Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 008

BORI CE: 09-008-001

संजय उवाच
ततः प्रववृते युद्धं कुरूणां भयवर्धनम्
सृञ्जयैः सह राजेन्द्र घोरं देवासुरोपमम्

MN DUTT: 06-105-001

संजय उवाच ततः प्रववृते युद्धं कुरूणां भयवर्धनम्
संजयैः सह राजेन्द्र घोरं देवासुरोपमम्

M. N. Dutt: Sanjaya said Then took place the battle between the Kurus and the Srinjayas, O king, that was as fierce and awful as that between the celestials and the Asuras.

BORI CE: 09-008-002

नरा रथा गजौघाश्च सादिनश्च सहस्रशः
वाजिनश्च पराक्रान्ताः समाजग्मुः परस्परम्

MN DUTT: 06-105-002

नरा रथा गजौघाश्च सादिनश्च सहस्रशः
वाजिनश्च पराक्रान्ता: समाजग्मुः परस्परम्

M. N. Dutt: Men and cars and elephants and elephantwarriors and horsemen by thousands and horses, all very powerful, encountered one another.

BORI CE: 09-008-003

नागानां भीमरूपाणां द्रवतां निस्वनो महान्
अश्रूयत यथा काले जलदानां नभस्तले

MN DUTT: 06-105-003

गजानां भीमरूपाणां द्रवता निःस्वनो महान्
अश्रूयत यथा काले जलदानां नभस्तले

M. N. Dutt: The loud noise of the rushing of dreadful elephants was then heard there, resembling the roars of the clouds in the sky in the rains.

BORI CE: 09-008-004

नागैरभ्याहताः केचित्सरथा रथिनोऽपतन्
व्यद्रवन्त रणे वीरा द्राव्यमाणा मदोत्कटैः

MN DUTT: 06-105-004

नागैरभ्याहता: केचित् सरथा रथिनोऽपतन्
व्यद्रवन्त रणे वीरा द्राव्यमाणा मदोत्कटैः

M. N. Dutt: Some car-warriors, struck by elephants, were deprived of their cars. Dispersed by those infuriate animals, other brave heroes ran away.

BORI CE: 09-008-005

हयौघान्पादरक्षांश्च रथिनस्तत्र शिक्षिताः
शरैः संप्रेषयामासुः परलोकाय भारत

MN DUTT: 06-105-005

हयौधन पादरक्षांश्च रथिनस्तत्र शिक्षिताः
शरैः सम्प्रेषयामासुः परलोकाय भारत

M. N. Dutt: Well-trained car-warriors, O Bharata, with their arrows, killed a number of cavalry and infantry that urged and protected the elephants.

BORI CE: 09-008-006

सादिनः शिक्षिता राजन्परिवार्य महारथान्
विचरन्तो रणेऽभ्यघ्नन्प्रासशक्त्यृष्टिभिस्तथा

MN DUTT: 06-105-006

सादिनः शिक्षिता राजन् परिवार्य महारथान्
विचरन्तो रणेऽभ्यघ्नन् प्रासशक्तवृष्टिभिस्तथा

M. N. Dutt: Well-trained horsemen, king, surrounding great car-warriors, moved about in the field, striking and slaying the latter with spears and draft and swords.

BORI CE: 09-008-007

धन्विनः पुरुषाः केचित्संनिवार्य महारथान्
एकं बहव आसाद्य प्रेषयेयुर्यमक्षयम्

BORI CE: 09-008-008

नागं रथवरांश्चान्ये परिवार्य महारथाः
सोत्तरायुधिनं जघ्नुर्द्रवमाणा महारवम्

MN DUTT: 06-105-007

धन्विनः पुरुषाः केचित् परिवार्य महारथान्
एकं बहव आसाद्य प्रययुर्यमसादनम्
नागान् रथवरांश्चान्ये परिवार्य महारथाः
सान्तरायोधिनं जघ्नुर्द्रवमाणं महारथम्

M. N. Dutt: Some bowmen, surrounding great carwarriors, killed them. Encompassing elephant and great warriors of their own class, other great car-warriors killed some mighty one amongst them that fought in the field moving about on all sides.

BORI CE: 09-008-009

तथा च रथिनं क्रुद्धं विकिरन्तं शरान्बहून्
नागा जघ्नुर्महाराज परिवार्य समन्ततः

MN DUTT: 06-105-008

तथा च रथिनं क्रुद्धं विकिरन्तं शरान् बहून्
नागा जघ्नुर्महाराज परिवार्य समन्ततः

M. N. Dutt: Similarly, O king, elephants, encircling individual car-warriors worked up with rage and shooting arrows, killed them.

BORI CE: 09-008-010

नागो नागमभिद्रुत्य रथी च रथिनं रणे
शक्तितोमरनाराचैर्निजघ्नुस्तत्र तत्र ह

MN DUTT: 06-105-009

नागो नागमभिद्रुत्य रथी च रथिनं रणे
शक्तितोमरनाराचैर्निजने तत्र भारत

M. N. Dutt: Elephant-warrior rushing against elephantwarrior and car-warrior against car-warrior, in that battle, killed each other with darts and lances and Narachas, O Bharata.

BORI CE: 09-008-011

पादातानवमृद्नन्तो रथवारणवाजिनः
रणमध्ये व्यदृश्यन्त कुर्वन्तो महदाकुलम्

MN DUTT: 06-105-010

पादातानवमृद्नन्तो रथवारणवाजिनः
रणमध्ये व्यदृश्यन्त कुर्वन्तो महादाकुलम्

M. N. Dutt: Cars and elephants and horses, crushing foot-soldiers in the midst of battle, mad a confusion all over.

BORI CE: 09-008-012

हयाश्च पर्यधावन्त चामरैरुपशोभिताः
हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनीम्

MN DUTT: 06-105-011

हयाश्च पर्यधावन्त चामरैरुपशोभिताः
हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनाम्

M. N. Dutt: Adorned with yak-tails, horses rushed on all sides, looking like the swans found on the plains at the foot of Himavat. In their speed they seemed as if ready to devour the very earth.

BORI CE: 09-008-013

तेषां तु वाजिनां भूमिः खुरैश्चित्रा विशां पते
अशोभत यथा नारी करजक्षतविक्षता

MN DUTT: 06-105-012

तेषां तु वाजिना भूमिः खुरैश्चित्रा विशाम्पते
अशोभत यथा नारी करजैः क्षतविक्षता

M. N. Dutt: The field, O king, marked with the hoofs of horses, looked beautiful like a beautiful woman bearing the marks of (her lover's) nails on her person.

BORI CE: 09-008-014

वाजिनां खुरशब्देन रथनेमिस्वनेन च
पत्तीनां चापि शब्देन नागानां बृंहितेन च

BORI CE: 09-008-015

वादित्राणां च घोषेण शङ्खानां निस्वनेन च
अभवन्नादिता भूमिर्निर्घातैरिव भारत

MN DUTT: 06-105-013

वाजिनां खुरशब्देन रथनेमिस्वनेन च
पत्तीनां चापि शब्देन नागानां बृंहितेन च
वादित्राणां च घोषेण शङ्खानां निनदेन च
अभवन्नादिता भूमिर्निर्घातैरिव भारत

M. N. Dutt: With the sound caused by the trampling of horses, the wheels of cars, the shouts of footsoldiers, the grunts of clephants, the beating of drums and other musical instruments and the blare of conchs, the earth began to resound as if with deafening peals of thunder.

BORI CE: 09-008-016

धनुषां कूजमानानां निस्त्रिंशानां च दीप्यताम्
कवचानां प्रभाभिश्च न प्राज्ञायत किंचन

MN DUTT: 06-105-014

धनुषां कूजमानानां शस्त्रौघानां च दीप्यताम्
कवचानां प्रभाभिश्च न प्राज्ञायत किञ्चन

M. N. Dutt: On account of twanging bows and flashing swords and the glittering armour of the worriors everything was so confused there that nothing could be distinctly seen.

BORI CE: 09-008-017

बहवो बाहवश्छिन्ना नागराजकरोपमाः
उद्वेष्टन्ते विवेष्टन्ते वेगं कुर्वन्ति दारुणम्

MN DUTT: 06-105-015

बहवो बाहवश्छिन्ना नागराजकरोपमाः
उद्वेष्टन्ते विचेष्टन्ते वेगं कुर्वन्ति दारुणम्

M. N. Dutt: Numerous arms, chooped off from human bodies and looking like the tusks of elephants, jumped up and moved furiously about.

BORI CE: 09-008-018

शिरसां च महाराज पततां वसुधातले
च्युतानामिव तालेभ्यः फलानां श्रूयते स्वनः

MN DUTT: 06-105-016

शिरोभिः पतितै ति पततां धरणीतले
च्युतानामिव तालेभ्यस्तालानां श्रूयते स्वनः

M. N. Dutt: The sound, made, O monarch, by heads falling on the field of battle, resembled that made by the falling fruits of palmyra trees.

BORI CE: 09-008-019

शिरोभिः पतितैर्भाति रुधिरार्द्रैर्वसुंधरा
तपनीयनिभैः काले नलिनैरिव भारत

BORI CE: 09-008-020

उद्वृत्तनयनैस्तैस्तु गतसत्त्वैः सुविक्षतैः
व्यभ्राजत महाराज पुण्डरीकैरिवावृता

MN DUTT: 06-105-017

शिरोभिः पतितै ति रुधिराद्रैर्वसुन्धरा
तपनीयनिभैः काले नलिनैरिव भारत
उद्वृत्तनयनैस्तैस्तु गतसत्त्वैः सुविक्षतैः
व्यभ्राजत मही राजन् पुण्डरीकैरिवावृता

M. N. Dutt: Covered with those lifeless heads with upturned eyes, that were exceedingly mangled the field of battle, O king, looked resplendent as if covered with full-blown lotuses.

BORI CE: 09-008-021

बाहुभिश्चन्दनादिग्धैः सकेयूरैर्महाधनैः
पतितैर्भाति राजेन्द्र मही शक्रध्वजैरिव

MN DUTT: 06-105-018

बाहुभिश्चन्दनादिग्धैः सकेयूरैर्महाधनैः
पतितै ति राजेन्द्र महाशक्रध्वजैरिव

M. N. Dutt: With the fallen arms of the warriors smeared with sandal and adorned with rich Keyuras, the Earth looked resplendent as if strewn with the rich poles set up in Indra's honours.

BORI CE: 09-008-022

ऊरुभिश्च नरेन्द्राणां विनिकृत्तैर्महाहवे
हस्तिहस्तोपमैरन्यैः संवृतं तद्रणाङ्गणम्

MN DUTT: 06-105-019

ऊरुभिश्च नरेन्द्राणां विनिकृत्तैर्महाहवे
हस्तिहस्तोपमैरन्यैः संवृतं तद् रणाङ्गणम्

M. N. Dutt: The battle-field-was covered with the things of kings, cut off in that battle and looking like the trunk of elephants.

BORI CE: 09-008-023

कबन्धशतसंकीर्णं छत्रचामरशोभितम्
सेनावनं तच्छुशुभे वनं पुष्पाचितं यथा

MN DUTT: 06-105-020

कबन्धशतसंकीर्णं छत्रचामरसंकुलम्
सेनावनं तच्छुशुभे वनं पुष्पाचितं यथा

M. N. Dutt: Covered with hundreds of headless trunks and strewn with umbrellas and yakyails, that vast army looked beautiful like a blossoming forest.

BORI CE: 09-008-024

तत्र योधा महाराज विचरन्तो ह्यभीतवत्
दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः

MN DUTT: 06-105-021

तत्र योधा महाराज विचरन्तो ह्यभीतवत्
दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः

M. N. Dutt: Then, on the field of battle, O monarch, warriors moved about fearlessly, their limbs bathed in blood and, therefore, looking like flowering Kinshukas.

BORI CE: 09-008-025

मातङ्गाश्चाप्यदृश्यन्त शरतोमरपीडिताः
पतन्तस्तत्र तत्रैव छिन्नाभ्रसदृशा रणे

MN DUTT: 06-105-022

मातङ्गाश्चाप्यदृश्यन्त शरतोमरपीडिताः
पतन्तस्तत्र तत्रैव छिन्नाभ्रसदृशा रणे

M. N. Dutt: Elephants also, wounded with arrows and lances, dropped down here and there like broken clouds dropped from the sky.

BORI CE: 09-008-026

गजानीकं महाराज वध्यमानं महात्मभिः
व्यदीर्यत दिशः सर्वा वातनुन्ना घना इव

MN DUTT: 06-105-023

गजानीकं महाराज वध्यमानं महात्मभिः
व्यदीर्यत दिशः सर्वा वातनुन्ना घना इव

M. N. Dutt: O king, killed by great warriors, elephant divisions were dispersed in all directions like clouds scattered by the wind.

BORI CE: 09-008-027

ते गजा घनसंकाशाः पेतुरुर्व्यां समन्ततः
वज्ररुग्णा इव बभुः पर्वता युगसंक्षये

MN DUTT: 06-105-024

ते गजा घनसंकाशा: पेतुरुा समन्ततः
वज्रनुन्ना इव बभुः पर्वता युगसंक्षये

M. N. Dutt: Those elephants, resembling clouds dropped on the earth like mountai is clapped by a thunder, O lord, at the time of the universal dissolution.

BORI CE: 09-008-028

हयानां सादिभिः सार्धं पतितानां महीतले
राशयः संप्रदृश्यन्ते गिरिमात्रास्ततस्ततः

MN DUTT: 06-105-025

हयानां सादिभिः सार्धं पतितानां महीतले
राशयः स्म प्रदृश्यन्ते गिरिमात्रस्ततस्ततः

M. N. Dutt: Horses with their drivers lay in masses on the ground like so many mountains.

BORI CE: 09-008-029

संजज्ञे रणभूमौ तु परलोकवहा नदी
शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा

MN DUTT: 06-105-026

संजज्ञे रणभूमौ तु परलोकवहा नदी
शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा

M. N. Dutt: A river was formed on the field o, battle, flowing towards the other world. Blood formed its waters and cars its eddies, Standards were its trees, the bones its pebbles.

BORI CE: 09-008-030

भुजनक्रा धनुःस्रोता हस्तिशैला हयोपला
मेदोमज्जाकर्दमिनी छत्रहंसा गदोडुपा

MN DUTT: 06-105-027

भुजनक्रा धनुःस्रोता हस्तिशैला हयोपला
मेदोमजाकर्दमिनी छत्रहंसा गदोडुपा

M. N. Dutt: The arms were its alligators, bows its current, elephants its large rocks and its smaller ones. Fat and marrow constituted its mire, umbrellas its swans and maces its rafts.

BORI CE: 09-008-031

कवचोष्णीषसंछन्ना पताकारुचिरद्रुमा
चक्रचक्रावलीजुष्टा त्रिवेणूदण्डकावृता

MN DUTT: 06-105-028

कवचोष्णीषसंच्छन्ना पताकारुचिरदुमा
चक्रचक्रावलीजुष्टा त्रिवेणूरगसंवृता

M. N. Dutt: Abounding with armour and head-gears, banners formed its beautiful trees. Wheels formed its swarms of Chakravakas and it was covered with Trivenus and Dandas.

BORI CE: 09-008-032

शूराणां हर्षजननी भीरूणां भयवर्धिनी
प्रावर्तत नदी रौद्रा कुरुसृञ्जयसंकुला

MN DUTT: 06-105-029

शूराणां हर्षजननी भीरूणां भयवर्धनी
प्रावर्तत नदी रौद्रा कुरुसृञ्जयसंकुला

M. N. Dutt: Filling the brave with joy and increasing the fears of the timid, that fierce river flowed the shores of which were filled with Kurus and Srinjayas.

BORI CE: 09-008-033

तां नदीं पितृलोकाय वहन्तीमतिभैरवाम्
तेरुर्वाहननौभिस्ते शूराः परिघबाहवः

MN DUTT: 06-105-030

तां नदी परलोकाय वहन्तीमतिभैस्वाम्
तेरुहिननौभिस्तैः : शूराः परिधबाहवः

M. N. Dutt: Those brave warriors, with arms resembling bludgeons, by the aid of their cars and animals, acting as rafts and boats crossed that dreadful river which flowed towards the region of the deed.

BORI CE: 09-008-034

वर्तमाने तथा युद्धे निर्मर्यादे विशां पते
चतुरङ्गक्षये घोरे पूर्वं देवासुरोपमे

MN DUTT: 06-105-031

वर्तमाने तदा युद्धे निर्मयादे विशाम्पते
चतुरङ्गक्षये घोरे पूर्वदेवासुरोपमे

M. N. Dutt: During the course of that battle, O king, in which no consideration was showed by any body for any one and which with awful destruction of the four fold forces, resembled the battle between the celestials and the Asuras in the days of yore.

BORI CE: 09-008-035

अक्रोशन्बान्धवानन्ये तत्र तत्र परंतप
क्रोशद्भिर्बान्धवैश्चान्ये भयार्ता न निवर्तिरे

MN DUTT: 06-105-032

व्याक्रोशन् बान्धवानन्ये तत्र तत्र परंतप
क्रोशाद्भिर्दयितैरन्ये भयार्ता न निवतिरे

M. N. Dutt: Some warriors, O scorcher of foes, loudly called upon their kinsmen and friends. Some, called upon by crying kinsmen, returned stricken with fear,

BORI CE: 09-008-036

निर्मर्यादे तथा युद्धे वर्तमाने भयानके
अर्जुनो भीमसेनश्च मोहयां चक्रतुः परान्

MN DUTT: 06-105-033

निर्मर्यादे तथा युद्धे वर्तमाने भयानके
अर्जुनो भीमसेनश्च मोहयांचक्रतुः परान्

M. N. Dutt: During the course of that fierce and dreadful battle, Arjuna and Bhimasena stupefied their foes.

BORI CE: 09-008-037

सा वध्यमाना महती सेना तव जनाधिप
अमुह्यत्तत्र तत्रैव योषिन्मदवशादिव

MN DUTT: 06-105-034

सा वध्यमाना महती सेना तव नराधिप
अमुह्यत्तत्र तत्रैव योषिन्मदवशादिव

M. N. Dutt: Your army, O king thus destroyed, swooned away on the field, like a woman under the influence of liquor.

BORI CE: 09-008-038

मोहयित्वा च तां सेनां भीमसेनधनंजयौ
दध्मतुर्वारिजौ तत्र सिंहनादं च नेदतुः

MN DUTT: 06-105-035

मोहयित्वा च तां सेनां भीमसेनधनञ्जयौ
दध्मतुर्वारिजौ तत्र सिंहनादांश्च चक्रतुः

M. N. Dutt: Having stupefied that army, Bhimasena and Dhananjaya blew their conchs and sent forth leonine roars.

BORI CE: 09-008-039

श्रुत्वैव तु महाशब्दं धृष्टद्युम्नशिखण्डिनौ
धर्मराजं पुरस्कृत्य मद्रराजमभिद्रुतौ

MN DUTT: 06-105-036

श्रुत्वैव तु महाशब्दं धृष्टद्युम्नशिखण्डीनौ
धर्मराजं पुरस्कृत्य मद्रराजमभिद्रुतौ

M. N. Dutt: On hearing that loud sound Dhristadyumna and Shikhandin, placing king Yudhishthira at their head, rushed against the king of the Madras.

BORI CE: 09-008-040

तत्राश्चर्यमपश्याम घोररूपं विशां पते
शल्येन संगताः शूरा यदयुध्यन्त भागशः

MN DUTT: 06-105-037

तत्राश्चर्यमपश्याम घोररूपं विशाम्पते
शल्येन सङ्गताः शूरा यदयुध्यन्त भागशः

M. N. Dutt: Highly wonderful and terrible, O monarch, was the manner in which those heroes, in a body and separately, fought with Shalya.

BORI CE: 09-008-041

माद्रीपुत्रौ सरभसौ कृतास्त्रौ युद्धदुर्मदौ
अभ्ययातां त्वरायुक्तौ जिगीषन्तौ बलं तव

MN DUTT: 06-105-038

माद्रीपुत्रौ तु रभसौ कृतास्त्रौ युद्धदुर्मदौ
अभ्ययातां त्वरायुक्तौ जिगीषन्तौ परंतप

M. N. Dutt: The two energetic sons of Madri, masters of weapons and invincible in battle, proceeded quickly against your army worked up with the desire of victory.

BORI CE: 09-008-042

ततो न्यवर्तत बलं तावकं भरतर्षभ
शरैः प्रणुन्नं बहुधा पाण्डवैर्जितकाशिभिः

MN DUTT: 06-105-039

ततो न्यवर्तत बलं तावकं भरतर्षभ
शरैः प्रणुन्नं बहुधा पाण्डवैर्जितकाशिभिः

M. N. Dutt: Then your army, O best of Bharata's race, wounded greatly with arrows by the Pandavas eager for victory, took to their heels in the battle.

BORI CE: 09-008-043

वध्यमाना चमूः सा तु पुत्राणां प्रेक्षतां तव
भेजे दिशो महाराज प्रणुन्ना दृढधन्विभिः
हाहाकारो महाञ्जज्ञे योधानां तव भारत

MN DUTT: 06-105-040

वध्यमाना चमूः सा तु पुत्राणां प्रेक्षतां तव
भेजे दिशो महाराज प्रणुन्ना शरवृष्टिभिः

M. N. Dutt: Thus struck and dispersed by strong bowmen, O king, that army fled away on all sides in the presence of your sons.

Corresponding verse not found in BORI CE

MN DUTT: 06-105-041

हाहाकारो महाञ्जज्ञे योधानां तव भारत
तिष्ठ तिष्ठेति चाप्यासीद् द्रावितानां महात्मनाम्

M. N. Dutt: Exclamations of Oh and Alas, O Bharata, arose from among your warriors while some illustrious Kshatriyas among the dispersed combatants, desirous of victory, cried out, saying-stop, stop.

BORI CE: 09-008-044

तिष्ठ तिष्ठेति वागासीद्द्रावितानां महात्मनाम्
क्षत्रियाणां तदान्योन्यं संयुगे जयमिच्छताम्
आद्रवन्नेव भग्नास्ते पाण्डवैस्तव सैनिकाः

BORI CE: 09-008-045

त्यक्त्वा युद्धे प्रियान्पुत्रान्भ्रातॄनथ पितामहान्
मातुलान्भागिनेयांश्च तथा संबन्धिबान्धवान्

MN DUTT: 06-105-041

हाहाकारो महाञ्जज्ञे योधानां तव भारत
तिष्ठ तिष्ठेति चाप्यासीद् द्रावितानां महात्मनाम्

MN DUTT: 06-105-042

क्षत्रियाणां सहान्योन्यं संयुगे जयमिच्छताम्
प्राद्रवन्नेव सम्भग्नाः पाण्डवैस्तव सैनिकाः
त्यक्त्वा युद्धे प्रियान् पुत्रान् भ्रातृनथ पितामहान्
मातुलान् भागिनेयांश्च वयस्यानपि भारत

M. N. Dutt: Exclamations of Oh and Alas, O Bharata, arose from among your warriors while some illustrious Kshatriyas among the dispersed combatants, desirous of victory, cried out, saying-stop, stop. Despite it, your troops routed by the Pandavas, fled away leaving behind on the field, their dear sons and brothers and maternal uncles and sisters and relatives by marriage and other kinsmen.

BORI CE: 09-008-046

हयान्द्विपांस्त्वरयन्तो योधा जग्मुः समन्ततः
आत्मत्राणकृतोत्साहास्तावका भरतर्षभ

MN DUTT: 06-105-043

हयान् द्विपांस्त्वरयन्तो योधा जग्मुः समन्ततः
आत्मत्राणकृतोत्साहास्तावका भरतर्षभ

M. N. Dutt: Driving their horses and elephants to a great speed, thousands of warriors fled away O foremost of Bharata's race, anxious to secure their personal safety only.

Home | About | Back to Book 09 Contents | ← Chapter 7 | Chapter 9 →