Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 167

BORI CE: 07-167-001

संजय उवाच
प्रादुर्भूते ततस्तस्मिन्नस्त्रे नारायणे तदा
प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान्

MN DUTT: 05-197-001

संजय उवाच प्रादुर्भूते ततस्तस्मिन्नने नारायणे प्रभो
प्रावात् सपृषतो वायुरनभ्रे स्तनयित्नुमान्

M. N. Dutt: Sanjaya said When that Narayana weapon had been invoked into existence, the wind began to blow from opposite directions and peals of thunder were heard though the sky was cloudless.

BORI CE: 07-167-002

चचाल पृथिवी चापि चुक्षुभे च महोदधिः
प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः

MN DUTT: 05-197-002

चचाल पृथिवी चापि चुक्षुभे च महोदधिः
प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः

M. N. Dutt: The earth quaked and the oceans became agitated. The ocean-going stream began to flow in contrary directions.

BORI CE: 07-167-003

शिखराणि व्यदीर्यन्त गिरीणां तत्र भारत
अपसव्यं मृगाश्चैव पाण्डुपुत्रान्प्रचक्रिरे

MN DUTT: 05-197-003

शिखराणि व्यशीर्यन्त गिरीणां तत्र भारत
अपसव्यं मृगाश्चैव पाण्डुसेनां प्रचक्रिरे

M. N. Dutt: The crests of mountains, O Bharata, began 10 split up. Diverse animals then passed keeping the son of Pandu to their right.

BORI CE: 07-167-004

तमसा चावकीर्यन्त सूर्यश्च कलुषोऽभवत्
संपतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत्

MN DUTT: 05-197-004

तमसा चावकीर्यन्त सूर्यश्च कलुषोऽभवत्
सम्पतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत्

M. N. Dutt: The veil of darkness spread over the earth.। The sun became dimmed in splendour. Diverse। kinds of flesh-eating animals began to alight on the field of battle.

BORI CE: 07-167-005

देवदानवगन्धर्वास्त्रस्ता आसन्विशां पते
कथं कथाभवत्तीव्रा दृष्ट्वा तद्व्याकुलं महत्

MN DUTT: 05-197-005

देवदानवगन्धर्वास्रस्तास्त्वासन् विशाम्पते
व.थंकथाभवत् तीव्रा दृष्ट्वा तद् व्याकुलं महत्

M. N. Dutt: O Ruler of men, celestials, the Danavas and the Gandharvas all became filled with fear. Seeing then that tremendous agitation in nature, they began to question one another saying, what is the cause of all this?

BORI CE: 07-167-006

व्यथिताः सर्वराजानस्तदा ह्यासन्विचेतसः
तद्दृष्ट्वा घोररूपं तु द्रौणेरस्त्रं भयावहम्

MN DUTT: 05-197-006

व्यथिताः सर्वराजानस्रस्ताश्चासन् विशाम्पते
तद् दृष्ट्वा घोररूपं वै द्रौणेरस्त्रं भयावहम्

M. N. Dutt: All the kings became filled with anxiety and inspired with terror, O ruler of men, at the sight of that dreadful weapon of affrighting aspect, belonging to Drona's son.

BORI CE: 07-167-007

धृतराष्ट्र उवाच
निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे
भृशं शोकाभितप्तेन पितुर्वधममृष्यता

MN DUTT: 05-197-007

धृतराष्ट्र उवाच निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे
भृशं शोकाभितत्पेन पितुर्वधममृष्यता

M. N. Dutt: Dhritarashtra said When unable to brook the slaughter of his sire and overwhelmed with grief, Drona's son did rally the troops.

BORI CE: 07-167-008

कुरूनापततो दृष्ट्वा धृष्टद्युम्नस्य रक्षणे
को मन्त्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व संजय

MN DUTT: 05-197-008

कुरूनापततो दृष्ट्वा धृष्टद्युम्नस्य रक्षणे
कोमन्त्रः पाण्डवेष्वासीत् तन्ममाचक्ष्व संजय

M. N. Dutt: Tell me, O Sanjaya, what consultation then the Pandavas held for protecting Dhristadyumna, as they saw the Kurus return to the charge.

BORI CE: 07-167-009

संजय उवाच
प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान्युधिष्ठिरः
पुनश्च तुमुलं शब्दं श्रुत्वार्जुनमभाषत

MN DUTT: 05-197-009

संजय उवाच प्रागेव विद्रुतान् दृष्ट्वा धार्तराष्ट्रान् युधिष्ठिरः
पुनश्च तुमुलं शब्दं श्रुत्वार्जुनमथाब्रवीत्

M. N. Dutt: Sanjaya said At first having seen the Dhartarashtras routed and again beholding them return to the attack Yudhishthira addressing Arjuna said

BORI CE: 07-167-010

आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे
निहते वज्रहस्तेन यथा वृत्रे महासुरे

MN DUTT: 05-197-010

युधिष्ठिर उवाच आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे
निहते वज्रहस्तेन यथा वृत्रे महासुरे

M. N. Dutt: Yudhishthira said Upon the slaughter of the preceptor Drona by Dhristadyumna like the slaughter of the mighly Asura Vrita by the wielder of thunderbolt.

BORI CE: 07-167-011

नाशंसन्त जयं युद्धे दीनात्मानो धनंजय
आत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो यथा

MN DUTT: 05-197-011

नाशंसन्तो जयं युद्धे दीनात्मनो धनंजय
आत्मत्राणे मतिं कृत्वा प्राद्रवन् कुरवो रणात्

M. N. Dutt: 0 Dhananjaya, the enemy depressed at heart, gave up all hopes of victory. They fled from the field, intent on saving themselves.

BORI CE: 07-167-012

केचिद्भ्रान्तै रथैस्तूर्णं निहतपार्ष्णियन्तृभिः
विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः

MN DUTT: 05-197-012

केचिद् भ्रान्तै रथैस्तूर्णं निहतैः पाणियन्तृभिः
विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः
भग्ननीडैराकुलाश्वैः प्रारुग्णाश्च विशेषतः
भग्नाक्षयुगचक्ष व्याकृष्यन्त समन्ततः

M. N. Dutt: Some rulers of men fled on chariots borne along irregular courses, with parshni drivers slain, deprived of standards, streamers and umbrellas, with their boxes and Kuvaras shattered and all their decorations displaced. Others again, panic-struck and deprived of reason, goading the steeds of their chariots with their toes, fled in all haste.

BORI CE: 07-167-013

भग्ननीडैराकुलाश्वैरारुह्यान्ये विचेतसः
भीताः पादैर्हयान्केचित्त्वरयन्तः स्वयं रथैः
युगचक्राक्षभग्नैश्च द्रुताः केचिद्भयातुराः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-197-013

भीताः पादैहयान् केचित् त्वरयन्तः स्वयं रथान्
रथान् विशीर्णानुत्सृज्य पद्भिः केचिच विदुताः

M. N. Dutt: Others overwhelmed with fear, fled on their cars having their axles, wheels and yokes broken. Others fled, hanging half way from their saddles.

Corresponding verse not found in BORI CE

MN DUTT: 05-197-014

हयपृष्ठगताश्चान्ये कृष्यन्तेऽर्धच्युतासनाः
गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः

M. N. Dutt: Others again displaced from their seats and riveted with shafts on the necks of elephants, were precipitately borne away by those animals. Others were crushed down by flying elephants, mangled and pierced with arrows.

BORI CE: 07-167-014

गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः
शरार्तैर्विद्रुतैर्नागैर्हृताः केचिद्दिशो दश

BORI CE: 07-167-015

विशस्त्रकवचाश्चान्ये वाहनेभ्यः क्षितिं गताः
संछिन्ना नेमिषु गता मृदिताश्च हयद्विपैः

BORI CE: 07-167-016

क्रोशन्तस्तात पुत्रेति पलायन्तोऽपरे भयात्
नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः

BORI CE: 07-167-017

पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान्
जलेन क्लेदयन्त्यन्ये विमुच्य कवचान्यपि

BORI CE: 07-167-018

अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम्
पुनरावर्तितं केन यदि जानासि शंस मे

BORI CE: 07-167-019

हयानां हेषतां शब्दः कुञ्जराणां च बृंहताम्
रथनेमिस्वनश्चात्र विमिश्रः श्रूयते महान्

BORI CE: 07-167-020

एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे
मुहुर्मुहुरुदीर्यन्तः कम्पयन्ति हि मामकान्

BORI CE: 07-167-021

य एष तुमुलः शब्दः श्रूयते लोमहर्षणः
सेन्द्रानप्येष लोकांस्त्रीन्भञ्ज्यादिति मतिर्मम

BORI CE: 07-167-022

मन्ये वज्रधरस्यैष निनादो भैरवस्वनः
द्रोणे हते कौरवार्थं व्यक्तमभ्येति वासवः

MN DUTT: 05-197-014

हयपृष्ठगताश्चान्ये कृष्यन्तेऽर्धच्युतासनाः
गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः

MN DUTT: 05-197-015

शरातैर्विदूतैर्नागैर्हताः केचिद् दिशो दश
विशस्रकवचाश्चान्ये वाहनेभ्यः क्षितिं गताः

MN DUTT: 05-197-016

संछिन्ना नेमिभिश्चैव मृदिताश्च हयद्विपैः
क्रोशन्तस्तात पुत्रेति पलायन्ते परे भयात्

MN DUTT: 05-197-017

नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः
पुत्रान् पितॄन् सखीन् भ्रातृन् समारोप्य दृढक्षतान्

MN DUTT: 05-197-018

जलेन क्लेदयन्यन्ये विमुच्य कवचान्यपि
अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम्

MN DUTT: 05-197-019

पुनरावर्तितं केन यदि जानासि शंस मे
हयानां हृषतां शब्दः कुञ्जराणां च बुंहताम्

MN DUTT: 05-197-020

रथनेमिस्वनैश्चात्र विमिश्रः श्रूयते महान्
एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे

MN DUTT: 05-197-021

मुहुर्मुहुरुदीर्यन्ते कम्पयन्त्यपि मामकान्
य एष तुमुल: शब्दः श्रूयते लोमहर्षणः

MN DUTT: 05-197-022

सेन्द्रानप्येष लोकांस्रीन् ग्रसेदिति मतिर्मम
मन्ये वज्रधरस्यैष निनदो भैरवस्वनः

MN DUTT: 05-197-023

द्रोणे हते कौरवार्थं व्यक्तमभ्येति वासवः
प्रहृष्टरोमकूपाश्च संविग्ना रथपुङ्गवाः

M. N. Dutt: Others again displaced from their seats and riveted with shafts on the necks of elephants, were precipitately borne away by those animals. Others were crushed down by flying elephants, mangled and pierced with arrows. Others with their armours taken off and weapons exhausted fell down on the earth from the back of their animals. Others again were mutilated by car-wheels or crushed by steeds of elephants. Some loudly calling their sires and their sons fled away in fear, without recognising one another and reduced in energy by grief. Some causing their sons, fathers, friends and brothers sit (on their vehicles) and doffing their coats of inail were seen to wash them with water. After the slaughter of Drona, the enemy's host, falling into great distress, fled away in haste. Who hath rallied it now? Tell me if you know it. The sound of neighing steeds and roaring clephants mangled with the clatter of carwheels in heard aloud. These terrible sounds in the ocean of Kuru army, are swelling every moment and causing my troops to tremble. This tremendous sound that is assailing our ears, causing our hair to stand erect, Meseems, will devour up the three worlds with their lords. I think this to be the tremendous roar of the wielder of the thunder, viz., Vasava, who cnraged at the slaughter of Drona is coming to fight on behalf of the Kauravas. ( Dhananjaya, hearing this loud and terrible sound our hairs stand erect and our best car-warriors are becoming filled with anxiety.

BORI CE: 07-167-023

प्रहृष्टलोमकूपाः स्म संविग्नरथकुञ्जराः
धनंजय गुरुं श्रुत्वा तत्र नादं सुभीषणम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-167-024

क एष कौरवान्दीर्णानवस्थाप्य महारथः
निवर्तयति युद्धार्थं मृधे देवेश्वरो यथा

MN DUTT: 05-197-024

धनंजय गुरुं श्रुत्वा तत्र नादं सुभीषणम्
क एप कौरवान् दीर्णानवस्थाप्य महारथः
निवर्तयति युद्धार्थं मृधे देवेश्वरो यथा

M. N. Dutt: I ask you who is this mighty car-warrior that rallying this terrible and agitated host like the lord of the celestials themselves, is leading it to the charge.

BORI CE: 07-167-025

अर्जुन उवाच
उद्यम्यात्मानमुग्राय कर्मणे धैर्यमास्थिताः
धमन्ति कौरवाः शङ्खान्यस्य वीर्यमुपाश्रिताः

MN DUTT: 05-197-025

अर्जुन उवाच उद्यम्यात्मानमुग्राय कर्मणे वीर्यमास्थिताः

M. N. Dutt: Arjuna said He depending upon whose prowess the Kauravas, having addressed themselves to the accomplishment of ficrce deeds, are blowing their conches and facing us with firmness.

BORI CE: 07-167-026

यत्र ते संशयो राजन्न्यस्तशस्त्रे गुरौ हते
धार्तराष्ट्रानवस्थाप्य क एष नदतीति ह

MN DUTT: 05-197-026

यत्र ते संशयो राजन् न्यस्तशस्रे गुरौ हते
धार्तराष्ट्रानवस्थाप्य क एष नदतीति हि

M. N. Dutt: He about whom you entertain doubts as to who he may be who, having rallied the troops of the son of Dhritarashtra, that had fled from the fall of the weaponless Drona, is now uttering terrible roars.

BORI CE: 07-167-027

ह्रीमन्तं तं महाबाहुं मत्तद्विरदगामिनम्
व्याख्यास्याम्युग्रकर्माणं कुरूणामभयंकरम्

MN DUTT: 05-197-027

ह्रीमन्तं तं महाबाहुं मत्तद्विरदगामिनम्
आख्यास्याम्युग्रकर्माणं कुरूणामभयंकरम्

M. N. Dutt: He who is possessed of bashfulness and mighty arms, who has the gait of an infuriate elephant, who possesses a face like that of tiger, who achieves fierce feats and gives assurances of safety to the Kurus,

BORI CE: 07-167-028

यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम्
ब्राह्मणेभ्यो महार्हेभ्यः सोऽश्वत्थामैष गर्जति

MN DUTT: 05-197-028

यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम्
ब्राह्मणेभ्यो महाहेभ्यः सोऽश्वत्थामैष गर्जति

M. N. Dutt: He, upon whose birth Drona distributed a thousand kine among Brahmanas of highworth, he, Oking, is Ashvatthaman who is thus roaring.

BORI CE: 07-167-029

जातमात्रेण वीरेण येनोच्चैःश्रवसा इव
हेषता कम्पिता भूमिर्लोकाश्च सकलास्त्रयः

MN DUTT: 05-197-029

जातमात्रेण वीरेण येनोच्चैःश्रवसा यथा
द्वेषता कम्पिता भूमिर्लोकाश्च सकलास्रयः

M. N. Dutt: As soon as he was born that hero ncighed like Uchhaisravas and thereby caused the three words to tremble.

BORI CE: 07-167-030

तच्छ्रुत्वान्तर्हितं भूतं नाम चास्याकरोत्तदा
अश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव

MN DUTT: 05-197-030

तच्छ्रुत्वान्तर्हितं भूतं नाम तस्याकरोत् तदा
अश्वत्थामेति सोऽौष शूरो नदति पाण्डव

M. N. Dutt: Having heard that sound, an invisible being, master, ascribed to him the Ashvatthman, (horse-voiced). That brave warrior, O son of Pandu, is roaring today.

BORI CE: 07-167-031

योऽद्यानाथ इवाक्रम्य पार्षतेन हतस्तथा
कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः

MN DUTT: 05-197-031

यो ह्यनाथ इवाक्रम्य पार्षतेन हतस्तथा
कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः

M. N. Dutt: He, who has been slain like one helpless by the son of Prisata, by a cruel and deceitful means, yonder stands the protector of that one. name

BORI CE: 07-167-032

गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत्
तन्न जातु क्षमेद्द्रौणिर्जानन्पौरुषमात्मनः

MN DUTT: 05-197-032

गुरुं ते यत्र पाञ्चाल्य: केशपक्षे परामृशत्
तन्न जातु क्षमेद् द्रौणिर्जानन् पौरुषमात्मनः

M. N. Dutt: The Panchala prince dragged my poor preceptor by the locks of his hair. Certainly Drona's son will not forgive that act of his, aware as he is of his own manliness and resources.

BORI CE: 07-167-033

उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात्
धर्मज्ञेन सता नाम सोऽधर्मः सुमहान्कृतः

MN DUTT: 05-197-033

उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात्
धर्मज्ञेन सता नाम सोऽधर्मः सुमहान् कृतः

M. N. Dutt: You also, O king, has spoken a lie to the preceptor, being driven to it by the desire for obtaining the kingdom. Conversant with the rules of morality and of pious nature, you have indeed perpetrated a great sin.

Corresponding verse not found in BORI CE

MN DUTT: 05-197-034

चिरं स्थास्यति चाकीर्तिस्त्रैलोक्ये सचराचरे
रामे वालिवधाद् यद्वदेवं द्रोणे निपातिते

M. N. Dutt: Like that hanging in Rama on consequence of his slaying Bali, the infamy hanging on you in consequence of the slaughter of Drona will be cternal in the three worlds with their mobile and immobile creations.

BORI CE: 07-167-034

सर्वधर्मोपपन्नोऽयं मम शिष्यश्च पाण्डवः
नायं वक्ष्यति मिथ्येति प्रत्ययं कृतवांस्त्वयि

MN DUTT: 05-197-035

सर्वधर्मोपपन्नोऽयं स मे शिष्यश्च पाण्डवः
नायं वदति मिथ्येति प्रत्ययं कृतवांस्त्वयि

M. N. Dutt: “The son of Pandu is accomplished in all virtues; moreover he is my disciple, he will never tell me a lic.' Thinking this Drona believed what you then said.

BORI CE: 07-167-035

स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम्
आचार्य उक्तो भवता हतः कुञ्जर इत्युत

MN DUTT: 05-197-036

स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम्
आचार्य उक्तो भवता हत: कुञ्जर इत्युत

M. N. Dutt: You have spoken an uniruth veiled in the garb of truth, to the preceptor, adding the word cicphant thereto.

BORI CE: 07-167-036

ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनः
आसीत्स विह्वलो राजन्यथा दृष्टस्त्वया विभुः

MN DUTT: 05-197-037

ततः शस्रं समुत्सृज्य निर्ममो गतचेतनः
आसीत् सुविह्वलो राजन् यथा दृष्टस्त्वया विभुः

M. N. Dutt: Thereupon the Puissant Drona, laid his weapons aside and became indifferent to every carthly concern. He was senseless and as you have seen was overwhelmed with a swoon.

BORI CE: 07-167-037

स तु शोकेन चाविष्टो विमुखः पुत्रवत्सलः
शाश्वतं धर्ममुत्सृज्य गुरुः शिष्येण घातितः

MN DUTT: 05-197-038

स तु शोकसमाविष्टो विमुखः पुत्रवत्सलः
शाश्वतं धर्ममुत्सृज्य गुरुः शस्त्रेण घातितः

M. N. Dutt: It was then that his disciple, transgressing all morality, slew his preceptor, filled with do you you with affection for his son and unwilling to fight and possessed by grief.

BORI CE: 07-167-038

न्यस्तशस्त्रमधर्मेण घातयित्वा गुरुं भवान्
रक्षत्विदानीं सामात्यो यदि शक्नोषि पार्षतम्

MN DUTT: 05-197-039

न्यस्तशस्रमधर्मेण घातयित्वा गुरुं भवान्
रक्षत्विदानीं सामात्यो यदि शक्तोऽसि पार्षतम्

M. N. Dutt: Having slain by a deceitful means your preceptor who had laid his weapons aside, now your counsellors, protect the son of Prishata, if indeed, you arc equal to the task.

BORI CE: 07-167-039

ग्रस्तमाचार्यपुत्रेण क्रुद्धेन हतबन्धुना
सर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम्

MN DUTT: 05-197-040

ग्रस्तमाचार्यपुत्रेण क्रुद्धेन हतबन्धुना
सर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम्

M. N. Dutt: Today all of us conjointly will not be able to protect the son of Prisata, who has been as it were devoured by the son of Drona, filled with fury on account of his sire's slaughter.

BORI CE: 07-167-040

सौहार्दं सर्वभूतेषु यः करोत्यतिमात्रशः
सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे

MN DUTT: 05-197-041

सौहार्दै सर्वभूतेषु यः करोत्यतिमानुषः
सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे

M. N. Dutt: He, who ever treated all creatures with exceeding compassion, even he, hearing that his sire was dragged by the hair will today consume us in battle.

BORI CE: 07-167-041

विक्रोशमाने हि मयि भृशमाचार्यगृद्धिनि
अवकीर्य स्वधर्मं हि शिष्येण निहतो गुरुः

MN DUTT: 05-197-042

विक्रोशमाने हि मयि भृशमाचार्यगृद्धिनि
अपाकीर्य स्वयं धर्मं शिष्येण निहतो गुरुः

M. N. Dutt: Setting at naught all dictates of morality, the pupil has slaughtered his preceptor, although I exclaimed at the top of my voice, protesting that the preceptor should not be slain.

BORI CE: 07-167-042

यदा गतं वयो भूयः शिष्टमल्पतरं च नः
तस्येदानीं विकारोऽयमधर्मो यत्कृतो महान्

MN DUTT: 05-197-043

यदा गतं वयो भूयः शिष्टमल्पतरं च नः
तस्येदानी विकारोऽयमधर्मोऽयं कृतो महान्

M. N. Dutt: We have already passed away the greater part of our lives; the lease of life left to us is indeed very short; even that short period is blotted by his sinful act (perpetrated in the maturity of our years).

BORI CE: 07-167-043

पितेव नित्यं सौहार्दात्पितेव स हि धर्मतः
सोऽल्पकालस्य राज्यस्य कारणान्निहतो गुरुः

MN DUTT: 05-197-044

पितेव नित्यं सौहार्दात् पितेव हि च धर्मतः
सोऽल्पकालस्य राजस्य कारणाद् घातितो गुरुः

M. N. Dutt: Drona, in consequence of the affection he cherished for us, was indeed like our father. By the ordinances of the holy texts, he was also our father. Yet such a preceptor of ours has been slain by ourselves, for the sake of enjoying sovereignty for a short period.

BORI CE: 07-167-044

धृतराष्ट्रेण भीष्माय द्रोणाय च विशां पते
विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः

MN DUTT: 05-197-045

धृतराष्ट्रेण भीष्माय द्रोणाय च विशाम्पते
विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः

M. N. Dutt: Dhritarashtra, O monarch, gave the earth to Bhishma and Drona and what was more, he entrusted them with the lives of his sons.

BORI CE: 07-167-045

स प्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैः
अवृणीत सदा पुत्रान्मामेवाभ्यधिकं गुरुः

MN DUTT: 05-197-046

सम्प्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैः
अवृणीत सदा पुत्रान् मामेवाभ्यधिकं गुरुः

M. N. Dutt: Though thus esteemed and endowed with such an honorarium by the foe, yet the preceptor looked upon us like his own son.

BORI CE: 07-167-046

अक्षीयमाणो न्यस्तास्त्रस्त्वद्वाक्येनाहवे हतः
न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः

MN DUTT: 05-197-047

अवेक्षमाणस्त्वां मां च न्यस्तास्त्रश्चाहवे हतः
न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः

M. N. Dutt: The preceptor, incapable of suffering any reduction in strength and energy, was only slain in battle, when he believing in your words laid his weapons aside. While engaged in fight even Indra the performer of hundred sacrifices could not have defeated him.

BORI CE: 07-167-047

तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः
कृतो ह्यनार्यैरस्माभी राज्यार्थे लघुबुद्धिभिः

MN DUTT: 05-197-048

तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः
कृतो ह्यनार्चरस्माभी राज्यार्थे लुब्धवुद्धिभिः

M. N. Dutt: Even such a preceptor, venerable in years and devoted to our welfare, has been injured by ourselves, who have betaken to mean conduct for securing sovereignty.

Corresponding verse not found in BORI CE

MN DUTT: 05-197-049

अहो बत महत् पापं कृतं कर्म सुदारुणम्
यद् राज्यसुखलोभेन द्रोणोऽयं साधु घातितः :

M. N. Dutt: Alas, alas, what a heinous sin and a ruthless act have we perpetrated, for, tempted by the desire for enjoying the pleasures of sovereignty, we have slain our venerable preceptor.

BORI CE: 07-167-048

पुत्रान्भ्रातॄन्पितॄन्दाराञ्जीवितं चैव वासविः
त्यजेत्सर्वं मम प्रेम्णा जानात्येतद्धि मे गुरुः

MN DUTT: 05-197-050

पुत्रान् भ्रातॄन् पितॄन् दाराञ्जीवितं चैव वासविः
त्यजेत् सर्वं मम प्रेम्णा जानात्येवं हि मे गुरुः

M. N. Dutt: My preceptor had all along been under the impression, that I, Vasava's son, son, could abandon all, my sires, brothers, sons, wives and even life itself, for his sake, in consequence of the affection I bear for him.

BORI CE: 07-167-049

स मया राज्यकामेन हन्यमानोऽप्युपेक्षितः
तस्मादवाक्शिरा राजन्प्राप्तोऽस्मि नरकं विभो

MN DUTT: 05-197-051

स मया राज्यकामेन हन्यमानो झुपेक्षितः
तस्मादर्वाक्शिरा राजन् प्राप्तोऽस्मि नरकं प्रभो

M. N. Dutt: And yet, alas, longing for sovereignty, I have neglected him when he was on the point of being slaughtered. For this act, O king, I have already been condemned to hell, being covered with great ignominy.

BORI CE: 07-167-050

ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं यथा मुनिम्
घातयित्वाद्य राज्यार्थे मृतं श्रेयो न जीवितम्

MN DUTT: 05-197-052

ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं महामुनिम्
घातयित्वाद्य राज्यार्थे मृतं श्रेयो न जीवितम्

M. N. Dutt: It is better that I should die then live, inasmuch as I have today, out of a desire for obtaining sovereignty, suffered my old preceptor to be slain, who was a Brahmana and a great Muni and who moreover had laid his weapons aside at the time.

Home | About | Back to Book 07 Contents | ← Chapter 166 | Chapter 168 →