ट्रपुरं प्रति

BORI CE: 07-146-048

द्रावयित्वा तु तत्सैन्यं धृष्टद्युम्नः प्रतापवान्
अत्यराजत तेजस्वी शक्रो देवगणेष्विव

BORI CE: 07-146-049

अथ दध्मुर्महाशङ्खान्धृष्टद्युम्नशिखण्डिनौ
यमौ च युयुधानश्च पाण्डवश्च वृकोदरः

MN DUTT: 05-172-041

दध्मतुर्मुदितौ शङ्खौ वासुदेवधनंजयौ
धृष्टद्युम्नो महाराज द्रोणं विद्ध्वा त्रिभिः शरैः

MN DUTT: 05-172-042

चिच्छेद धनुषस्तूर्णं ज्यां शरेण शितेन ह
तन्निधाय धनुर्भूमौ द्रोणः क्षत्रियमर्दनः

MN DUTT: 05-172-043

आददेऽन्यद् धनुः शरू वेगवत् सारवत्तरम्
धृष्टद्युम्नं ततो द्रोणो विद्ध्वा सप्तभिराशुगैः

MN DUTT: 05-172-044

सारथिं पञ्चभिर्बाणै राजन् विव्याध संयुगे
तं निवार्य शरैस्तूर्णं धृष्टद्युम्नो महारथः

MN DUTT: 05-172-045

व्यधमत् कौरवीं सेनामासुरीं मघवानिव
वध्यमाने बले तस्निस्तव पुत्रस्य मारिष

MN DUTT: 05-172-046

प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी
उभयोः सेनयोर्मध्ये नराश्वद्विपवाहिनी

MN DUTT: 05-172-047

यथा वैतरणी राजन् यमराजपुरं प्रति
द्रावयित्वा तु तत् सैनयं धृष्टद्युम्नः प्रतापवान्

MN DUTT: 05-172-048

अभ्यराजत तेजस्वी शक्रो देवगणेष्विवा अथ दध्मुर्महाशङ्खान् धृष्टद्युम्नशिखण्डिनौ

MN DUTT: 05-172-049

यमौ च युयुधानश्च पाण्डवश्च वृकोदरः
जित्वा रथसहस्राणि तावकानां महारथाः

M. N. Dutt: Vasudeva and Dhananjaya began to blow their conchs. Meanwhile Dhristadyumna, 0 king, piercing Drona with three shafts. Quickly cut-off the latter's bowstring with a short arrow; thereupon Drona that crusher of hostile Kshatriyas, throwing that bow down on the ground. Took up another bow of greater force and toughness; then Drona piercing Dhistadyumna with seven swift-flying arrows. Pierced the latter's charioteer, O foremost of the Bharatas, with five arrows. Then the mighty car-warrior Dhistadyumna checking Drona by means of his arrows. Began to agitate the Kaurava host like Indra agitating the Asura host. O sire when the troops of your son were thus being carnaged. A dreadful river of boldly currents began to flow between the two armies, carrying with it slain men horses and elephants. Like, O monarch, the river Vaitarani carrying creatures to the abode of Death. Then the puissant Dhristadyumna completely routing that army of your son. Shone resplendent like Shakra in the midst of the celestial hosts. Thereafter Dhristadyumna and Sikhandin blew their mighty conchs; So did also the twins (Nakula and Sahadeva) and Yuyudhana, the Pandu's son Vrikodara. Having vanquished thousands of energetic kings of your army.

BORI CE: 07-146-050

जित्वा रथसहस्राणि तावकानां महारथाः
सिंहनादरवांश्चक्रुः पाण्डवा जितकाशिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-146-051

पश्यतस्तव पुत्रस्य कर्णस्य च मदोत्कटाः
तथा द्रोणस्य शूरस्य द्रौणेश्चैव विशां पते

MN DUTT: 05-172-050

सिंहनादरवांश्चक्रुः पाण्डवा जितकाशिनः
पश्यतस्तव पुत्रस्य कर्णस्य च रणोत्कटाः
तथा द्रोणस्य शूरस्य द्रौणेश्चैव विशाम्पते

M. N. Dutt: The Pandavas ever attended with victory uttered dreadful war-cries, even before the eyes of your son and Karna and the heroic Drona and the son of Drona, O ruler of men.

Home | About | Back to Book 07 Contents | ← Chapter 145 | Chapter 147 →