Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 009

BORI CE: 08-009-001

संजय उवाच
ततः कर्णो महेष्वासः पाण्डवानामनीकिनीम्
जघान समरे शूरः शरैः संनतपर्वभिः

MN DUTT: 06-013-001

संजय उवाच ततः कर्णो महेष्वासः पाण्डवानामानीकिनीम्
जघान समरे शूरः शरैः संनतपर्वभिः

M. N. Dutt: Sanjaya said Then the mighty bowman, the heroic Karna, killed the troops of the Pandavas in battle with the straight arrows.

BORI CE: 08-009-002

तथैव पाण्डवा राजंस्तव पुत्रस्य वाहिनीम्
कर्णस्य प्रमुखे क्रुद्धा विनिजघ्नुर्महारथाः

MN DUTT: 06-013-002

तथैव पाण्डवा राजंस्तव पुत्रस्य वाहिनीम्
कर्णस्य प्रमुखे क्रुद्धा निजध्नुस्ते महारथाः

M. N. Dutt: O king, the mighty car-warriors, namely the Pandavas, had most wrathfully smitten the soldiers of your son in the same way in the very presence of Karna.

BORI CE: 08-009-003

कर्णो राजन्महाबाहुर्न्यवधीत्पाण्डवीं चमूम्
नाराचैरर्करश्म्याभैः कर्मारपरिमार्जितैः

MN DUTT: 06-013-003

कर्णोऽपिराजन् समरे व्यहनत् पाण्डवीं चमूम्
नाराचैरर्करशम्याभैः कर्मारपरिमार्जितैः

M. N. Dutt: So also Karna, O monarch, began to smite the army belonging to the Pandavas in the field of battle with the arrows, that were bright like the rays of the sun and excellently polished by the black-smith.

BORI CE: 08-009-004

तत्र भारत कर्णेन नाराचैस्ताडिता गजाः
नेदुः सेदुश्च मम्लुश्च बभ्रमुश्च दिशो दश

MN DUTT: 06-013-004

तत्र भारत कर्णेन नाराचैस्ताडिता गजाः
नेदुः सेदुश्च मम्लुश्च बभ्रमुश्च दिशो दश

M. N. Dutt: O descendant of the Bharata race, there (in the field of battle) the elephants highly afflicted by Karna with his straight arrows, roared most loudly, became weakened and senseless and ran away towards the ten points of the horizon.

BORI CE: 08-009-005

वध्यमाने बले तस्मिन्सूतपुत्रेण मारिष
नकुलोऽभ्यद्रवत्तूर्णं सूतपुत्रं महारणे

MN DUTT: 06-013-005

वध्यमाने बले तस्मिन् सूतपुत्रेण मारिष
नकुलोऽभ्यद्रवत तूर्ण सूतपुत्रं महारणे

M. N. Dutt: O father, while that immense force was being killed by the son of Suta, Nakula proceeded against that mighty car-warrior, the son of the Suta with great rapidity.

BORI CE: 08-009-006

भीमसेनस्तथा द्रौणिं कुर्वाणं कर्म दुष्करम्
विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत्

MN DUTT: 06-013-006

भीमसेनस्तथा द्रौणिं कुर्वाणं कर्म दुष्करम्
विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत्

M. N. Dutt: Then Bhimasena checked the progress of Drona's son, who was achieving the most arduous tasks and Satyaki, that of the two Kaikeya princes, Vindu and Anuvindu.

BORI CE: 08-009-007

श्रुतकर्माणमायान्तं चित्रसेनो महीपतिः
प्रतिविन्ध्यं तथा चित्रश्चित्रकेतनकार्मुकः

MN DUTT: 06-013-007

श्रुतकर्माणमायान्तं चित्रसेनो महीपतिः
प्रतिविध्यस्तथा चित्रं चित्रकेतनकार्मुकम्

M. N. Dutt: The lord of the earth, Chitrasena, rushed towards Srutakarman, who was advancing against him; so also Prativindhya towards Chitra, who carried a standard of diverse colours and a beautiful bow.

BORI CE: 08-009-008

दुर्योधनस्तु राजानं धर्मपुत्रं युधिष्ठिरम्
संशप्तकगणान्क्रुद्धो अभ्यधावद्धनंजयः

MN DUTT: 06-013-008

दुर्योधनस्तु राजानं धर्मपुत्रं युधिष्ठिरम्
संशप्तकगणान् क्रुद्धो ह्यभ्यधावद् धनंजयः

M. N. Dutt: Duryodhana, too, proceeded against the king Yudhishthira the son of Dhrama, while Dhananjaya rushed against the wrathful Samsaptakas.

BORI CE: 08-009-009

धृष्टद्युम्नः कृपं चाथ तस्मिन्वीरवरक्षये
शिखण्डी कृतवर्माणं समासादयदच्युतम्

MN DUTT: 06-013-009

धृष्टधुम्नः कृपेणाथ तस्मिन् वीरवरक्षये
शिखण्डी कृतवर्माणं समासादयदच्युतम्

M. N. Dutt: While that whole host of the foretnost heroes was being thus slain, Dhrishtadyumna rushed against Kripa; and that undecayable Shikhandin proceeded against Kritavarman.

BORI CE: 08-009-010

श्रुतकीर्तिस्तथा शल्यं माद्रीपुत्रः सुतं तव
दुःशासनं महाराज सहदेवः प्रतापवान्

MN DUTT: 06-013-010

श्रुतकीर्तिस्तथा शल्यं माद्रीपुत्रः सुतं तव
दुःशासनं महाराज सहदेवः प्रतापवान्

M. N. Dutt: O mighty monarch, so again, Shrutakirti closed with Shalya; and that son of Madri, Shahadeva of immense prowess, closed with your son, Dussashana.

BORI CE: 08-009-011

केकयौ सात्यकिं युद्धे शरवर्षेण भास्वता
सात्यकिः केकयौ चैव छादयामास भारत

MN DUTT: 06-013-011

कैकेयौ सात्यकिं युद्धे शरवर्षेण भास्वता
सात्यकिः केकयौ चापि च्छादयामास भारत

M. N. Dutt: In that great battle, the two Kaikeya princes covered Satyaki with a shower of arrows. Satyaki on the other hand covered the two Kaikeya princes (with a shower of brilliant arrows, O descendant of the Bharata race).

BORI CE: 08-009-012

तावेनं भ्रातरौ वीरं जघ्नतुर्हृदये भृशम्
विषाणाभ्यां यथा नागौ प्रतिनागं महाहवे

MN DUTT: 06-013-012

तावेनं भ्रातरौ वीरौ जघ्नतुर्हदये भृशम्
विषाणाभ्यां यथा नागौ प्रतिनागं महावने

M. N. Dutt: Those two heroic brothers deeply pierced this warrior (Satyaki) in the chest, even as two elephant strike another hostile elephant with their tusks in a dense forest.

BORI CE: 08-009-013

शरसंभिन्नवर्माणौ तावुभौ भ्रातरौ रणे
सात्यकिं सत्यकर्माणं राजन्विव्यधतुः शरैः

MN DUTT: 06-013-013

शरसम्भिन्नवर्माणौ तावुभौ भ्रातरौ रणे
सात्यकिं सत्यकर्माणं राजन् विव्यधतुः शरैः

M. N. Dutt: O monarch, these two heroic brothers whose vital parts were deeply struck with the arrows, pierced Satyaki, who always performed appropriate deeds with their shafts,

BORI CE: 08-009-014

तौ सात्यकिर्महाराज प्रहसन्सर्वतोदिशम्
छादयञ्शरवर्षेण वारयामास भारत

MN DUTT: 06-013-014

तौ सात्यकिर्महाराज प्रहसन् सर्वतोदिशः
छादयञ्छरवर्षेण वारयामास भारत

M. N. Dutt: O powerful monarch, Satyaki on the other hand, having smiled and shrouded all the points of the horizon with a shower of arrows, closed with the two brothers, O descendant of the Bharata race.

BORI CE: 08-009-015

वार्यमाणौ ततस्तौ तु शैनेयशरवृष्टिभिः
शैनेयस्य रथं तूर्णं छादयामासतुः शरैः

MN DUTT: 06-013-015

वार्यमाणौ ततस्तौ हि शैनेयशरवृष्टिभिः
शैनेयस्य रथं तूर्णं छादयामासतुः शरैः

M. N. Dutt: Thereupon those two brothers, whose progress was checked by the shower of arrows of Sini's grandson, indeed, covered the car of Sini's grandson with lots of shafts.

BORI CE: 08-009-016

तयोस्तु धनुषी चित्रे छित्त्वा शौरिर्महाहवे
अथ तौ सायकैस्तीक्ष्णैश्छादयामास दुःसहैः

MN DUTT: 06-013-016

तयोस्तु धनुषी चित्रे छित्त्वा शौरिर्महायशाः
अथ तौ सायकैस्तीक्ष्णैर्वारयामास संयुगे

M. N. Dutt: Having severed the most beautiful bows of those two brothers, then the highly celebrated Shauri restrained the progress of them both in the battle with a shower of sharp arrows.

BORI CE: 08-009-017

अथान्ये धनुषी मृष्टे प्रगृह्य च महाशरान्
सात्यकिं पूरयन्तौ तौ चेरतुर्लघु सुष्ठु च

MN DUTT: 06-013-017

अथान्ये धनुषी चित्रे प्रगृह्य च महाशरान्
सात्यकिं छादयन्तौ तौ चेरतुर्लघु सुष्ठु च

M. N. Dutt: Then having grasped two other beautiful bows and most effective shafts, they two, too, shrounded Satyaki (with the arrows) and roved about in the field with immense activity and expertness.

BORI CE: 08-009-018

ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिणवाससः
द्योतयन्तो दिशः सर्वाः संपेतुः स्वर्णभूषणाः

MN DUTT: 06-013-018

ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिणवाससः
द्योतयन्तो दिशः सर्वाः सम्पेतुः स्वर्णभूषणाः

M. N. Dutt: Those mighty arrows, shot by the two brothers, adorned with the feathers of the Kanka and the peacock and ornamented with gold, fell down (upon the foes), after having illumined all the points of the horizon.

BORI CE: 08-009-019

बाणान्धकारमभवत्तयो राजन्महाहवे
अन्योन्यस्य धनुश्चैव चिच्छिदुस्ते महारथाः

MN DUTT: 06-013-019

बाणान्धकारमभवत् तयो राजन् महामृधे
अन्योन्यस्य धनुश्चैव चिच्छिदुस्ते महारथाः

M. N. Dutt: O monarch, there was a gloom in that formidable battle owing to the shower of arrows shot by both the parties. Then those great car-warriors severed each other's bows.

BORI CE: 08-009-020

ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः
धनुरन्यत्समादाय सज्यं कृत्वा च संयुगे
क्षुरप्रेण सुतीक्ष्णेन अनुविन्दशिरोऽहरत्

MN DUTT: 06-013-020

ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः
धनुरन्त्यत् समादाय सज्यं कृत्वा च संयुगे
क्षुरप्रेण सुतीक्ष्णेन अनुविन्दशिरोऽहरत्

M. N. Dutt: Thereupon, O mighty monarch, wrathful Satvata, most invincible in the field, having taken up another bow and stretched its string properly, severed the head of Anuvinda with an arrow, sharp like the razor.

BORI CE: 08-009-021

तच्छिरो न्यपतद्भूमौ कुण्डलोत्पीडितं महत्
शम्बरस्य शिरो यद्वन्निहतस्य महारणे
शोषयन्केकयान्सर्वाञ्जगामाशु वसुंधराम्

MN DUTT: 06-013-021

अपतत् तच्छिरो राजन् कुण्डलोपचितं महत्
शम्बरस्य शिरो यद्वनिहतस्य महारणे
शोचयन् केकयान् सर्वाञ्जगामाशु वसुन्धराम्

M. N. Dutt: O monarch, that mighty head, adorned with ear-rings, fell like the head of Shambara, slain in that dreadful battle (of old). This, having fallen upon the earth most rapidly, greatly aggrieved all the Kaikayas.

BORI CE: 08-009-022

तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः
सज्यमन्यद्धनुः कृत्वा शैनेयं प्रत्यवारयत्

MN DUTT: 06-013-022

तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः
सज्यमन्यद् धनुः कृत्वा शैनेयः पर्यवारयत्

M. N. Dutt: Having seen that hero slain, his brother, that mighty car-warrior (Vinda), after having stretched out the string of another bow, restrained the course of Shini's grandson.

BORI CE: 08-009-023

स शक्त्या सात्यकिं विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः
ननाद बलवन्नादं तिष्ठ तिष्ठेति चाब्रवीत्

MN DUTT: 06-013-023

स षष्ट्या सात्यकिं विद्धा स्वर्णपु? शिलाशितैः
ननाद बलवन्नादं तिष्ठ तिष्ठेति चाब्रवीत्

M. N. Dutt: Having pierced Satyaki with sixty shafts, all sharpened on stone and adorned with the feathers of gold, he roared most loudly and said-wait, wait.

BORI CE: 08-009-024

स सात्यकिं पुनः क्रुद्धः केकयानां महारथः
शरैरग्निशिखाकारैर्बाह्वोरुरसि चार्दयत्

MN DUTT: 06-013-024

सात्यकिं च ततस्तूर्णं केकयानां महारथः
शरैरनेकसाहस्त्रैर्बाह्वोरुरसि चार्पयत्

M. N. Dutt: The mighty car-warrior of the Kaikeya troops then pierced Satyaki in his arms and chest most rapidly with several thousands of arrows.

BORI CE: 08-009-025

स शरैः क्षतसर्वाङ्गः सात्वतः सत्त्वकोविदः
रराज समरे राजन्सपत्र इव किंशुकः

MN DUTT: 06-013-025

स शरैः क्षतसर्वाङ्गः सात्यकिः सत्यविक्रमः
रराज समरे राजन् सपुष्प इव किंशुकः

M. N. Dutt: O king, Satyaki, of true prowess, being thus wounded with the arrows in all his limbs, shone in the field of battle like a Kinshuka with flowers.

BORI CE: 08-009-026

सात्यकिः समरे विद्धः केकयेन महात्मना
केकयं पञ्चविंशत्या विव्याध प्रहसन्निव

MN DUTT: 06-013-026

सात्यकिः समे विद्धः कैकेयेन महात्मना
कैकेयं पञ्चविंशत्या विव्याध प्रहसत्रिव

M. N. Dutt: In the battle, Satyaki, having been pierced by the lofty-minded Kaikeya, smilingly pierced back the Kaikeya chief with twenty-five shafts.

Corresponding verse not found in BORI CE

MN DUTT: 06-013-027

तावन्योन्यस्य समरे संछिद्य धनुषी शुभे
हत्वा च सारथी तूर्णं हयाश्च रथिनां वरौ

M. N. Dutt: Thereupon those two best of car-warriors, having broken down each other's beautiful bows and also slain each other's drivers and horses.

Corresponding verse not found in BORI CE

MN DUTT: 06-013-028

विरथावसियुद्धाया समाजग्मतुराहवे
शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तथा

M. N. Dutt: Both of them, having taken up shields, as if adorned with hundred moons and grasped the best of swords and possessed as they were with the handsome arms, looked resplendent in that great field of battie.

BORI CE: 08-009-027

शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तु तौ
व्यरोचेतां महारङ्गे निस्त्रिंशवरधारिणौ
यथा देवासुरे युद्धे जम्भशक्रौ महाबलौ

BORI CE: 08-009-028

मण्डलानि ततस्तौ च विचरन्तौ महारणे
अन्योन्यमसिभिस्तूर्णं समाजघ्नतुराहवे

MN DUTT: 06-013-028

विरथावसियुद्धाया समाजग्मतुराहवे
शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तथा

MN DUTT: 06-013-029

व्यरोचेतां महारङ्गे निस्त्रिंशवरधारिणौ
यथा देवासुरे युद्धे जम्भशक्रौ महाबलौ
मण्डलानि ततस्तौ तु विचरन्तौ महारणे
अन्योन्यमभितस्तूर्णं समाजग्मतुराहवे

M. N. Dutt: Both of them, having taken up shields, as if adorned with hundred moons and grasped the best of swords and possessed as they were with the handsome arms, looked resplendent in that great field of battie. Like the most powerful ones, Jambha and Shakra, in the battle between the celestials and the Asuras. Thereupon both the warriors roved about in that dreadful field of battle in circles and speedily approached each other, engaged in combating, in the battle.

BORI CE: 08-009-029

केकयस्य ततश्चर्म द्विधा चिच्छेद सात्वतः
सात्यकेश्च तथैवासौ चर्म चिच्छेद पार्थिवः

MN DUTT: 06-013-030

अन्योयन्यस्य वधे चैव चक्रतुर्यनमुत्तमम्
कैकेयस्य द्विधा चर्म ततश्चिच्छेद सात्वतः
सात्यकेस्तु तथैवासौ चर्म चिच्छेद पार्थिवः

M. N. Dutt: Thus the two, again, made the best of their efforts in slaying each other. Then Satvata severed the shield of the Kaikeya chief into two pieces. So also this Vinda severed the shield of Satyaki into two pieces.

BORI CE: 08-009-030

चर्म च्छित्त्वा तु कैकेयस्तारागणशतैर्वृतम्
चचार मण्डलान्येव गतप्रत्यागतानि च

MN DUTT: 06-013-031

चर्म च्छित्त्वा तु कैकेयस्तारागणशतैर्वृतम्
चचार मण्डलान्येव गतप्रत्यागतानि च

M. N. Dutt: The Kaikeya chief, indeed, having thus broken into pieces the shield, that was decked with hundred of stars, roved in circles in the field, sometimes advancing and sometimes receding back.

BORI CE: 08-009-031

तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम्
अपहस्तेन चिच्छेद शैनेयस्त्वरयान्वितः

MN DUTT: 06-013-032

तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम्
अपहस्तेन चिच्छेद शैनेयस्त्वरयान्वितः

M. N. Dutt: Thereupon the grandson of Shini who was possessed with greatest activity severed him (his head) who having grasped the best of swords, careered in the broad field of battle, by a side-stroke.

BORI CE: 08-009-032

सवर्मा केकयो राजन्द्विधा छिन्नो महाहवे
निपपात महेष्वासो वज्रनुन्न इवाचलः

MN DUTT: 06-013-033

सवर्मा केकयो राजन् द्विधा छिन्नो महारणे
निपपात महेष्वासो वजाहत् इवाचलः

M. N. Dutt: O monarch, the Kaikeya prince, that mighty bowman, who was adorned with the shield, being thus cut-off into pieces in that dreadful battle, fell down like a hill broken down by a thunderbolt.

BORI CE: 08-009-033

तं निहत्य रणे शूरः शैनेयो रथसत्तमः
युधामन्यो रथं तूर्णमारुरोह परंतपः

MN DUTT: 06-013-034

तं निहत्य रणे शूरः शैनेयो रथसत्तमः
युधामन्युरथं तूर्णमासरोह परंतपः

M. N. Dutt: That war-like grandson of Shini, that best of car-warriors, that scorcher of enemies, after having slain him (the Kaikeya chief) in battle, immediately ascended the car of Yudhamanyu.

BORI CE: 08-009-034

ततोऽन्यं रथमास्थाय विधिवत्कल्पितं पुनः
केकयानां महत्सैन्यं व्यधमत्सात्यकिः शरैः

MN DUTT: 06-013-035

ततोऽन्यं रथमास्थाय विधिवत्कल्पितं पुनः
केकयानां महत् सैन्यं व्यधमत् सात्यकिः शरैः

M. N. Dutt: Thereupon, again, having ascended another car, that furnished with its its due equipment's, Satyaki began to destroy the immense army of the Kaikeyas with his was arrows.

BORI CE: 08-009-035

सा वध्यमाना समरे केकयस्य महाचमूः
तमुत्सृज्य रथं शत्रुं प्रदुद्राव दिशो दश

MN DUTT: 06-013-036

सा वध्यामाना समरे केकयानां महाचमूः
तमुत्सृज्य रणे शत्रु प्रदुद्राव दिशो दश

M. N. Dutt: That vast force of the Kaikeyas, being slaughtered in battle, left that enemy in the field and ran away in the ten different directions of the horizon.

Home | About | Back to Book 08 Contents | ← Chapter 8 | Chapter 10 →