Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 007

BORI CE: 09-007-001

संजय उवाच
व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा
अब्रवीत्तावकान्सर्वान्संनह्यन्तां महारथाः

MN DUTT: 06-104-001

संजय उवाच व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा
अब्रवीत् तावकान् सर्वान् संनह्यन्तां महारथाः

M. N. Dutt: Sanjaya said After the termination of the night king Duryodhana addressed all your soldiers, saying-Arm, you mighty car-warriors!

BORI CE: 09-007-002

राज्ञस्तु मतमाज्ञाय समनह्यत सा चमूः
अयोजयन्रथांस्तूर्णं पर्यधावंस्तथापरे

MN DUTT: 06-104-002

राज्ञश्च मतमाज्ञाय समनात सा चमूः
अयोजयन् रथांस्तूर्णं पर्यधावंस्तथा परे

M. N. Dutt: Hearing the orders of the king, the warriors began to put on their armours. Some began to yoke horses to their card quickly, others ran about hither and thither.

BORI CE: 09-007-003

अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः
हयानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः

MN DUTT: 06-104-003

अकल्प्यन्त च मातङ्गा समनह्यन्त पत्तयः
रथानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः

M. N. Dutt: The elephants were also got ready. The infantry began to arm themselves. Thousands of attendants began to spread carpets on the cars.

BORI CE: 09-007-004

वादित्राणां च निनदः प्रादुरासीद्विशां पते
बोधनार्थं हि योधानां सैन्यानां चाप्युदीर्यताम्

MN DUTT: 06-104-004

वादित्राणां च निनदः प्रादुरासीद् विशाम्पते
आयोधनार्थं योधानां बलानां चाप्युदीर्यताम्

M. N. Dutt: The sound of musical instruments, O king, arose there, for exciting the war-like spirit of the soldiers.

BORI CE: 09-007-005

ततो बलानि सर्वाणि सेनाशिष्टानि भारत
संनद्धान्येव ददृशुर्मृत्युं कृत्वा निवर्तनम्

MN DUTT: 06-104-005

ततो बलानि सर्वाणि हतशिष्टानि भारत
प्रस्थितानि व्यदृश्यन्त मृत्युं कृत्वा निवर्तनम्

M. N. Dutt: Then all the troops, stationed in their proper posts, were seen, O Bharata, to stand, clad in mail and determined to die.

BORI CE: 09-007-006

शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः
प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः

MN DUTT: 06-104-006

शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः
प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः

M. N. Dutt: Having made the king of the Madras their leader, the great car-warriors, of the Kauravas, made detachments of their soldiers.

BORI CE: 09-007-007

ततः सर्वे समागम्य पुत्रेण तव सैनिकाः
कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः

BORI CE: 09-007-008

अन्ये च पार्थिवाः शेषाः समयं चक्रिरे तदा
न न एकेन योद्धव्यं कथंचिदपि पाण्डवैः

MN DUTT: 06-104-007

तत: सर्वे समागम्य पुत्रेण तव सैनिकाः
कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः
अन्ये च पार्थिवाः शेषाः समयं चक्रुरादृताः
न न एकेन योद्धव्यं कथञ्चिदपि पाण्डवैः

M. N. Dutt: Then all warriors, with Kripa and Kritavarman and Drona's son and Shalya, Subala's son and the other kings that were yet। alive, met your son and settled, that none of them would individually fight with the Pandavas.

BORI CE: 09-007-009

यो ह्येकः पाण्डवैर्युध्येद्यो वा युध्यन्तमुत्सृजेत्
स पञ्चभिर्भवेद्युक्तः पातकैः सोपपातकैः
अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च नः

MN DUTT: 06-104-008

यो ह्येकः पाण्डवैर्युध्येद् यो वा युध्यन्तमुत्सृजेत्
स पञ्चभिर्भवेद् युक्तः पातकैचोपपातकैः
(अद्याचार्यसुतो द्रौणिर्नैको युध्येत शत्रुभिः
) अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च ह

M. N. Dutt: And they said-"He who will fight alone with the Pandavas or he that will leave a comrade engaged in fight, will be visited by the five grave and all the minor sins.”—–And they said-"Do not fight Ashvatthama alone, son of Drona. All of us, unitedly will fight with the enemy.

BORI CE: 09-007-010

एवं ते समयं कृत्वा सर्वे तत्र महारथाः
मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन्परान्

MN DUTT: 06-104-009

एवं ते समयं कृत्वा सर्वे तत्र महारथाः
मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन् परान्

M. N. Dutt: Having made this contact those great carworriers placed the king of the Madras at their head and speedily ran against their foes.

BORI CE: 09-007-011

तथैव पाण्डवा राजन्व्यूह्य सैन्यं महारणे
अभ्ययुः कौरवान्सर्वान्योत्स्यमानाः समन्ततः

MN DUTT: 06-104-010

तथैव पाण्डवा राजन् व्यूह्य सैन्यं महारणे
अभ्ययुः कौरवान् राजन् योत्स्यमानाः समन्ततः

M. N. Dutt: Similarly, all the Pandavas, having arranged their soldiers in that great battle, proceeded against the Kauravas, O king, fighting with them.

BORI CE: 09-007-012

तद्बलं भरतश्रेष्ठ क्षुब्धार्णवसमस्वनम्
समुद्धूतार्णवाकारमुद्धूतरथकुञ्जरम्

MN DUTT: 06-104-011

तद् बलं भरतश्रेष्ठ क्षुब्धार्णवसमस्वनम्
समुद्धतार्णवाकारमुद्भूतरथकुञ्जरम्

M. N. Dutt: Soon, O chief of the Bharatas, that army, whose noise resembled that of the agitated ocean and which seemed wondrous for its cars and elephants, shone like the deep with heaving billows.

BORI CE: 09-007-013

धृतराष्ट्र उवाच
द्रोणस्य भीष्मस्य च वै राधेयस्य च मे श्रुतम्
पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे

MN DUTT: 06-104-012

धृतराष्ट्र उवाच द्रोणस्य चैव भीष्मस्य राधेयस्य च में श्रुतम्
पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे

M. N. Dutt: Dhritarashtra said I have heard the fall of Drona, of Bhishma and the son of Radha. Tell me now of the fall of Shalya and of my son.

BORI CE: 09-007-014

कथं रणे हतः शल्यो धर्मराजेन संजय
भीमेन च महाबाहुः पुत्रो दुर्योधनो मम

MN DUTT: 06-104-013

कथं रणे हतः शल्यो धर्मराजेन संजय
भीमेन च महाबाहुः पुत्रो दुर्योधनो मम

M. N. Dutt: How, O Sanjaya, was Shalya killed by the . righteous king Yudhishthira? And how was my son Duryodhana slain by the powerful Bhimasena?

BORI CE: 09-007-015

संजय उवाच
क्षयं मनुष्यदेहानां रथनागाश्वसंक्षयम्
शृणु राजन्स्थिरो भूत्वा संग्रामं शंसतो मम

MN DUTT: 06-104-014

संजय उवाच क्षयं मनुष्यदेहानां तथा नागाश्वसंक्षयम्
शृणु राजन् स्थिरो भूत्वा संग्रामं शंसतो मम

M. N. Dutt: Sanjaya said Hear, O king, patiently of the destruction of human beings, elephants and horses as I describe the battle.

BORI CE: 09-007-016

आशा बलवती राजन्पुत्राणां तेऽभवत्तदा
हते भीष्मे च द्रोणे च सूतपुत्रे च पातिते
शल्यः पार्थान्रणे सर्वान्निहनिष्यति मारिष

MN DUTT: 06-104-015

आशा बलवती राजन् पुत्राणां तेऽभवत्तदा
हते द्रोणे च भीष्मे च सूतपुत्रे च पातिते
शल्यः पार्थान् रणे सर्वान् निहनिष्यति मारिष

M. N. Dutt: O king, your sons became very sanguine that, after Drona and Bhishma and the Suta's son had been killed, Shalya would kill all the sons of Pritha in battle.

BORI CE: 09-007-017

तामाशां हृदये कृत्वा समाश्वास्य च भारत
मद्रराजं च समरे समाश्रित्य महारथम्
नाथवन्तमथात्मानममन्यत सुतस्तव

MN DUTT: 06-104-016

तामाशां हृदये कृत्वा समाश्वस्य च भारत
मद्रराजं च समरे समाश्रित्य महारथम्
नाथवन्तं तदाऽऽत्मानममन्यन्त सुतास्तव

M. N. Dutt: Cherishing that hope in his heart and being comforted, O Bharata, your son Duryodhana, relying in battle upon that great car-carrier, the ruler of the Madras, thought himself as having a protector.

BORI CE: 09-007-018

यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे
तदा राजन्धार्तराष्ट्रानाविवेश महद्भयम्

MN DUTT: 06-104-017

यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे
तदा तु तावकान् राजन्नाविवेश महद् भयम्

M. N. Dutt: When after Karna's fall the Pandavas roared a great fear, O king, possessed the hearts of your sons.

BORI CE: 09-007-019

तान्समाश्वास्य तु तदा मद्रराजः प्रतापवान्
व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत्

BORI CE: 09-007-020

प्रत्युद्यातो रणे पार्थान्मद्रराजः प्रतापवान्
विधुन्वन्कार्मुकं चित्रं भारघ्नं वेगवत्तरम्

MN DUTT: 06-104-018

तान् समाश्वास्य योधास्तु मद्रराजः प्रतापवान्
व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत्
प्रत्युद्ययौ रणे पार्थान् मद्रराजः प्रतापवान्
विधुन्वन् कार्मुकं चित्रं भारघ्नं वेगवत्तरम्

M. N. Dutt: Assuring him the valiant king of the Madras, having formed, O king, a grand array, proceeded against the Parthas in battle. And the brave king of the Madras possessed, shaking his beautiful and strong bow capable of shooting arrows with great force.

BORI CE: 09-007-021

रथप्रवरमास्थाय सैन्धवाश्वं महारथः
तस्य सीता महाराज रथस्थाशोभयद्रथम्

MN DUTT: 06-104-019

रथप्रवरमास्थाय सैन्धवाश्वं महारथः
तस्य सूतो महाराज रथस्थोऽशोभयद् रथम्

M. N. Dutt: And that mighty car-warrior drove an excellent car having horses of the Sindhu breed yoked to it. Riding upon his car, his driver made the car resplendent.

BORI CE: 09-007-022

स तेन संवृतो वीरो रथेनामित्रकर्शनः
तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत्

MN DUTT: 06-104-020

स तेन संवृतो वीरो रथेनामित्रकर्षणः
तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत्

M. N. Dutt: Protected by that car, that hero, that brave destroyer of foes, stood, O king dissipating the fears of your sons.

BORI CE: 09-007-023

प्रयाणे मद्रराजोऽभून्मुखं व्यूहस्य दंशितः
मद्रकैः सहितो वीरैः कर्णपुत्रैश्च दुर्जयैः

MN DUTT: 06-104-021

प्रयाणे मद्रराजोऽभून्मुखः व्यूहस्य दंशितः
मद्रकैः सिहतौ वीरैः कर्णपुत्रैश्च दुर्जयैः

M. N. Dutt: The king of the Madras, clad in mail, proceeded at the head of the army accompanied by the brave Madrakas and the invincible sons of Karna.

BORI CE: 09-007-024

सव्येऽभूत्कृतवर्मा च त्रिगर्तैः परिवारितः
गौतमो दक्षिणे पार्श्वे शकैश्च यवनैः सह

MN DUTT: 06-104-022

सव्येऽभूत् कृतवर्मा च त्रिगर्तेः परिवारितः
गौतमो दक्षिणे पार्श्व शकैश्च यवनैः सह

M. N. Dutt: On the left stood Kritavarman, surrounded by the Trigartas. On the right was (Kripa) with the Sakas and the Yavanas.

BORI CE: 09-007-025

अश्वत्थामा पृष्ठतोऽभूत्काम्बोजैः परिवारितः
दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुंगवैः

MN DUTT: 06-104-023

अश्वत्थामा पृष्ठतोऽभूत् काम्बोजैः परिवारितः
दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुङ्गवैः

M. N. Dutt: In the rear was Ashvathaman surrounded by the Kambojas. In the centre was Duryodhana, protected by the best of Kuru warriors.

BORI CE: 09-007-026

हयानीकेन महता सौबलश्चापि संवृतः
प्रययौ सर्वसैन्येन कैतव्यश्च महारथः

MN DUTT: 06-104-024

हयानीकेन महता सौबलश्चापि संवृतः
प्रययौ सर्वसैन्येन कैतव्यश्च महारथः

M. N. Dutt: Surrounded by a large army of cavalry and other troops, Subala's son, Sakuni, as also the great car-warrior, Uluka, proceeded with others.

BORI CE: 09-007-027

पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिंदमाः
त्रिधा भूत्वा महाराज तव सैन्यमुपाद्रवन्

MN DUTT: 06-104-025

पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिन्दमाः
विधा भूता महाराज तव सैन्यमुपाद्रवन्

M. N. Dutt: The great bowmen amongst the Pandavas, those chastisers of foes, dividing themselves, O king, into three divisions, rushed against your troops.

BORI CE: 09-007-028

धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः
शल्यस्य वाहिनीं तूर्णमभिदुद्रुवुराहवे

MN DUTT: 06-104-026

धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः
शल्यस्य वाहिनी हन्तुमभिदुद्रुवुराहवे

M. N. Dutt: Dhrishtadyumna and Shikhandin and the great car-warrior Satyaki proceeded quickly against the army of Shalya.

BORI CE: 09-007-029

ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः
शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभ

MN DUTT: 06-104-027

ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः
शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभः

M. N. Dutt: Then king Yudhishthira, accompanied by his soldiers, rushed against Shalya alone, with a view to kill him, O best of Bharata's race.

BORI CE: 09-007-030

हार्दिक्यं तु महेष्वासमर्जुनः शत्रुपूगहा
संशप्तकगणांश्चैव वेगतोऽभिविदुद्रुवे

MN DUTT: 06-104-028

हादिक्यं च महेष्वाससमर्जुनः शत्रुसैन्यहा
संशप्तकगणांश्चैव वेगितोऽभिविदुद्रुवे

M. N. Dutt: Arjuna, the slayer of foes, rushed against that great bowman, Kritavarman and the Samsaptakas.

BORI CE: 09-007-031

गौतमं भीमसेनो वै सोमकाश्च महारथाः
अभ्यद्रवन्त राजेन्द्र जिघांसन्तः परान्युधि

MN DUTT: 06-104-029

गौतमं भीमसेनो वै सोमकाश्च महारथाः
अभ्यद्रवन्त राजेन्द्र जिघांसन्तः परान् युधि

M. N. Dutt: Bhimasena and the great car-warriors among the Somakas rushed, O monarch, against Kripa, desirous of killing their enemies in battle.

BORI CE: 09-007-032

माद्रीपुत्रौ तु शकुनिमुलूकं च महारथौ
ससैन्यौ सहसेनौ तावुपतस्थतुराहवे

MN DUTT: 06-104-030

माद्रीपुत्रौ तु शकुनिमुलूकं च महारथम्
ससैन्यौ सहसैन्यौ तावुपतस्थतुराहवे

M. N. Dutt: The two sons of Madri, accompanied by their soldiers, proceeded against Sakuni and the great car-warrior Uluka at the head of their forces.

BORI CE: 09-007-033

तथैवायुतशो योधास्तावकाः पाण्डवान्रणे
अभ्यद्रवन्त संक्रुद्धा विविधायुधपाणयः

MN DUTT: 06-104-031

तथैवायुतशो योधास्तावकाः पाण्डवान् रणे
अभ्यवर्तन्त संक्रुद्धा विविधायुधपाणयः

M. N. Dutt: Similarly, thousands of warriors, of your army, armed with various weapons and filled with anger, proceeded against the Pandavas in that battle.

BORI CE: 09-007-034

धृतराष्ट्र उवाच
हते भीष्मे महेष्वासे द्रोणे कर्णे महारथे
कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संयुगे

BORI CE: 09-007-035

सुसंरब्धेषु पार्थेषु पराक्रान्तेषु संजय
मामकानां परेषां च किं शिष्टमभवद्बलम्

MN DUTT: 06-104-032

धृतराष्ट्र उवाच हते भीष्म महेष्वासे द्रोणे कर्णे महारथे
कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संयुगे
सुसंरब्धेषु पार्थेषु पराक्रान्तेषु संजय
मामकानां परेषां च किं शिष्टमभवद् बलम्

M. N. Dutt: Dhritarashtra said After the fall of the great bowmen Bhishma and Drona and the great car-warrior Karna and after both the Kurus and the Pandavas had been lessened in numbers and when the powerful Parthas became once more angry in battle, what, O Sanjaya, was the strength of each of the armies.

BORI CE: 09-007-036

संजय उवाच
यथा वयं परे राजन्युद्धाय समवस्थिताः
यावच्चासीद्बलं शिष्टं संग्रामे तन्निबोध मे

MN DUTT: 06-104-033

संजय उवाच यथा वयं परे राजन् युद्धाय समुपस्थिताः
यावघासीद् बलं शिष्टं संग्रामे तन्निबोध मे

M. N. Dutt: Sanjaya said Hear, O king, how we and the enemy both stood for battle on that occasion and what was then the relative strength of the two armies.

BORI CE: 09-007-037

एकादश सहस्राणि रथानां भरतर्षभ
दश दन्तिसहस्राणि सप्त चैव शतानि च

BORI CE: 09-007-038

पूर्णे शतसहस्रे द्वे हयानां भरतर्षभ
नरकोट्यस्तथा तिस्रो बलमेतत्तवाभवत्

MN DUTT: 06-104-034

एकादश सहस्राणि रथानां भरतर्षभ
दश दन्तिसहस्राणि सप्त चैव शतानि च
पूर्णे शतसहस्रे द्वे हयानां तत्र भारत
पत्तिकोट्यस्तथा तिस्रो बलमेतत्तवाभवत्

M. N. Dutt: Eleven thousand cars, O best of Bharata's race, ten thousand and seven hundred elephants and two hundred horse and three millions of foot, formed our army.

BORI CE: 09-007-039

रथानां षट्सहस्राणि षट्सहस्राश्च कुञ्जराः
दश चाश्वसहस्राणि पत्तिकोटी च भारत

BORI CE: 09-007-040

एतद्बलं पाण्डवानामभवच्छेषमाहवे
एत एव समाजग्मुर्युद्धाय भरतर्षभ

MN DUTT: 06-104-035

रथानां षट्सहस्राणि षट्सहस्राश्च कुञ्जराः
दश चाश्वसहस्राणि पत्तिकोटी च भारत
एतद् बलं पाण्डवानामभवच्छेषमाहवे
एत एव समाजग्मुर्युद्धाय भरतर्षभ

M. N. Dutt: Six thousand cars, six thousand elephants, ten thousand horse and one million of foot, O Bharata, war the remnant of the Pandava force in that battle. These, O best of Bharata's race, met each other for battle.

BORI CE: 09-007-041

एवं विभज्य राजेन्द्र मद्रराजमते स्थिताः
पाण्डवान्प्रत्युदीयाम जयगृद्धाः प्रमन्यवः

MN DUTT: 06-104-036

एवं विभज्य राजेन्द्र मद्रराजठशे स्थिताः
पाण्डवान् प्रत्युदीयुस्ते जयगृद्धाः प्रमन्यवः

M. N. Dutt: Having divided our armies in this way, O) king, we, worked up with wrath and filled with the desire of victory, rushed against the Pandavas, under the command of the king of the Madras.

BORI CE: 09-007-042

तथैव पाण्डवाः शूराः समरे जितकाशिनः
उपयाता नरव्याघ्राः पाञ्चालाश्च यशस्विनः

MN DUTT: 06-104-037

तथैव पाण्डवाः शूराः समरे जितकाशिनः
उपयाता नरव्याघ्राः पूर्वां संध्यां प्रति प्रभो

M. N. Dutt: Similarly, the brave Pandavas, those foremost of men, desirous of killing their enemies, encountered one another early in the morning, O king.

BORI CE: 09-007-043

एवमेते बलौघेन परस्परवधैषिणः
उपयाता नरव्याघ्राः पूर्वां संध्यां प्रति प्रभो

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-007-044

ततः प्रववृते युद्धं घोररूपं भयानकम्
तावकानां परेषां च निघ्नतामितरेतरम्

MN DUTT: 06-104-038

ततः प्रवर्तते युद्धं घोररूपं भयानकम्
तावकानां परेषां च निघ्नतामितरेतरम्

M. N. Dutt: Then took place a dreadful encounter between your soldiers and the enemy, the warriors being all engaged in striking and slaughtering one another.

Home | About | Back to Book 09 Contents | ← Chapter 6 | Chapter 8 →