Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 166

BORI CE: 07-166-001

धृतराष्ट्र उवाच
अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन संजय
ब्राह्मणं पितरं वृद्धमश्वत्थामा किमब्रवीत्

MN DUTT: 05-195-001

धृतराष्ट्र उवाच अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन संजय
ब्राह्मणं पितरं वृद्धमश्वत्थामा किमब्रवीत्

M. N. Dutt: Dhritarashtra said Hearing of the slaughter of his aged and Brahma-knowing sire by Dhristadyumna in an unfair battle, 0 Sanjaya, what did Ashvatthaman say.

BORI CE: 07-166-002

मानुषं वारुणाग्नेयं ब्राह्ममस्त्रं च वीर्यवान्
ऐन्द्रं नारायणं चैव यस्मिन्नित्यं प्रतिष्ठितम्

MN DUTT: 05-195-002

मानवं वारुणाग्नेयं ब्राह्ममस्त्रं च वीर्यवान्
ऐन्द्र नारायणं चैव यस्मिन् नित्यं प्रतिष्ठितम्

M. N. Dutt: He who is puissant and in whom human and Varuna and Agneya and Brahma and Aindra and Narayana weapons are always present?

BORI CE: 07-166-003

तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संजय
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत्

MN DUTT: 05-195-003

तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे
श्रुत्वा निहतमाचार्यं सोऽश्वत्थामा किमब्रवीत्

M. N. Dutt: Hearing that the pious preceptor has been slain in battle by unfair means by Dhristadyumna what did that Ashvatthama say?

BORI CE: 07-166-004

येन रामादवाप्येह धनुर्वेदं महात्मना
प्रोक्तान्यस्त्राणि दिव्यानि पुत्राय गुरुकाङ्क्षिणे

MN DUTT: 05-195-004

येन रामादवाप्येह धनुर्वेदं महात्मना
प्रोक्तान्यस्राणि दिव्यानि पुत्राय गुणकाक्षिणा

M. N. Dutt: The illustrious Drona having mastered the science of bowmanship had imparted its knowledge to that son of his desirous of seeing the latter accomplished in every way.

BORI CE: 07-166-005

एकमेव हि लोकेऽस्मिन्नात्मनो गुणवत्तरम्
इच्छन्ति पुत्रं पुरुषा लोके नान्यं कथंचन

MN DUTT: 05-195-005

एकमेव हि लोकेऽस्मिन्नात्मनो गुणवत्तरम्
इच्छन्ति पुरुषाः पुत्रं लोके नान्यं कथंचन

M. N. Dutt: There is only one person in the world whom people can desire to be superior to themselves in accomplishments and that person is one's own son.

BORI CE: 07-166-006

आचार्याणां भवन्त्येव रहस्यानि महात्मनाम्
तानि पुत्राय वा दद्युः शिष्यायानुगताय वा

MN DUTT: 05-195-006

आचार्याणां भवन्त्येव रहस्यानि महात्मनाम्
तानि पुत्राय वा दधुः शिष्यायानुगताय वा

M. N. Dutt: This is the mystery about all illustrious preceptors, that they impart the knowledge of their respective sciences of their sons or to their beloved pupils.

BORI CE: 07-166-007

स शिल्पं प्राप्य तत्सर्वं सविशेषं च संजय
शूरः शारद्वतीपुत्रः संख्ये द्रोणादनन्तरः

MN DUTT: 05-195-007

स शिष्यः प्राप्य तत् सर्वं सविशेषं च संजया शूरः शारद्वतीपुत्रः संख्ये द्रोणादनन्तरः

M. N. Dutt: O Sanjaya, the heroic son of Saradvata's daughter, being the disciple of his own sire has obtained all that knowledge in every detail and has become a second Drona.

BORI CE: 07-166-008

रामस्यानुमतः शास्त्रे पुरंदरसमो युधि
कार्तवीर्यसमो वीर्ये बृहस्पतिसमो मतौ

MN DUTT: 05-195-008

रामस्य तु समः शस्त्रे पुरंदरसमो युधि
कार्तवीर्यसमो वीर्य बृहस्पतिसमो मतौ

M. N. Dutt: In knowledge of weapons, Ashvatthaman is like Rama himself; in battle he is like Purandar, in prowess he equals Kartavirya and in wisdom hc matches Brihaspati.

BORI CE: 07-166-009

महीधरसमो धृत्या तेजसाग्निसमो युवा
समुद्र इव गाम्भीर्ये क्रोधे सर्पविषोपमः

MN DUTT: 05-195-009

महीधरसमः स्थैर्ये तेजसाग्निसमो युवा
समुद्र इव गाम्भीर्ये क्रोधे चाशीविषोपमः

M. N. Dutt: Youthful in years, he resembles a mountain in endurance and fire in cnergy. In gravity he is equal to the ocean and in anger to a snake of virulent poison.

BORI CE: 07-166-010

स रथी प्रथमो लोके दृढधन्वा जितक्लमः
शीघ्रोऽनिल इवाक्रन्दे चरन्क्रुद्ध इवान्तकः

MN DUTT: 05-195-010

र रथी प्रथमो लोके दृढधन्वा जितकमः
शीघ्रोऽनिल इवाक्रन्दे चरन् क्रुद्ध इवान्तकः

M. N. Dutt: He is the first car-warrior in the world and indefatigable and resolute bowman. He equals the wind in speed; and in the thick of fight he careers like the Destroyer in person. or the

BORI CE: 07-166-011

अस्यता येन संग्रामे धरण्यभिनिपीडिता
यो न व्यथति संग्रामे वीरः सत्यपराक्रमः

MN DUTT: 05-195-011

अस्यता येन संग्रामे धरण्यभिनिपीडिता
यो न व्यथति संग्रामे वीरः सत्यपराक्रमः

M. N. Dutt: Shooting his arrows in battle he had afflicted the earth herself. Brave and of great prowess, he is never exhausted in battle.

BORI CE: 07-166-012

वेदस्नातो व्रतस्नातो धनुर्वेदे च पारगः
महोदधिरिवाक्षोभ्यो रामो दाशरथिर्यथा

MN DUTT: 05-195-012

वेदस्नातो व्रतस्नातो धनुर्वेदे च पारगः
महोदधिरिवाक्षोभ्यो रामो दाशरथिर्यथा

M. N. Dutt: Purified by the recital of the Vedas and by the observance of the vows, he has thoroughly mastered the science of bow-manship. He is incapable of being ruffled and resembled in this direction the mighty ocean Dasaratha's son Raina himself.

BORI CE: 07-166-013

तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत्

MN DUTT: 05-195-013

तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत्

M. N. Dutt: Hearing that the righteous preceptor has been slain in battle by unfair means by Dhristadyumna what indeed did Ashvatthaman sky?

BORI CE: 07-166-014

धृष्टद्युम्नस्य यो मृत्युः सृष्टस्तेन महात्मना
यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतोऽभवत्

MN DUTT: 05-195-014

धृष्टद्युम्नस्य यो मृत्युः सृष्टस्तेन महात्मना
यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतोऽभवत्

M. N. Dutt: Ashvatthaman was destined to become the slayer of Dhristadyumna the son of Yajnasena, even as this latter was ordained to be the slayer of Drona.

BORI CE: 07-166-015

तं नृशंसेन पापेन क्रूरेणात्यल्पदर्शिना
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत्

MN DUTT: 05-195-015

तं नृशंसेन पापेन क्रूरेणादीर्घदर्शिना
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत्

M. N. Dutt: What, alas, did Ashvatthman say, hearing that the Preceptor has been slain by that sinful, cruel and mean Dhristadyumna of little foresight?

BORI CE: 07-166-016

संजय उवाच
छद्मना निहतं श्रुत्वा पितरं पापकर्मणा
बाष्पेणापूर्यत द्रौणी रोषेण च नरर्षभ

MN DUTT: 05-196-001

संजय उवाच छद्मना निहतं श्रुत्वा पितरं पापकर्मणा
बाष्पेणापूर्यत द्रौणी रोषेण च नरर्षभ

M. N. Dutt: Sanjaya said Hearing that his father has been slain by underhand means by Dhristadyumna of sinful deeds, Drona's son became filled, O foremost of men, with tears as well as with (extreme) rage.

BORI CE: 07-166-017

तस्य क्रुद्धस्य राजेन्द्र वपुर्दिव्यमदृश्यत
अन्तकस्येव भूतानि जिहीर्षोः कालपर्यये

MN DUTT: 05-196-002

तस्य क्रुद्धस्य राजेन्द्र वपुर्दीप्तमदृश्यत
अन्तकस्येव भूतानि जिहीर्षोः कालपर्यये

M. N. Dutt: Inflamed as he was with rage, his body, O monarch, appeared to burn like that of the Destroyer himself when at the expiration of a Yuga, he engages himself in slaughtering created beings.

BORI CE: 07-166-018

अश्रुपूर्णे ततो नेत्रे अपमृज्य पुनः पुनः
उवाच कोपान्निःश्वस्य दुर्योधनमिदं वचः

MN DUTT: 05-196-003

अश्रुपूर्णे ततो नेत्रे व्यपमृज्य पुनः पुनः
उवाच कोपान्निःश्वस्य दुर्योधनमिदं वचः

M. N. Dutt: Then repeatedly wiping off his eyes shedding copious tears and breathing in rage, he said these words unto king Duryodhana.

BORI CE: 07-166-019

पिता मम यथा क्षुद्रैर्न्यस्तशस्त्रो निपातितः
धर्मध्वजवता पापं कृतं तद्विदितं मम
अनार्यं सुनृशंसस्य धर्मपुत्रस्य मे श्रुतम्

MN DUTT: 05-196-004

पिता मम यथा क्षुदैर्व्यस्तशस्रो निपातितः
धर्मध्वजवता पापं कृतं तद् विदितं मम

M. N. Dutt: I have been apprised of the fact, how my father was slain after he laid his weapons aside; I have also known how a sinful act has been committed by those who boast of hoisting the standard of virtue.

BORI CE: 07-166-020

युद्धेष्वपि प्रवृत्तानां ध्रुवौ जयपराजयौ
द्वयमेतद्भवेद्राजन्वधस्तत्र प्रशस्यते

BORI CE: 07-166-021

न्यायवृत्तो वधो यस्तु संग्रामे युध्यतो भवेत्
न स दुःखाय भवति तथा दृष्टो हि स द्विजः

BORI CE: 07-166-022

गतः स वीरलोकाय पिता मम न संशयः
न शोच्यः पुरुषव्याघ्रस्तथा स निधनं गतः

BORI CE: 07-166-023

यत्तु धर्मप्रवृत्तः सन्केशग्रहणमाप्तवान्
पश्यतां सर्वसैन्यानां तन्मे मर्माणि कृन्तति

MN DUTT: 05-196-005

अनार्यं सुनृशंसं च धर्मपुत्रस्य मे श्रुतम्
युद्धेष्वपि प्रवृत्तानां ध्रुवं जयपराजयौ
द्वतमेतद् भवेद् राजन् वधस्तत्र प्रशस्यते
न्यायवृत्तो वधो यस्तु संग्रामे युध्यतो भवेत्

MN DUTT: 05-196-006

न स दुःखाय भवति तथा दृष्टो हि स द्विजैः
गतः स वीरलोकाय पिता मम न संशयः

MN DUTT: 05-196-007

न शोच्यः पुरुषव्याघ्र यस्तदा निधनं गतः
यत् तु धर्मप्रवृत्तः सन् केशग्रहणमाप्तवान्

MN DUTT: 05-196-008

पश्यतां सर्वसैन्यानां तन्मे मर्माणि कृन्तति
मयि जीवति यत् तात: केशग्रहमवाप्तवान्

M. N. Dutt: I have also heard of the vile and ruthless act of the very virtuous king Yudhishthira. Surely either victory or its reverses will fall to the lot of those who engage in fight. Death in battle is ever esteemed. The death overtaking one engaged in fight under fair rules of combat. Should not become a source of grief, as been observed by the sages. My father, without doubt, has gone to the posthumous regions of the heroes. I should not lament for that foremost of men as he had undergone the most excellent from of death. But when fighting fairly, he was seized by the hair. Before the eyes of all the troops; this humiliation that he sustained is biting me to the very quick. Whilst I live, my sire was seized by the hair.

Corresponding verse not found in BORI CE

MN DUTT: 05-196-009

कथमन्ये करिष्यन्ति पुत्रेभ्यः पुत्रिणः स्पृहाम्
कामात् क्रोधादविज्ञानाद्धर्षाद् बाल्येन वा पुनः

M. N. Dutt: Why then should sonless men wish to obtain sons (who can help them in no way)? Moved by lust or wrath or ignorance or hatred or levity.

BORI CE: 07-166-024

कामात्क्रोधादवज्ञानाद्दर्पाद्बाल्येन वा पुनः
वैधर्मिकानि कुर्वन्ति तथा परिभवेन च

BORI CE: 07-166-025

तदिदं पार्षतेनेह महदाधर्मिकं कृतम्
अवज्ञाय च मां नूनं नृशंसेन दुरात्मना

BORI CE: 07-166-026

तस्यानुबन्धं स द्रष्टा धृष्टद्युम्नः सुदारुणम्
अनार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः

BORI CE: 07-166-027

यो ह्यसौ छद्मनाचार्यं शस्त्रं संन्यासयत्तदा
तस्याद्य धर्मराजस्य भूमिः पास्यति शोणितम्

MN DUTT: 05-196-009

कथमन्ये करिष्यन्ति पुत्रेभ्यः पुत्रिणः स्पृहाम्
कामात् क्रोधादविज्ञानाद्धर्षाद् बाल्येन वा पुनः

MN DUTT: 05-196-010

विधर्मकाणि कुर्वन्ति तथा परिभवन्ति च
तदिदं पार्षतेनेह महादाधर्मिकं कृतम्

MN DUTT: 05-196-011

अवज्ञाय च मां नूनं नृशंसेन दुरात्मना
तस्यानुबन्धं द्रष्टासौ धृष्टद्युम्नः सुदारुणम्

MN DUTT: 05-196-012

अकार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः
यो ह्यसौ छानाऽऽचार्यं शस्रं संन्यासयत् तदा

MN DUTT: 05-196-013

तस्याद्य धर्मराजस्य भूमिः पास्यति शोणितम्
शपे सत्येन कौरव्य इष्टापूर्तेन चैव ह

M. N. Dutt: Why then should sonless men wish to obtain sons (who can help them in no way)? Moved by lust or wrath or ignorance or hatred or levity. Men perpetrate acts opposed to morality or to humiliate others. This most sinful act has been committed by the son of Prisata. Of wicked soul and ruthless heart, in utter disregard of myself. Dhristadyumna shall behold the dreadful consequences of his act. As also the prevaricating sons of Pandu, who have perpetrated a sinful act. He that caused by an underhand underhand measure, the preceptor to lay aside his weapon. The blood of that son of Dharma the earth shall drink today. I swear by my truth, O foremost of the Kurus, as also by the religious merits acquired by my Istha and Purtha acts.

Corresponding verse not found in BORI CE

MN DUTT: 05-196-014

अहत्वा सर्वपाञ्चालान् जीवेयं न कथंचन
सर्वोपायैर्यतिष्यामि पञ्चालानामहं वधे

M. N. Dutt: That I shall drag on my burden some existence without slaying the Panchalas to the last men. Having re-course to all measures, I shall contend against the Panchalas in great battle,

BORI CE: 07-166-028

सर्वोपायैर्यतिष्यामि पाञ्चालानामहं वधे
धृष्टद्युम्नं च समरे हन्ताहं पापकारिणम्

BORI CE: 07-166-029

कर्मणा येन तेनेह मृदुना दारुणेन वा
पाञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव

BORI CE: 07-166-030

यदर्थं पुरुषव्याघ्र पुत्रमिच्छन्ति मानवाः
प्रेत्य चेह च संप्राप्तं त्राणाय महतो भयात्

BORI CE: 07-166-031

पित्रा तु मम सावस्था प्राप्ता निर्बन्धुना यथा
मयि शैलप्रतीकाशे पुत्रे शिष्ये च जीवति

BORI CE: 07-166-032

धिङ्ममास्त्राणि दिव्यानि धिग्बाहू धिक्पराक्रमम्
यन्मां द्रोणः सुतं प्राप्य केशग्रहणमाप्तवान्

MN DUTT: 05-196-014

अहत्वा सर्वपाञ्चालान् जीवेयं न कथंचन
सर्वोपायैर्यतिष्यामि पञ्चालानामहं वधे

MN DUTT: 05-196-015

धृष्टद्युम्नं च समरे हन्ताहं पापकारिणम्
कर्मणा येन तेनेह मृदुनो दारुणेन च

MN DUTT: 05-196-016

पञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव
यदर्थं पुरुषव्याघ्र पुत्रानिच्छन्ति मानवाः

MN DUTT: 05-196-017

प्रेत्य चेह च सम्प्राप्तास्रायन्ते महतो भयात्
पित्रा तु मम सावस्था प्राप्ता निर्बन्धुना यथा

MN DUTT: 05-196-018

मयि शैलप्रतीकाशे पुत्रे शिष्ये च जीवति
धिङ्ममास्राणि दिव्यानि धिग् बाहू धिक्पराक्रमम्

MN DUTT: 05-196-019

यं स्म द्रोणः सुतं प्राप्य केशग्रहमवाप्तवान्
स तथाहं करिष्यामि तथा भरतसत्तम

M. N. Dutt: That I shall drag on my burden some existence without slaying the Panchalas to the last men. Having re-course to all measures, I shall contend against the Panchalas in great battle, Either by hook or crook or by violent or mild measures I will achieve the slaughter of Dhristadyumna of evil deeds in battle. () ruler of the Kuru, exterminating the Panchalas, I shall regain my peace of mind. O foremost of men, people desire to have children. In order that these latter may free them from great danger here and hereafter. But my sire was reduced to a woeful plight like one helpless. While myself his son and disciple, equal to a mountain (in mighty) am still alive. Fie on my weapons of celestial make, fie on my arms, fie on my prowess. Inasmuch as getting me for his son, Drona had to suffer the indignity of being seized by the hair. O foremost of the Bharatas, I shall therefore so exert myself that.

BORI CE: 07-166-033

स तथाहं करिष्यामि यथा भरतसत्तम
परलोकगतस्यापि गमिष्याम्यनृणः पितुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-196-020

परलोकगतस्यापि भविष्याम्यनृणः पितुः
आर्येण हि न वक्तव्या कदाचित् स्तुतिरात्मनः

M. N. Dutt: I may be free from the debt I still owe to my sire who has proceeded to Heaven. A noble person never indulges in his own praise;

BORI CE: 07-166-034

आर्येण तु न वक्तव्या कदाचित्स्तुतिरात्मनः
पितुर्वधममृष्यंस्तु वक्ष्याम्यद्येह पौरुषम्

BORI CE: 07-166-035

अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः
मृद्नतः सर्वसैन्यानि युगान्तमिव कुर्वतः

BORI CE: 07-166-036

न हि देवा न गन्धर्वा नासुरा न च राक्षसाः
अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभ

MN DUTT: 05-196-020

परलोकगतस्यापि भविष्याम्यनृणः पितुः
आर्येण हि न वक्तव्या कदाचित् स्तुतिरात्मनः

MN DUTT: 05-196-021

पितुर्वधममृष्यंस्तु वक्ष्यामोह पौरुषम्
अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः

MN DUTT: 05-196-022

मृद्गतः सर्वसैन्यानि युगान्तमिव कुर्वतः
न हि देवा न गन्धर्वा नासुरा न च राक्षसाः

MN DUTT: 05-196-023

अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभाः
मदन्यो नास्ति लोकेऽस्मिन्नर्जुनाद् वास्त्रवित् क्वचित्

M. N. Dutt: I may be free from the debt I still owe to my sire who has proceeded to Heaven. A noble person never indulges in his own praise; But incapable of tolerating the slaughter of my sire, I shall today untter my own praises-Let the Pandavas with Janardana at their head today behold my prowess. As I grind all creatures like the Destroyer himself at the hour of Dissolution. Neither the gods, nor the Gandharvas, nor the Asuras, nor the reptiles, nor the Rakshasas. Will be able today to conquer me as I shall ride on my car, O foremost of men. There is none in the world superior to me or Arjuna in the knowledge of weapons.

BORI CE: 07-166-037

मदन्यो नास्ति लोकेऽस्मिन्नर्जुनाद्वास्त्रवित्तमः
अहं हि ज्वलतां मध्ये मयूखानामिवांशुमान्
प्रयोक्ता देवसृष्टानामस्त्राणां पृतनागतः

MN DUTT: 05-196-024

अहं हि ज्वलतां मध्ये मयूखानामिवांशुमान्
प्रयोक्ता देवसृष्टानामस्राणां पृतनागतः

M. N. Dutt: Today at the heart of the hostile troops, like the sun in the midst of scorching rays, I shall discharge my celestial weapons.

BORI CE: 07-166-038

कृशाश्वतनया ह्यद्य मत्प्रयुक्ता महामृधे
दर्शयन्तोऽऽत्मनो वीर्यं प्रमथिष्यन्ति पाण्डवान्

MN DUTT: 05-196-025

भृयामिष्वसनादद्य मत्प्रयुक्ता महाहवे
दर्शयन्तः शरा वीर्य प्रमथिष्यन्ति पाण्डवान्

M. N. Dutt: In today's mighty battle, shafts shot furiously from by bow will crush and mangle the Pandavas, showing their great energy.

BORI CE: 07-166-039

अद्य सर्वा दिशो राजन्धाराभिरिव संकुलाः
आवृताः पत्रिभिस्तीक्ष्णैर्द्रष्टारो मामकैरिह

MN DUTT: 05-196-026

अद्य सर्वा दिशो राजन् धाराभिरिव संकुलाः
आवृताः पत्रिभिस्तीक्ष्णैर्द्रष्टरो मामकैरिह

M. N. Dutt: My troops shall today bchold the quarters of the compass, shrouded with sharp-winged shafts, as if O king, by shower of rain.

BORI CE: 07-166-040

किरन्हि शरजालानि सर्वतो भैरवस्वरम्
शत्रून्निपातयिष्यामि महावात इव द्रुमान्

MN DUTT: 05-196-027

विकिरज्छरजालानि सर्वतो भैरवस्वनान्
शत्रून् निपातयिष्यामि महावात इव दुमान्

M. N. Dutt: Shooting on all sides shafts of dreadful whirl, I shall fell my foes like the mighty tempest uprooting the trees.

BORI CE: 07-166-041

न च जानाति बीभत्सुस्तदस्त्रं न जनार्दनः
न भीमसेनो न यमौ न च राजा युधिष्ठिरः

BORI CE: 07-166-042

न पार्षतो दुरात्मासौ न शिखण्डी न सात्यकिः
यदिदं मयि कौरव्य सकल्यं सनिवर्तनम्

MN DUTT: 05-196-028

न हि जानाति बीभत्सुस्तदस्त्रं न जनार्दनः
न भीमसेनो न यमौ न च राजा युधिष्ठिरः
न पार्षतो दुरात्मासौ न शिखण्डी न सात्यकिः
यदिदं मयि कौरव्य सकल्पं सनिवर्तनम्

M. N. Dutt: Neither Vibhatsu, nor Janardana, Bhimasena, nor the twins, (Nakula and Sahadeva), nor king Yudhishthira, nor Prisata's son of wicked soul, Sikhandin, nor Satyaki, even know the weapon which I possess, O nor foremost of the Kurus, with the mantras for hurling and withdrawing it.

BORI CE: 07-166-043

नारायणाय मे पित्रा प्रणम्य विधिपूर्वकम्
उपहारः पुरा दत्तो ब्रह्मरूप उपस्थिते

MN DUTT: 05-196-029

नारायणाय मे पित्रा प्रणम्य विधिपूर्वकम्
उपहारः पुरा दत्तो ब्रह्मरूप उपस्थितः

M. N. Dutt: Formerly on one occasion, disguised as a Brahmana, Narayana, came to my father; whereupon my father bowing down unto him presented him offerings in due course and from.

BORI CE: 07-166-044

तं स्वयं प्रतिगृह्याथ भगवान्स वरं ददौ
वव्रे पिता मे परममस्त्रं नारायणं ततः

MN DUTT: 05-196-030

तं स्वयं प्रतिगृह्याथ भगवान् स वरं ददौ
ववे पिता मे परममा नारायणं ततः

M. N. Dutt: Accepting those offerings that possessor of the six illustrious qualities (the Bhagas) desired to accord a boon to my sire. Thereupon my father asked the boon of getting that most excellent weapon called Narayana.

BORI CE: 07-166-045

अथैनमब्रवीद्राजन्भगवान्देवसत्तमः
भविता त्वत्समो नान्यः कश्चिद्युधि नरः क्वचित्

MN DUTT: 05-196-031

अथैनमब्रवीद् राजन् भगवान् देवसत्तमः
भविता त्वत्समो नान्यः कश्चिद् युधि नरः क्वचित्

M. N. Dutt: Thereupon that foremost of all gods, that possessor of the six divine qualities said unto him, O king, “No man shall ever be a match for you in battle.

BORI CE: 07-166-046

न त्विदं सहसा ब्रह्मन्प्रयोक्तव्यं कथंचन
न ह्येतदस्त्रमन्यत्र वधाच्छत्रोर्निवर्तते

MN DUTT: 05-196-032

न त्विदं सहसा ब्रह्मन् प्रयोक्तव्यं कथंचन
न ह्येतदस्रमन्यत्र वधाच्छवोर्निवर्तते

M. N. Dutt: But, O Brahmana, this weapon should not be used without sufficient deliberation, for it never returns without dispatching the foc at whom it is hurled.

BORI CE: 07-166-047

न चैतच्छक्यते ज्ञातुं को न वध्येदिति प्रभो
अवध्यमपि हन्याद्धि तस्मान्नैतत्प्रयोजयेत्

MN DUTT: 05-196-033

न चैतच्छक्यते ज्ञातुं कं न वध्येदिति प्रभो
अवध्यमपि हन्याद्धि तस्मान्नैतत् प्रयोजयेत्

M. N. Dutt: O Lord, I know not whom it may not slay. It will even effect the death of him who is unslayable. Therefore it should not be used hastily.

BORI CE: 07-166-048

वधः संख्ये द्रवश्चैव शस्त्राणां च विसर्जनम्
प्रयाचनं च शत्रूणां गमनं शरणस्य च

MN DUTT: 05-196-034

अथ संख्ये रथस्यैव शस्राणां च विसर्जनम्
प्रयाचतां च शूत्रणां गमनं शरणस्य च

M. N. Dutt: When one abandons his car on weapons in battle or implores for mercy or surrenders himself.

BORI CE: 07-166-049

एते प्रशमने योगा महास्त्रस्य परंतप
सर्वथा पीडितो हि स्यादवध्यान्पीडयन्रणे

MN DUTT: 05-196-035

एते प्रशमने योगा महास्रस्य परंतप
सर्वथा पीडितो हि स्यादवध्यान् पीडयन् रणे

M. N. Dutt: O afflicter of your foes, these are the occasions when this mighty weapon, should not be used. He that wants to afflict the unslayable by this weapon himself becomes afflicted by it.

BORI CE: 07-166-050

तज्जग्राह पिता मह्यमब्रवीच्चैव स प्रभुः
त्वं वर्षिष्यसि दिव्यानि शस्त्रवर्षाण्यनेकशः
अनेनास्त्रेण संग्रामे तेजसा च ज्वलिष्यसि

MN DUTT: 05-196-036

तज्जग्राह पिता मह्यमब्रवीच्चैव स प्रभुः
त्वं वधिष्यसि सर्वाणि शस्रवर्षाण्यनेकशः

M. N. Dutt: My puissant father then received that weapon. The lord then thus spoke to me also. "You shall destroy many showers of celestial weapons.

Corresponding verse not found in BORI CE

MN DUTT: 05-196-037

अनेनास्रेण संग्राते तेजसा च ज्वलिष्यसि
एवमुक्तवा स भगवान् दिवमाचक्रमे प्रभुः

M. N. Dutt: By means of this weapon and you shall blaze forth in effulgence by its virtue." Having thus spoken that Divine Lord ascended to heaven.

BORI CE: 07-166-051

एवमुक्त्वा स भगवान्दिवमाचक्रमे प्रभुः
एतन्नारायणादस्त्रं तत्प्राप्तं मम बन्धुना

BORI CE: 07-166-052

तेनाहं पाण्डवांश्चैव पाञ्चालान्मत्स्यकेकयान्
विद्रावयिष्यामि रणे शचीपतिरिवासुरान्

BORI CE: 07-166-053

यथा यथाहमिच्छेयं तथा भूत्वा शरा मम
निपतेयुः सपत्नेषु विक्रमत्स्वपि भारत

MN DUTT: 05-196-037

अनेनास्रेण संग्राते तेजसा च ज्वलिष्यसि
एवमुक्तवा स भगवान् दिवमाचक्रमे प्रभुः

MN DUTT: 05-196-038

एतन्नारायणादस्त्रं तत् प्राप्तं पितृबन्धुना
तेनाहं पाण्डवांश्चैव पञ्चालान् मत्स्यकेकयान्
विद्रावयिष्यामि रणे शचीपतिरिवासुरान्
यथा यथाहमिच्छेयं तथा भूत्वा शरा मम

MN DUTT: 05-196-039

निपतेयुः सपत्नेषु विक्रमत्स्वपि भारत
यथेष्टमश्मवर्षेण प्रवर्षिष्ये रणे स्थितः

M. N. Dutt: By means of this weapon and you shall blaze forth in effulgence by its virtue." Having thus spoken that Divine Lord ascended to heaven. This is history how my father obtained the Narayana weapon from the god. With the aid of this weapon, I shall crush the Pandavas, the Panchalas, the Matsyas and the Kaikayas in battle like the husband of Sachi crushing the Asuras. Assuming those particular forms which I shall desire them to assume, my arrows. Will fall upon my foes contending vigorously in battle. Staying in battle I shall shower weapons as it lists men to do.

BORI CE: 07-166-054

यथेष्टमश्मवर्षेण प्रवर्षिष्ये रणे स्थितः
अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान्
परश्वधांश्च विविधान्प्रसक्ष्येऽहमसंशयम्

MN DUTT: 05-196-040

अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान्
परश्वधांश्च निशितानुत्स्रक्ष्येऽहमसंशयम्

M. N. Dutt: I will rout the foremost of car-warriors with sky-ranging arrows furnished with iron tips. I will certainly hurl battle axes, bludgeons and various other kinds of weapons.

BORI CE: 07-166-055

सोऽहं नारायणास्त्रेण महता शत्रुतापन
शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान्

MN DUTT: 05-196-041

सोऽहं नारायणस्रेण महता शत्रुतापनः
शत्रून् विध्वंसयिष्यामि कदर्थी कृत्य पाण्डवान्

M. N. Dutt: An afflicter of foes as I am, with the aid of that Narayana weapon, I shall destroy the foes, completely crushing the Pandavas.

BORI CE: 07-166-056

मित्रब्रह्मगुरुद्वेषी जाल्मकः सुविगर्हितः
पाञ्चालापसदश्चाद्य न मे जीवन्विमोक्ष्यते

MN DUTT: 05-196-042

मित्रब्रह्मगुरुद्रोही जाल्मकः सुविगर्हितः
पाञ्चालापसदश्चाद्य न मे जीवन विमोक्ष्यते

M. N. Dutt: That disgrace to the Panchala race, that contemner of his friends, the Brahmanas and his preceptor, that odious fellow of vilest conduct, shall not escape me alive today.

BORI CE: 07-166-057

तच्छ्रुत्वा द्रोणपुत्रस्य पर्यवर्तत वाहिनी
ततः सर्वे महाशङ्खान्दध्मुः पुरुषसत्तमाः

MN DUTT: 05-196-043

तच्छ्रुत्वा द्रोणपुत्रस्य पर्यवर्तते वाहिनी
ततः सर्वे महाशङ्खान् दध्मुः पुरुषसत्तमाः

M. N. Dutt: Hearing those words of Drona's son, the army rallied; all foremost of warriors therein blew their mighly conches.

BORI CE: 07-166-058

भेरीश्चाभ्यहनन्हृष्टा डिण्डिमांश्च सहस्रशः
तथा ननाद वसुधा खुरनेमिप्रपीडिता
स शब्दस्तुमुलः खं द्यां पृथिवीं च व्यनादयत्

MN DUTT: 05-196-044

भेरीचाभ्यहनन् हृष्टा डिण्डिमांश्च सहस्रशः
तथा ननाद वसुधा खुरनेमिप्रपीडिता

M. N. Dutt: Delightedly they began to strike up the Bheris and Dindimas by thousands; the earth then struck with the hoops of horses and whecls of car, rang out loudly.

Corresponding verse not found in BORI CE

MN DUTT: 05-196-045

स शब्दस्तुमुल: खं द्यां पृथिवीं च व्यनादयत्
तं शब्दं पाण्डवाः श्रुत्वा पर्जन्यनिनदोपमम्

M. N. Dutt: That tremendous din resounded through the welkin. the heavens and the earth. Then hearing that sound that resembled the rumble of rain-clouds, the Pandavas.

BORI CE: 07-166-059

तं शब्दं पाण्डवाः श्रुत्वा पर्जन्यनिनदोपमम्
समेत्य रथिनां श्रेष्ठाः सहिताः संन्यमन्त्रयन्

BORI CE: 07-166-060

तथोक्त्वा द्रोणपुत्रोऽपि तदोपस्पृश्य भारत
प्रादुश्चकार तद्दिव्यमस्त्रं नारायणं तदा

MN DUTT: 05-196-045

स शब्दस्तुमुल: खं द्यां पृथिवीं च व्यनादयत्
तं शब्दं पाण्डवाः श्रुत्वा पर्जन्यनिनदोपमम्

MN DUTT: 05-196-046

समेत्य रथिनां श्रेष्ठाः सहिताश्चाप्यमन्त्रयन्
तथोक्त्वा द्रोणपुत्रस्तु वायुपस्पृश्य भारत
प्रादुश्चकार तद् दिव्यमस्र नारायणं तदा

M. N. Dutt: That tremendous din resounded through the welkin. the heavens and the earth. Then hearing that sound that resembled the rumble of rain-clouds, the Pandavas. Those foremost of car-warriors, uniting together began to consult. The son of Drona aiso, O Bharata, having spoken in the above manner, washed his mouth with water and then invoked into existence that celestial weapon known by the name of Narayana.

Home | About | Back to Book 07 Contents | ← Chapter 165 | Chapter 167 →