Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 006

BORI CE: 09-006-001

संजय उवाच
एतच्छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान्
दुर्योधनं तदा राजन्वाक्यमेतदुवाच ह

MN DUTT: 06-103-001

संजय उवाच एतच्छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान्
दुर्योधन तदा राजन् वाक्यमेतदुवाच ह

M. N. Dutt: Sanjaya said Hearing those words of the Kuru king, the brave king (Shalya), O king, said these words to him

BORI CE: 09-006-002

दुर्योधन महाबाहो शृणु वाक्यविदां वर
यावेतौ मन्यसे कृष्णौ रथस्थौ रथिनां वरौ
न मे तुल्यावुभावेतौ बाहुवीर्ये कथंचन

MN DUTT: 06-103-002

दुर्योधन महाबाहो शृणु वाक्यविदां वर
यावतौ मन्यसे कृष्णो रथस्थौ रथिनां वरौ
न मे तुल्याबुभावेतौ वाहुवीर्ये कथंचन

M. N. Dutt: "O mighty-armed Duryodhana, listen to me, O foremost of orators. You consider the two Krishnas, when on their car, as the foremost of car-warriors. They are not, however, jointly equal to me in the strength of arms.

BORI CE: 09-006-003

उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम्
योधयेयं रणमुखे संक्रुद्धः किमु पाण्डवान्
विजेष्ये च रणे पार्थान्सोमकांश्च समागतान्

MN DUTT: 06-103-003

उद्यतां पृथिवी सर्वा ससुरासुरमानवाम्
योधयेयं रणमुखे संक्रुद्धः किमु पाण्डवान्

M. N. Dutt: What shall I say of the Pandavas? When enraged, I can fight, at the van of battle, with the whole world consisting of the celestials, Asuras and men.

Corresponding verse not found in BORI CE

MN DUTT: 06-103-004

विजेष्यामि रणे पार्थन् सोमकांश्च समागतान्
अहं सेनाप्रणेता ते भविष्यामि न संशयः

M. N. Dutt: I will defeat the assembled Parthas and the Somakas in battle. Forsooth, I will become the leader of your army.

BORI CE: 09-006-004

अहं सेनाप्रणेता ते भविष्यामि न संशयः
तं च व्यूहं विधास्यामि न तरिष्यन्ति यं परे
इति सत्यं ब्रवीम्येष दुर्योधन न संशयः

MN DUTT: 06-103-005

तं च व्यूहं विधास्यामि न तरिष्यन्ति यं परे
इति सत्यं ब्रवीम्येष दुर्योधन न संशयः

M. N. Dutt: I will form such an array that our enemies will not be able to discomfit it. Truly do I say this to you, O Duryodhana."

BORI CE: 09-006-005

एवमुक्तस्ततो राजा मद्राधिपतिमञ्जसा
अभ्यषिञ्चत सेनाया मध्ये भरतसत्तम
विधिना शास्त्रदृष्टेन हृष्टरूपो विशां पते

MN DUTT: 06-103-006

एवमुक्तस्ततो राजा मद्राधिपतिमञ्जसा
अभ्यपिञ्चत सेनाया मध्ये भरतसत्तम
विधिना शास्त्रदृष्टेन किष्टरूपो विशाम्पते

M. N. Dutt: Thus addressed (by Shalya), king Duryodhana joyfully poured sanctificd water, O best of the Bharatas, on the king of the Madras, in the midst of his soldiers, according to the rites ordained in the scriptures. O king.

BORI CE: 09-006-006

अभिषिक्ते ततस्तस्मिन्सिंहनादो महानभूत्
तव सैन्येष्ववाद्यन्त वादित्राणि च भारत

MN DUTT: 06-103-007

अभिषिक्ते ततस्तस्मिन् सिंहनादो महानभूत्
तव सैन्येऽभ्यवाद्यन्त वादित्राणि च भारत

M. N. Dutt: After Shalya has been appointed the commander, leonine shouts arose among your soldiers and various musical instruments also, O Bharata, were struck.

BORI CE: 09-006-007

हृष्टाश्चासंस्तदा योधा मद्रकाश्च महारथाः
तुष्टुवुश्चैव राजानं शल्यमाहवशोभिनम्

BORI CE: 09-006-008

जय राजंश्चिरं जीव जहि शत्रून्समागतान्
तव बाहुबलं प्राप्य धार्तराष्ट्रा महाबलाः
निखिलां पृथिवीं सर्वां प्रशासन्तु हतद्विषः

MN DUTT: 06-103-008

हृष्टाश्चासंस्तथा योधा मद्रकाश्च महारथाः
तुष्टुवुश्चैव राजानं शल्यमाहवशोभिनम्
जय राजंश्चिरञ्जीव जहि शत्रून् समागतान्
तव बाहुबलं प्राप्य धार्तराष्ट्रा महाबलाः
निखिलाः पृथिवी सर्वा प्रशासन्तु हतद्विषः

M. N. Dutt: The Kaurava warriors and the powerful carwarriors among the Madrakas became very cheerful. And all of them praised the royal Shalya, that ornament of battle, saying "Victory to you, O king! May you live long. Kill all the foes! Having obtained the strength of your arms, let the sons of Dhritarashtra, gifted with great strength, rule the wide Earth without an enemy.

BORI CE: 09-006-009

त्वं हि शक्तो रणे जेतुं ससुरासुरमानवान्
मर्त्यधर्माण इह तु किमु सोमकसृञ्जयान्

MN DUTT: 06-103-009

त्वं हि शक्तो रणे जेतुं ससुरासुरमानवान्
मर्त्यधर्माण इह तु किमु सृञ्जयसोमकान्

M. N. Dutt: You are capable of vanquishing in battle the three worlds consisting of the gods and Asuras, what to speak of the Somakas and the Shrinjayas."

BORI CE: 09-006-010

एवं संस्तूयमानस्तु मद्राणामधिपो बली
हर्षं प्राप तदा वीरो दुरापमकृतात्मभिः

MN DUTT: 06-103-010

एवं सम्पूज्यमानस्तु मद्राणामधिपो बली
हर्ष प्राप तदा वीरो दुरापमकृतात्मभिः

M. N. Dutt: Thus eulogised the power king of the Madrakas was filled with great joy that is unattainable by uncultured persons.

BORI CE: 09-006-011

शल्य उवाच
अद्यैवाहं रणे सर्वान्पाञ्चालान्सह पाण्डवैः
निहनिष्यामि राजेन्द्र स्वर्गं यास्यामि वा हतः

MN DUTT: 06-103-011

शल्य उवाच अद्य चाहं रणे सर्वान् पञ्चालान् सह पाण्डवैः
निहनिष्यामि वा राजन् स्वर्ग यास्यामि वा हतः

M. N. Dutt: Shalya said Today, O King, I will either kill all the Panchalas with the Pandavas in battle or killed by them go to heaven.

BORI CE: 09-006-012

अद्य पश्यन्तु मां लोका विचरन्तमभीतवत्
अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः

BORI CE: 09-006-013

पाञ्चालाश्चेदयश्चैव द्रौपदेयाश्च सर्वशः
धृष्टद्युम्नः शिखण्डी च सर्वे चापि प्रभद्रकाः

BORI CE: 09-006-014

विक्रमं मम पश्यन्तु धनुषश्च महद्बलम्
लाघवं चास्त्रवीर्यं च भुजयोश्च बलं युधि

MN DUTT: 06-103-012

अद्य पश्यन्तु मां लोका विचरन्तमभीतवत्
अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः
पञ्चालाश्चेदयश्चैव द्रौपदेयाश्च सर्वशः
धृष्टद्युम्नः शिखण्डी च सर्वे चापि प्रभद्रकाः
विक्रमं मम पश्यन्तु धनुषश्च महद् बलम्
लाघवं चास्त्रवीर्यं च भुजयोश्च बलं युधि

M. N. Dutt: Let the world behold me today moving about fearlessly in the field; let all the sons of Pandu and Vasudeva and Satyaki and the sons of Draupadi and Dhristadyumna, Shikhandhin and all the Prabhadrakas, witness my powers, the great power of my bow, my quickness, the energy of my weapons and the strength of my arms in battle.

BORI CE: 09-006-015

अद्य पश्यन्तु मे पार्थाः सिद्धाश्च सह चारणैः
यादृशं मे बलं बाह्वोः संपदस्त्रेषु या च मे

MN DUTT: 06-103-013

अद्य पश्यन्तु मे पार्थाः सिद्धाश्च सह चारणैः
यादृशं मे बलं बाह्वोः सम्पदस्त्रेषु या च मे

M. N. Dutt: Let the Parthas and all the Siddhas with the Charanas, witness today the strength of my arms and the precious weapons I possess.

BORI CE: 09-006-016

अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः
प्रतीकारपरा भूत्वा चेष्टन्तां विविधाः क्रियाः

MN DUTT: 06-103-014

अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः
प्रतीकारपरा भूत्वा चेष्टन्तां विविधाः क्रियाः

M. N. Dutt: Witness my prowess to-day let the mighty car-warriors of the Pandavas, desirous of counteracting it, adopt various measures.

BORI CE: 09-006-017

अद्य सैन्यानि पाण्डूनां द्रावयिष्ये समन्ततः
द्रोणभीष्मावति विभो सूतपुत्रं च संयुगे
विचरिष्ये रणे युध्यन्प्रियार्थं तव कौरव

MN DUTT: 06-103-015

अद्य सैन्यानि पाण्डूनां द्रावयिष्ये समन्ततः
द्रोणभीष्मावति विभो सूतपुत्रं च संयुगे
विचरिष्ये रणे युध्यन् प्रियार्थं तव कौरव

M. N. Dutt: Today I will disperse the troops of the Pandavas on all sides. Excelling Drona and Bhishma and the son of Suta, O lord, in battle, I will move about the field, O Kourava, for doing what pleases you.

BORI CE: 09-006-018

संजय उवाच
अभिषिक्ते तदा शल्ये तव सैन्येषु मानद
न कर्णव्यसनं किंचिन्मेनिरे तत्र भारत

MN DUTT: 06-103-016

संजय उवाच अभिषिक्ते तथा शल्ये तव सैन्येषु मानद
न कर्णव्यसनं किंचिन्मेनिरे तत्र भारत

M. N. Dutt: Sanjaya said After Shalya had been appointed to the command, O giver of honours, no one among your soldiers, O foremost of Bharata's race, any longer felt sorrow for Karna.

BORI CE: 09-006-019

हृष्टाः सुमनसश्चैव बभूवुस्तत्र सैनिकाः
मेनिरे निहतान्पार्थान्मद्रराजवशं गतान्

MN DUTT: 06-103-017

हृष्टाः सुमनसश्चैव बभूवुस्तत्र सैनिकाः
मेनिरे निहतान् पार्थान् मद्रराजवशं गतान्

M. N. Dutt: Indeed your soldiers were filled with delight. They considered the Parthas as already slain and brought under the control of the king of Madras.

BORI CE: 09-006-020

प्रहर्षं प्राप्य सेना तु तावकी भरतर्षभ
तां रात्रिं सुखिनी सुप्ता स्वस्थचित्तेव साभवत्

MN DUTT: 06-103-018

प्रहर्षं प्राप्य सेना त तावकी भरतर्षभ
तां रात्रिमुषिता सुप्ता हर्षचित्ता च साभवत्

M. N. Dutt: Delighted your soldiers, O best of Bharata's race, slept that night happily and became very cheerful.

BORI CE: 09-006-021

सैन्यस्य तव तं शब्दं श्रुत्वा राजा युधिष्ठिरः
वार्ष्णेयमब्रवीद्वाक्यं सर्वक्षत्रस्य शृण्वतः

MN DUTT: 06-103-019

सैन्यस्य तव तं शब्दं श्रुत्वा राजा युधिष्ठिरः
वार्ष्णेयमब्रवीद् वाक्यं सर्वक्षत्रस्य पश्यतः

M. N. Dutt: Hearing the war-cries of your army king Yudhishthira, addressing the Vrishni heroes, said these words, before all the Kshatriyas.

BORI CE: 09-006-022

मद्रराजः कृतः शल्यो धार्तराष्ट्रेण माधव
सेनापतिर्महेष्वासः सर्वसैन्येषु पूजितः

MN DUTT: 06-103-020

मद्रराजः कृतः शल्यो धार्तराष्ट्रेण माधव
सेनापतिर्महेष्वासः सर्वसैन्येषु पूजितः

M. N. Dutt: "The ruler of he Madras, Shalya, that great bowman who is highly respected by all the warriors, has, O Madhava, been appointed the commander of his forces of Dhritarashtra's son.

BORI CE: 09-006-023

एतज्ज्ञात्वा यथाभूतं कुरु माधव यत्क्षमम्
भवान्नेता च गोप्ता च विधत्स्व यदनन्तरम्

MN DUTT: 06-103-021

एतज्ज्ञात्वा यथाभूतं कुरु माधव यक्षमम्
भवान् नेता च गोप्ता च विधत्स्व यदनन्तरम्

M. N. Dutt: Knowing this, do, O Madhava, that which is beneficial. You are our leader and protector. Do what should next be done."

BORI CE: 09-006-024

तमब्रवीन्महाराज वासुदेवो जनाधिपम्
आर्तायनिमहं जाने यथातत्त्वेन भारत

MN DUTT: 06-103-022

तमब्रवीन्महाराज वासुदेवो जनाधिपम्
आर्तायनिमहं जाने यथातत्त्वेन भारत

M. N. Dutt: Then Vasudeva, O monarch, said to that king-"I know Artayani, O Bharata, as truly illustrious, powerful and energetic.

BORI CE: 09-006-025

वीर्यवांश्च महातेजा महात्मा च विशेषतः
कृती च चित्रयोधी च संयुक्तो लाघवेन च

MN DUTT: 06-103-023

वीर्यवांश्च महातेजा महात्मा च विशेषतः
कृती च चित्रयोधी च संयुक्तो लाघवेन च

M. N. Dutt: He is accomplished, conversant with all the modes of warfare and possesses great lightness of hand.

BORI CE: 09-006-026

यादृग्भीष्मस्तथा द्रोणो यादृक्कर्णश्च संयुगे
तादृशस्तद्विशिष्टो वा मद्रराजो मतो मम

MN DUTT: 06-103-024

यादृग् भीष्मस्तथा द्रोणो यादृक् कर्णश्च संयुगे
तादृशस्तद्विशिष्टो वा मद्रराजो मतो मम

M. N. Dutt: I think that the ruler of Madras is in battle equal to Bhishma or Drona or Karna or perhaps superior to them.

BORI CE: 09-006-027

युध्यमानस्य तस्याजौ चिन्तयन्नेव भारत
योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप

MN DUTT: 06-103-025

युद्ध्यमानस्य तस्याहं चिन्तयानश्च भारत
योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप

M. N. Dutt: O Bharata! O King of kings! My mind in course of searching in depth for the cominander of army, is not able to see any other warrior capable as Shalya in war-craft.

BORI CE: 09-006-028

शिखण्ड्यर्जुनभीमानां सात्वतस्य च भारत
धृष्टद्युम्नस्य च तथा बलेनाभ्यधिको रणे

MN DUTT: 06-103-026

शिखण्ड्यर्जुनभीमानां सात्वतस्य च भारत
धृष्टद्युम्नस्य च तथा बलेनाभ्यधिको रणे

M. N. Dutt: In battle, he is superior in power to Shikhandin and Arjuna and Bhima and Satyaki and Dhrishtadyumna, O Bharata.

BORI CE: 09-006-029

मद्रराजो महाराज सिंहद्विरदविक्रमः
विचरिष्यत्यभीः काले कालः क्रुद्धः प्रजास्विव

MN DUTT: 06-103-027

मद्रराजो महाराज सिंहद्विरदविक्रमः
विचरिष्यत्यभीः काले कालः क्रुद्धः प्रजास्विव

M. N. Dutt: The king of the Madras, O king, gifted with tlie prowess of a lion or an elephant, will move about fearlessly in battle, like the Destroyer himself enraged amongst creatures at the time of the universal dissolution.

BORI CE: 09-006-030

तस्याद्य न प्रपश्यामि प्रतियोद्धारमाहवे
त्वामृते पुरुषव्याघ्र शार्दूलसमविक्रमम्

MN DUTT: 06-103-028

तस्याद्य न प्रपश्यामि प्रतियोद्धारमाहवे
त्वामृते पुरुषव्याघ्र शार्दूलसमविक्रमम्

M. N. Dutt: I do not find a match for him in battle except you, O best of men, who are possessed of prowess equal to that of a tiger.

BORI CE: 09-006-031

सदेवलोके कृत्स्नेऽस्मिन्नान्यस्त्वत्तः पुमान्भवेत्
मद्रराजं रणे क्रुद्धं यो हन्यात्कुरुनन्दन
अहन्यहनि युध्यन्तं क्षोभयन्तं बलं तव

MN DUTT: 06-103-029

सदेवलोके कृत्स्नेऽस्मिन् नान्यस्त्वत्तः पुमान् भवेत्
मद्रराजं रणे क्रुद्ध यो हन्यात् कुरुनन्दन

M. N. Dutt: Except you there is no other person either in heaven or in the whole of this world, who, O best of Kurus, would be able to kill the king of the Madras while worked up with anger in battle.

BORI CE: 09-006-032

तस्माज्जहि रणे शल्यं मघवानिव शम्बरम्
अतिपश्चादसौ वीरो धार्तराष्ट्रेण सत्कृतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-103-030

अहन्यहनि युध्यन्तं क्षोभयन्तं बलं तव
तस्माजहि रणे शल्यं मघवानिव शम्बरम्

M. N. Dutt: Daily in fight, he agitates your troops. For this, kill Shalya in battle, like Mahgavan slaying Shambara.

BORI CE: 09-006-033

तवैव हि जयो नूनं हते मद्रेश्वरे युधि
तस्मिन्हते हतं सर्वं धार्तराष्ट्रबलं महत्

MN DUTT: 06-103-031

अजेयश्चाप्यसौ वीरो धार्तराष्ट्रेण सत्कृतः
तवैव हि जयो नूनं हते मद्रेश्वरे युधि
तस्मिन् हते हतं सर्वं धार्तराष्ट्रबलं महत्

M. N. Dutt: Honoured by Dhritarashtra's son, that hero is invincible in battle. When the king of the Madras will be killed in battle, you will surely win victory. Upon his slaughter, Dhritarashtra's huge army will be slain.

BORI CE: 09-006-034

एतच्छ्रुत्वा महाराज वचनं मम सांप्रतम्
प्रत्युद्याहि रणे पार्थ मद्रराजं महाबलम्
जहि चैनं महाबाहो वासवो नमुचिं यथा

MN DUTT: 06-103-032

एतच्छुत्वा महाराज वचनं मम साम्प्रतम्
प्रत्युद्याहि रणे पार्थ मद्रराजं महारथम्

M. N. Dutt: Hearing, O king, these words of mind now, proceed, O Partha, against that great carwarrior, the king of the Madras.

BORI CE: 09-006-035

न चैवात्र दया कार्या मातुलोऽयं ममेति वै
क्षत्रधर्मं पुरस्कृत्य जहि मद्रजनेश्वरम्

MN DUTT: 06-103-033

जहि चैनं महाबाहो वासवो नमुचिं यथा
न चैवात्र दया कार्या मातुलोऽयं ममेति वै
क्षत्रधर्मं पुरस्कृत्य जहि मद्रजनेश्वरम्

M. N. Dutt: Kill that hero, O you of great arms, like Vasava slaying the Asura Namuchi. There is no need of showing any compassion here, thinking that he is your maternal uncle. Observing the duties of a Kshatriya, slay the king of the Madras.

BORI CE: 09-006-036

भीष्मद्रोणार्णवं तीर्त्वा कर्णपातालसंभवम्
मा निमज्जस्व सगणः शल्यमासाद्य गोष्पदम्

MN DUTT: 06-103-034

द्रोणभीष्मार्णवं ती
कर्णपातालसम्भवम्
मा निमजस्व सगणः शल्यमासाद्य गोष्पदम्

M. N. Dutt: Having crossed the fathomless represented by Bhishma and Drona and Karna, do not sink, with your followers, in a pit dug by a cow's hoop represented by Shalya. ocean

BORI CE: 09-006-037

यच्च ते तपसो वीर्यं यच्च क्षात्रं बलं तव
तद्दर्शय रणे सर्वं जहि चैनं महारथम्

MN DUTT: 06-103-035

यच ते तपसो वीर्यं यच क्षात्रं बलं तव
तद् दर्शय रणे सर्वं जहि चैनं महारथम्

M. N. Dutt: Display in battle the whole of your ascetic power and Kshatriya energy. Slay that carwarrior."

BORI CE: 09-006-038

एतावदुक्त्वा वचनं केशवः परवीरहा
जगाम शिबिरं सायं पूज्यमानोऽथ पाण्डवैः

MN DUTT: 06-103-036

एतावदुक्त्वा वचनं केशवः परवीरहा
जगाम शिविरं सायं पूज्यमानोऽथ पाण्डवैः

M. N. Dutt: Having said these words, Keshava, that slayer of hostile heroes, went to his tent in the evening adored by the Pandavas.

BORI CE: 09-006-039

केशवे तु तदा याते धर्मराजो युधिष्ठिरः
विसृज्य सर्वान्भ्रातॄंश्च पाञ्चालानथ सोमकान्
सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः

MN DUTT: 06-103-037

केशवे तु तदा याते धर्मपुत्रो युधिष्ठिरः
विसृज्य सर्वान् भ्रातूंश्च पञ्चालानथ सोमकान्
सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः

M. N. Dutt: After Keshava had departed the righteous king Yudhishthira, sending away all his brothers and the Somakas, happily slept that night, like an elephant from whose body the darts have been plucked out.

BORI CE: 09-006-040

ते च सर्वे महेष्वासाः पाञ्चालाः पाण्डवास्तथा
कर्णस्य निधने हृष्टाः सुषुपुस्तां निशां तदा

MN DUTT: 06-103-038

ते च सर्वे महेष्वासाः पञ्चालाः पाण्डवास्तथा
कर्णस्य निधने हृष्टाः सुषुपुस्तां निशां तदा

M. N. Dutt: All those great bowmen, viz., the Panchalas and the Pandavas, delighted at the fall of Karna, slept that night happily.

BORI CE: 09-006-041

गतज्वरं महेष्वासं तीर्णपारं महारथम्
बभूव पाण्डवेयानां सैन्यं प्रमुदितं निशि
सूतपुत्रस्य निधने जयं लब्ध्वा च मारिष

MN DUTT: 06-103-039

गतज्वरं महेष्वासं तीर्णपारं महारथम्
बभूव पाण्डवेयानां सैन्यं च मुदितं नृप
सूतपुत्रस्य निधने जयं लब्ध्वा च मारिष

M. N. Dutt: With their anxiety gone the army of the Pandavas, abounding with great bowmen and mighty car-warriors, having reached the shore as it were, became very happy that night on account of the victory, O sire, it had won by the destruction of Karna.

Home | About | Back to Book 09 Contents | ← Chapter 5 | Chapter 7 →