Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 163

BORI CE: 07-163-001

संजय उवाच
ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत्
रथवेगेन तीव्रेण कम्पयन्निव मेदिनीम्

MN DUTT: 05-189-001

संजय उवाच ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत्
रथवेगेन तीव्रण कम्पयन्निव मेदिनीम्

M. N. Dutt: Sanjaya said Filled with rage, Dushasana then assailed Sahadeva causing the earth to quake with the fierce clash of his chariot.

BORI CE: 07-163-002

तस्यापतत एवाशु भल्लेनामित्रकर्शनः
माद्रीसुतः शिरो यन्तुः सशिरस्त्राणमच्छिनत्

MN DUTT: 05-189-002

तस्यापतत एवाशु भल्लेनामित्रकर्शनः
माद्रीपुत्रः शिरो यन्तुः सशिरस्त्राणमच्छिनत्

M. N. Dutt: While Dushasana was thus rushing at the son of Madri, that subduer of foes, quickly cutoff with a broad-headed shafts, the head, protected with helmet helmet of of the former's charioteer.

BORI CE: 07-163-003

नैनं दुःशासनः सूतं नापि कश्चन सैनिकः
हृतोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान्

MN DUTT: 05-189-003

नैनं दुःशासनः सूतं नापि कश्चन सैनिकः
कृत्तोत्तमाङ्गमाशुत्वात् सहदेवेन बुद्धवान्

M. N. Dutt: Owing to the quickness with which the charioteer's head was cut-off, neither any one among the troops nor Dushasana himself perceived him to have been decapitated by Sahadeva.

BORI CE: 07-163-004

यदा त्वसंगृहीतत्वात्प्रयान्त्यश्वा यथासुखम्
ततो दुःशासनः सूतं बुद्धवान्गतचेतसम्

MN DUTT: 05-189-004

यदा त्वसंगृहीतत्वात् प्रयान्त्यश्वा यथासुखम्
ततो दुःशासनः सूतं बुबुधे गतचेतसम्

M. N. Dutt: The reins being no longer held by any body, the horses ran at their free will. It was only then that Dushasana came to know that his driver had been slain.

BORI CE: 07-163-005

स हयान्संनिगृह्याजौ स्वयं हयविशारदः
युयुधे रथिनां श्रेष्ठश्चित्रं लघु च सुष्ठु च

MN DUTT: 05-189-005

स हयान् संनिगृह्याजौ स्वयं हयविशारदः
युयुधे रथिनां श्रेष्ठो लघु चित्रं च सुष्ठु च

M. N. Dutt: Himself an expert in managing steeds he restrained his horses; and that foremost of carwarriors then fought on lightly, beautifully and skillfully.

BORI CE: 07-163-006

तदस्यापूजयन्कर्म स्वे परे चैव संयुगे
हतसूतरथेनाजौ व्यचरद्यदभीतवत्

MN DUTT: 05-189-006

तदस्यापूजयन् कर्म स्वे परे चापि संयुगे
हतसूतरथेनाजौ व्यचरद् यदभीतवत्

M. N. Dutt: Then as he covered dauntlessly on the field that driverless car of his, his friends and foes alike applauded his feat. soon

BORI CE: 07-163-007

सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत्
पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः

MN DUTT: 05-189-007

सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत्
पीड्यमानाः शरैश्चाशु प्रादूर्वन्ते ततस्ततः

M. N. Dutt: Sahadeva, however, covered Dushasana steeds with sharp arrows and these, afflicted with those arrows, began to run away wildly.

BORI CE: 07-163-008

स रश्मिषु विषक्तत्वादुत्ससर्ज शरासनम्
धनुषा कर्म कुर्वंस्तु रश्मीन्स पुनरुत्सृजत्

MN DUTT: 05-189-008

स रश्मिषु विषक्तत्वादुत्ससर्ज शरासनम्
धनुषा कर्म कुर्वस्तु रश्मींश्च पुनरुत्सृजत्

M. N. Dutt: For holding the reins Dushasana once laid his bow aside, again, for using the bow the took up the reins. (Thus did he then fight).

BORI CE: 07-163-009

छिद्रेषु तेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत्
परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत्

MN DUTT: 05-189-009

छिद्रेष्वेतेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत्
परीप्यंस्त्वत्सुतं कर्णस्तदन्तरमवाप तत्

M. N. Dutt: During these opportunities, the son of Madri pierced him with numerous arrows. Then desirous of rescuing your son Karna rushed between those two combatants.

BORI CE: 07-163-010

वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितैः
आकर्णपूर्णैरभ्यघ्नन्बाह्वोरुरसि चानदत्

MN DUTT: 05-189-010

वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितः
आकर्णपूर्णैरभ्यघ्नद् बाह्वोरुरसि चानदत्

M. N. Dutt: Thereupon Vrikodara, with due caution, pierced Kara on the breast and the arms, with three broad-headed shafts shot from a fulldawn bow.

BORI CE: 07-163-011

संन्यवर्तत तं कर्णः संघट्टित इवोरगः
तदभूत्तुमुलं युद्धं भीमराधेययोस्तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-189-011

स निवृत्तस्ततः कर्णः संघट्टित इवोरगः
भीममावारयामास विकिरन् निशिताञ्छरान्

M. N. Dutt: Thereupon like a snake struck with a stick Karna wheeled back and covered Bhima by scattering sharp arrows by thousands.

Corresponding verse not found in BORI CE

MN DUTT: 05-189-012

ततोऽभूत् तुमुलं युद्धे भीमराधेययोस्तदा
तौ वृषाविव नर्दन्तौ विवृत्तनयनावुभौ

M. N. Dutt: Thereupon tremendous combat commenced between Bhima and the son of Radha. Both the combatants then roared like two bulls and their eyes rolled in fury.

BORI CE: 07-163-012

तौ वृषाविव संक्रुद्धौ विवृत्तनयनावुभौ
वेगेन महतान्योन्यं संरब्धावभिपेततुः

BORI CE: 07-163-013

अभिसंश्लिष्टयोस्तत्र तयोराहवशौण्डयोः
अभिन्नशरपातत्वाद्गदायुद्धमवर्तत

MN DUTT: 05-189-012

ततोऽभूत् तुमुलं युद्धे भीमराधेययोस्तदा
तौ वृषाविव नर्दन्तौ विवृत्तनयनावुभौ

MN DUTT: 05-189-013

वेगेन महतान्योन्यं संरब्धावभिपेततुः
अभिसंश्लिष्टयोस्तत्र तयोराहवशौण्डयोः

MN DUTT: 05-189-014

विच्छिन्नशरपातत्वाद् गदायुद्धमवर्तत

M. N. Dutt: Thereupon tremendous combat commenced between Bhima and the son of Radha. Both the combatants then roared like two bulls and their eyes rolled in fury. Filled with rage and rushing at one another, they challenged one another furiously. Those two foremost of combatants, in consequence of their being too near each other. a

BORI CE: 07-163-014

गदया भीमसेनस्तु कर्णस्य रथकूबरम्
बिभेदाशु तदा राजंस्तदद्भुतमिवाभवत्

MN DUTT: 05-189-015

गदया भीमसेनस्तु कर्णस्य रथकूबरम्
विभेद शतधा राजंस्तदद्भुतमिवाभवत्
ततो भीमस्य राधेयो गदामाविध्य वीर्यवान्

M. N. Dutt: To use bows and arrows, began to fight with their maces. Then Bhimasena succeeded in crushing Karna's car terraced with his mace; O king, that indeed looked wonderful. Then the puissant son of Radha grasping a mace.

BORI CE: 07-163-015

ततो भीमस्य राधेयो गदामादाय वीर्यवान्
अवासृजद्रथे तां तु बिभेद गदया गदाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-189-016

अवासृजद् रथे तां तु बिभेद गदया गदाम्
ततो भीमः पुनर्गुर्वी चिक्षेपाधिरथेर्गदाम्

M. N. Dutt: Hurled it at Bhima's car. But the latter broke it down with a mace of his own. Thereafter once more Bhima threw with force a heavy mace at the son of Adhiratha.

BORI CE: 07-163-016

ततो भीमः पुनर्गुर्वीं चिक्षेपाधिरथेर्गदाम्
तां शरैर्दशभिः कर्णः सुपुङ्खैः सुसमाहितैः
प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत्

MN DUTT: 05-189-016

अवासृजद् रथे तां तु बिभेद गदया गदाम्
ततो भीमः पुनर्गुर्वी चिक्षेपाधिरथेर्गदाम्

MN DUTT: 05-189-017

तां गदां बहुभिः कर्णः सुपुङ्खः सुप्रवेजितैः
प्रत्यविध्यत् पुनश्चान्यैः सा भीमं पुनराव्रजत्

M. N. Dutt: Hurled it at Bhima's car. But the latter broke it down with a mace of his own. Thereafter once more Bhima threw with force a heavy mace at the son of Adhiratha. Then Karna struck that mace with numerous shafts furnished with beautiful wings and duly sped and also with other shafts. The mace then was thrown back on Bhima.

Corresponding verse not found in BORI CE

MN DUTT: 05-189-018

व्यालीव मन्त्राभिहता कर्णबाणैरभिद्रुता
तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः

M. N. Dutt: Being repulsed by the arrows of Karna, like a snake charmed with incantations. At the rebound of that mace the mighty standard of Bhima.

BORI CE: 07-163-017

तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः
पपात सारथिश्चास्य मुमोह गदया हतः

MN DUTT: 05-189-018

व्यालीव मन्त्राभिहता कर्णबाणैरभिद्रुता
तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः

MN DUTT: 05-189-019

पपात सारथिश्चास्य मुमोह च गदाहतः
स कर्णं सायकानष्टौ व्यसृजत् क्रोधमूर्छितः

M. N. Dutt: Being repulsed by the arrows of Karna, like a snake charmed with incantations. At the rebound of that mace the mighty standard of Bhima. Broke and fell down and his charioteer, also struck with that mace, became insensible. Thereupon furious in rage, Bhima discharged eight shafts at Karna.

BORI CE: 07-163-018

स कर्णे सायकानष्टौ व्यसृजत्क्रोधमूर्छितः
ध्वजे शरासने चैव शरावापे च भारत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-163-019

ततः पुनस्तु राधेयो हयानस्य रथेषुभिः
ऋष्यवर्णाञ्जघानाशु तथोभौ पार्ष्णिसारथी

MN DUTT: 05-189-020

तैस्तस्य निशितैस्तीक्ष्णैर्भीमसेनो महाबलः
चिच्छेद परवीरघ्नः प्रहसन्निव भारत
ध्वजं शरासनं चैव शरावापं च भारत
कर्णोऽप्यन्यद् धनुर्गृह्य हेमपृष्ठं दुरासदम्
ततः पुनस्तु राधेयो हयानस्य रथेषुभिः
ऋक्षवर्णाञ्जघानाशु तथोभौ पाणिसारथी

M. N. Dutt: And his standard and bow and his leathern fence, O Bharata. The mighty Bhimasena, that slayer of hostile heroes, with the greatest heedfulness, cut-off with those sharp arrows, O Bharata, the standard, the bow and the leathern fence of Karna's chariot. Thereupon the son of Radha, grasping another tough and golddecked bow, sped a large number of shafts and therewith quickly dispatched Bhima's steed of the hue of bear and then his two flank protector.

BORI CE: 07-163-020

स विपन्नरथो भीमो नकुलस्याप्लुतो रथम्
हरिर्यथा गिरेः शृङ्गं समाक्रामदरिंदमः

MN DUTT: 05-189-021

स विपन्नरथो भीमो नकुलस्याप्लुतो रथम्
हरिर्यथा गिरेः शृङ्गं समाक्रामदरिंदमः

M. N. Dutt: When his chariot was thus rendered useless, hat subduer of foes, viz., Bhima, quickly jumped into the chariot of Nakula like a lion leaping upon a mountain chest.

BORI CE: 07-163-021

तथा द्रोणार्जुनौ चित्रमयुध्येतां महारथौ
आचार्यशिष्यौ राजेन्द्र कृतप्रहरणौ युधि

MN DUTT: 05-189-022

तथा द्रोणर्जुनौ चित्रमयुध्येतां महारथौ
आचार्यशिष्यौ राजेन्द्र कृतप्रहरणौ युधि

M. N. Dutt: Meanwhile Drona and Arjuna those two most of car-warriors preceptor and pupil, both accomplished in the use of weapons, O monarch, fought on with each other in battle.

BORI CE: 07-163-022

लघुसंधानयोगाभ्यां रथयोश्च रणेन च
मोहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च

MN DUTT: 05-189-023

लघुसंघानयोगाभ्यां रथयोश्च रणेन च
मोहयन्तौ मनुष्याणां चढूंषि च मनांसि च

M. N. Dutt: Confounding the eyes and minds of men with the celerity with which they used their weapons and the sureness of their aims and the motions of their chariot.

BORI CE: 07-163-023

उपारमन्त ते सर्वे योधास्माकं परे तथा
अदृष्टपूर्वं पश्यन्तस्तद्युद्धं गुरुशिष्ययोः

MN DUTT: 05-189-024

उपारमन्त ते सर्वे योधा भरतसत्तम
अदृष्टपूर्वं पश्यन्तस्तद् युद्धं गुरुशिष्ययोः

M. N. Dutt: Beholding that battle between the preceptor and pupil, of which no equal was seen before, the other warriors desisted from fighting and began to tremble.

BORI CE: 07-163-024

विचित्रान्पृतनामध्ये रथमार्गानुदीर्यतः
अन्योन्यमपसव्यं च कर्तुं वीरौ तदैषतुः
पराक्रमं तयोर्योधा ददृशुस्तं सुविस्मिताः

MN DUTT: 05-189-025

विचित्रान् पृतनामध्ये रथमार्गानुदीर्य तौ
अन्योन्यमपसव्यं च कर्तुं वीरौ तदेषतुः
:

M. N. Dutt: Then those two heroes, displaying various motions of cars on the field of battle, tried to leave each other to their right.

Corresponding verse not found in BORI CE

MN DUTT: 05-189-026

पराक्रमां तयोर्योधा ददृशुस्ते सुविस्मिताः
तयोः समभवद् युद्धं द्रोणपाण्डवयोर्महत्

M. N. Dutt: Then seeing their prowess, the warriors were filled with delight. Thereafter a mighty battle raged between Drona and that son of Pandu.

BORI CE: 07-163-025

तयोः समभवद्युद्धं द्रोणपाण्डवयोर्महत्
आमिषार्थं महाराज गगने श्येनयोरिव

BORI CE: 07-163-026

यद्यच्चकार द्रोणस्तु कुन्तीपुत्रजिगीषया
तत्तत्प्रतिजघानाशु प्रहसंस्तस्य पाण्डवः

BORI CE: 07-163-027

यदा द्रोणो न शक्नोति पाण्डवस्य विशेषणे
ततः प्रादुश्चकारास्त्रमस्त्रमार्गविशारदः

BORI CE: 07-163-028

ऐन्द्रं पाशुपतं त्वाष्ट्रं वायव्यमथ वारुणम्
मुक्तं मुक्तं द्रोणचापात्तज्जघान धनंजयः

BORI CE: 07-163-029

अस्त्राण्यस्त्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः
ततोऽस्त्रैः परमैर्दिव्यैर्द्रोणः पार्थमवाकिरत्

BORI CE: 07-163-030

यद्यदस्त्रं स पार्थाय प्रयुङ्क्ते विजिगीषया
तस्यास्त्रस्य विघातार्थं तत्तत्स कुरुतेऽर्जुनः

BORI CE: 07-163-031

स वध्यमानेष्वस्त्रेषु दिव्येष्वपि यथाविधि
अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजयत्

BORI CE: 07-163-032

मेने चात्मानमधिकं पृथिव्यामपि भारत
तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्यः समन्ततः

BORI CE: 07-163-033

वार्यमाणस्तु पार्थेन तथा मध्ये महात्मनाम्
यतमानोऽर्जुनं प्रीत्या प्रत्यवारयदुत्स्मयन्

BORI CE: 07-163-034

ततोऽन्तरिक्षे देवाश्च गन्धर्वाश्च सहस्रशः
ऋषयः सिद्धसंघाश्च व्यतिष्ठन्त दिदृक्षया

BORI CE: 07-163-035

तदप्सरोभिराकीर्णं यक्षराक्षससंकुलम्
श्रीमदाकाशमभवद्भूयो मेघाकुलं यथा

BORI CE: 07-163-036

तत्र स्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः
द्रोणस्य स्तवसंयुक्ताः पार्थस्य च महात्मनः
विसृज्यमानेष्वस्त्रेषु ज्वालयत्सु दिशो दश

MN DUTT: 05-189-026

पराक्रमां तयोर्योधा ददृशुस्ते सुविस्मिताः
तयोः समभवद् युद्धं द्रोणपाण्डवयोर्महत्

MN DUTT: 05-189-027

आमिषार्थे महाराज गगने श्येनयोरिव
यद् यचकार द्रोणस्तु कुन्तीपुत्रजिगीषया

MN DUTT: 05-189-028

तत् तत् प्रतिजघानाशु प्रहसंस्तस्य पाण्डवः
यदा द्रोणो न शक्नोति पाण्डवं स्म विशेषितुम्

MN DUTT: 05-189-029

ततः प्रादुश्चकारासमस्रमार्गविशारदः
ऐन्द्रं पाशुपतं त्वाष्ट्र वायव्यमथ वारुणम्

MN DUTT: 05-189-030

मुक्तं मुक्तं द्रोणचापात् तज्जघान धनंजयः
अस्त्राण्यस्त्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः

MN DUTT: 05-189-031

ततोऽस्त्रैः परमैर्दिव्यैर्दोणः पार्थमवाकिरत्
यद् यदलं स पार्थाय प्रयुङ्क्ते विजिगीषया

MN DUTT: 05-189-032

तस्य तस्य विघाताय तत् तद्वि कुरुतेऽर्जुनः
य वध्यमानेष्वस्रेषु दिव्येष्वपि यथाविधि

MN DUTT: 05-189-033

अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजयत्
मेने-चात्मानमधिकं पृथिव्यामधि भारत
तेन शिष्येण सर्वेभ्यः शस्रविद्भयः परंतपः
वार्यमाणस्तु पार्थेन तथा मध्ये महात्मनाम्

MN DUTT: 05-189-034

यतमानोऽर्जुनं प्रीत्या प्रत्यवारयदुत्स्मयन्
ततोऽन्तरिक्षे देवाश्च गन्धर्वाश्च सहस्रशः

MN DUTT: 05-189-035

ऋषयः सिद्धसंघाश्च व्यतिष्ठनत दिदृक्षया
तदप्सरोभिकीर्णं यक्षगन्धर्वसंकुलम्

MN DUTT: 05-189-036

श्रीमदाकाशमभवद् भूयो मेघाकुलं यथा
तत्र स्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः

MN DUTT: 05-189-037

द्रोणपार्थस्तवोपेता व्यश्रूयन्त नराधिप
विसृज्यमानेष्वस्रेषु ज्वालयत्सु दिशो दश

M. N. Dutt: Then seeing their prowess, the warriors were filled with delight. Thereafter a mighty battle raged between Drona and that son of Pandu. Like that, O mighty monarch, between two hawks in the heavens for a piece of meat. Whatever efforts Drona made for conquering the son of Kunti. Were overcome by Arjuna who also strove vigorously. When Drona failed to obtain any advantage over the son of Pandu. Then that foremost of all knowers of weapons, began to invoke into existence, Aindra, Pasupata, Sashtra, Vayavya and Varuna weapons. But as soon as those weapons issued out of the bow of Drona, Dhananjaya destroyed them quickly. Then Pritha's son duly destroyed all those weapons with his own weapons. Thereafter Drona covered Pritha's son with excellent and celestial shafts. Whatever weapon then he shot at Partha, desirous of obtaining victory. Arjuna destroyed it by due measures. Upon the destruction even of his celestial weapons. By Arjuna, Drona applauded him in his mind. Then that afflicter of foes, viz., Drona,O Bharata, regarded himself to be superior to all knowers of weapon on earth in consequence of his having Arjuna for his pupil. Thus checked by Pritha's son in the midst of all those high souled warriors. Drona, vigorously striving cheerfully resisted Arjuna (in his turn) being filled with wonder all the while. Then in the welkin, thousands of celestial and Gandharvas, And sages and hosts of Siddhas, were seen on all sides. Thronged with Apsaras and Yakshasas and Rakshasas. The welkin once more appeared to be darkened by gathering masses of clouds. An incorporeal voice repeatedly spoke. In praise of Drona and the high-souled son of Pandu. when in consequence of the weapons discharged by Drona and Pritha’ son, all the directions were illumined with their effulgence.

BORI CE: 07-163-037

नैवेदं मानुषं युद्धं नासुरं न च राक्षसम्
न दैवं न च गान्धर्वं ब्राह्मं ध्रुवमिदं परम्
विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम्

MN DUTT: 05-189-038

अब्रुवंस्तत्र सिद्धाश्च ऋषयश्च समागताः
नैवेदं मानुषं युद्धं नासुरं न च राक्षसम्
न दैवं न च गान्धर्वे ब्राह्मं ध्रवमिदं परम्
विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम्

M. N. Dutt: The Siddhas and the sages present then said "This is neither a human, nor an Asura, nor a Rakshasa, nor a celestial, nor a Gandharva battle; certainly this is a high Brahma battle; this encounter is exceedingly charming and greatly wonderful. We have never seen nor heard of its like before.

BORI CE: 07-163-038

अति पाण्डवमाचार्यो द्रोणं चाप्यति पाण्डवः
नानयोरन्तरं द्रष्टुं शक्यमस्त्रेण केनचित्

MN DUTT: 05-189-039

अति पाण्डवमाचार्यो द्रोणं चाप्यति पाण्डवः
नानयोरन्तरं शक्यं दुष्टमन्येन केनचित्

M. N. Dutt: At times the preceptor obtained advantages over the son of Pandu and at times the latter again prevailed over the former. None then was able to mark any difference between them.

BORI CE: 07-163-039

यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना
तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते

MN DUTT: 05-189-040

यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना
तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते

M. N. Dutt: If Rudra, dividing himself in twain, fights with himself, then an example may be obtained that may match it.

BORI CE: 07-163-040

ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे
शौर्यमेकस्थमाचार्ये बलं शौर्यं च पाण्डवे

MN DUTT: 05-189-041

ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे
शौर्यमेकस्थमाचार्य बलं शौर्यं च पाण्डवे

M. N. Dutt: In the preceptor there is the knowledge of science. The knowledge of sciences and the means to be applied are in the son of Pandu. Heroism exists in Drona whereas both heroism and mighty exist in the son of Pandu.

BORI CE: 07-163-041

नेमौ शक्यौ महेष्वासौ रणे क्षेपयितुं परैः
इच्छमानौ पुनरिमौ हन्येतां सामरं जगत्

MN DUTT: 05-189-042

नेमौ शक्यौ महेष्वासौ युद्धे क्षपयितुं परैः
इच्छमानौ पुनरिमौ हन्येतां सामरं जगत्

M. N. Dutt: None of these two combatants could be resisted by the foe in battle. At their will they can destroy the universe with the gods themselves.

BORI CE: 07-163-042

इत्यब्रुवन्महाराज दृष्ट्वा तौ पुरुषर्षभौ
अन्तर्हितानि भूतानि प्रकाशानि च संघशः

MN DUTT: 05-189-043

इत्यब्रुवन् महाराज दृष्ट्वो तौ पुरुषर्षभौ
अन्तर्हितानि भूतानि प्रकाशानि च सर्वशः

M. N. Dutt: Seeing those two foremost of men, O mighty monarch, the visible and invisible creatures said these words.

BORI CE: 07-163-043

ततो द्रोणो ब्राह्ममस्त्रं प्रादुश्चक्रे महामतिः
संतापयन्रणे पार्थं भूतान्यन्तर्हितानि च

MN DUTT: 05-189-044

ततो द्रोणो ब्राह्ममस्र प्रादुश्चक्रे महामतिः
संतापयन् रणे पार्थं भूतान्यन्तर्हितानि च

M. N. Dutt: Thereafter, Drona of great intelligence, invoked into existence the Brahma weapon thereby afflicting Partha and the invisible creatures.

BORI CE: 07-163-044

ततश्चचाल पृथिवी सपर्वतवनद्रुमा
ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः

MN DUTT: 05-189-045

ततश्चचाल पृथिवी सपर्वतवनदुमा
ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः

M. N. Dutt: Thereupon the earth, with its mountains, forests and trees, began to tremble. Conflicting winds began to blow and the oceans were agitated.

BORI CE: 07-163-045

ततस्त्रासो महानासीत्कुरुपाण्डवसेनयोः
सर्वेषां चैव भूतानामुद्यतेऽस्त्रे महात्मना

MN DUTT: 05-189-046

ततस्रासो महानासीत् कुरुपाण्डवसेनयोः
सर्वेषां चैव भूतानामुद्यतेऽने महात्मना

M. N. Dutt: When that weapon was raised by highsouled Drona for use, the Kuru and the Pandava troops as also all the other creatures were stricken with panic.

BORI CE: 07-163-046

ततः पार्थोऽप्यसंभ्रान्तस्तदस्त्रं प्रतिजघ्निवान्
ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत्

MN DUTT: 05-189-047

ततः पार्थोऽप्यसंम्भ्रान्तस्तदा प्रतिजनिवान्
ब्रह्मास्रेणैव राजेन्द्र ततः सर्वमशीशमत्

M. N. Dutt: Thereupon, O foremost of kings, Pirthas' son, with the other Brahma weapons, destroyed that weapon of Drona and then all things were again pacified.

BORI CE: 07-163-047

यदा न गम्यते पारं तयोरन्यतरस्य वा
ततः संकुलयुद्धेन तद्युद्धं व्यकुलीकृतम्

MN DUTT: 05-189-048

यदा न गम्यते पारं तयोरन्यतरस्य वा
ततः संकुलयुद्धेन तद् युद्धं व्याकुलीकृतम्

M. N. Dutt: At last when none of them was able to vanquish his opponent in a single combat, a ge engagement commenced between the two hosts, creating a terrible confusion on the field.

BORI CE: 07-163-048

नाज्ञायत ततः किंचित्पुनरेव विशां पते
प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्मृधे

MN DUTT: 05-189-049

नाज्ञायत तत: किंचित् पुनरेव विशाम्पते
प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्मधे

M. N. Dutt: During the progress of that terrible encounter between Drona and Pandu's son, O king, once nothing could be distinguished.

BORI CE: 07-163-049

शरजालैः समाकीर्णे मेघजालैरिवाम्बरे
न स्म संपतते कश्चिदन्तरिक्षचरस्तदा

MN DUTT: 05-189-050

शरजालैः समाकीर्णे मेघजालैरिवाम्बरे
नापतच ततः कश्चिदन्तरिक्षचरस्तदा

M. N. Dutt: The firmament being covered with networks of arrows, as if with masses of clouds, no ranger of the air was then seen to course through it. more

Home | About | Back to Book 07 Contents | ← Chapter 162 | Chapter 164 →