Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 009

BORI CE: 09-009-001

संजय उवाच
तत्प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान्
उवाच सारथिं तूर्णं चोदयाश्वान्महाजवान्

MN DUTT: 06-106-001

संजय उवाच तत् प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान्
उवाच सारथिं तूर्णं चोदयाश्वान्महाजवान्

M. N. Dutt: Sanjaya said Beholding the army thus scattered the brave king of the Madras address his driver, saying-Quickly urge these horses fleet as thought.

BORI CE: 09-009-002

एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः
छत्रेण ध्रियमाणेन पाण्डुरेण विराजता

MN DUTT: 06-106-002

एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः
छत्रेण ध्रियमाणेन पाण्डुरेण विराजता

M. N. Dutt: There stands king Yudhishthira, the son of Pandu, shining with the uinbrella held over his head.

BORI CE: 09-009-003

अत्र मां प्रापय क्षिप्रं पश्य मे सारथे बलम्
न समर्था हि मे पार्थाः स्थातुमद्य पुरो युधि

MN DUTT: 06-106-003

अत्र मां प्रापय क्षिप्रं पश्य मे सारथे बलम्
न समर्थो हि मे पार्थः स्थातुमद्य पुरो युधि

M. N. Dutt: Reach me there quickly driver and witness my power. The Parthas are unable to stand before me in battle."

BORI CE: 09-009-004

एवमुक्तस्ततः प्रायान्मद्रराजस्य सारथिः
यत्र राजा सत्यसंधो धर्मराजो युधिष्ठिरः

MN DUTT: 06-106-004

एवमुक्तस्ततः प्रायान्मद्रराजस्य सारथिः
यत्र राजा सत्यसंधो धर्मपुत्रो युधिष्ठिरः

M. N. Dutt: Thus addressed the driver, of the Madra king, proceeded where stood the righteous king Yudhishthira of sure aim.

BORI CE: 09-009-005

आपतन्तं च सहसा पाण्डवानां महद्बलम्
दधारैको रणे शल्यो वेलेवोद्धृतमर्णवम्

MN DUTT: 06-106-005

प्रापतत् तच्च सहसा पाण्डवानां महद् बलम्
दधारैको रणे शल्यो वेलोवृत्तमिवार्णवम्

M. N. Dutt: Shalya suddenly attacked the mighty army of the Pandavas. Alone he withstood it like the continent withstanding the surging deep.

BORI CE: 09-009-006

पाण्डवानां बलौघस्तु शल्यमासाद्य मारिष
व्यतिष्ठत तदा युद्धे सिन्धोर्वेग इवाचलम्

MN DUTT: 06-106-006

पाण्डवानां बलौघस्तु शल्यमासाद्य मारिष
व्यतिष्ठत तदा युद्धे सिन्धोर्वेग इवाचलम्

M. N. Dutt: The huge army of the Pandavas, coming against Shalya, O sire, stood still in that battle, like the rushing deep upon being obstructed by a mountain.

BORI CE: 09-009-007

मद्रराजं तु समरे दृष्ट्वा युद्धाय विष्ठितम्
कुरवः संन्यवर्तन्त मृत्युं कृत्वा निवर्तनम्

MN DUTT: 06-106-007

मद्रराजं तु समरे दृष्ट्वा युद्धाय धिष्ठितम्
कुरवः संन्यवर्तन्त मृत्युं कृत्वा निवर्तनम्

M. N. Dutt: Beholding the king of the Madras standing for battle on the field, the Kouravas returned, making death their goal.

BORI CE: 09-009-008

तेषु राजन्निवृत्तेषु व्यूढानीकेषु भागशः
प्रावर्तत महारौद्रः संग्रामः शोणितोदकः
समार्छच्चित्रसेनेन नकुलो युद्धदुर्मदः

MN DUTT: 06-106-008

तेषु राजन् निवृत्तेषु व्यूढानीकेषु भागशः
प्रावर्तत महारौद्रः संग्रामः शोणितोदकः
समाळुचित्रसेनं तु नकुलो युद्धदुर्मदः

M. N. Dutt: After they had come back, O king and separately taken up their positions in a wellformed array, an awful encounter took place in which blood flowed freely like water. The invincible Nakula encountered Chitrasena.

BORI CE: 09-009-009

तौ परस्परमासाद्य चित्रकार्मुकधारिणौ
मेघाविव यथोद्वृत्तौ दक्षिणोत्तरवर्षिणौ

BORI CE: 09-009-010

शरतोयैः सिषिचतुस्तौ परस्परमाहवे
नान्तरं तत्र पश्यामि पाण्डवस्येतरस्य वा

MN DUTT: 06-106-009

तौ परस्परमासाद्य चित्रकार्मुकधारिणौ
मोघाविव यथोवृत्तौ दक्षिणोत्तरवर्षिणौ
शरतोयैः सिषिचतुस्तौ परस्परमाहवे
नान्तरं तत्र पश्यामि पाण्डवस्येतरस्य च

M. N. Dutt: These two heroes, both excellent bowmen, approaching, covered each other with downpours of arrows in that battle, like two pouring clouds risen in the sky on the south and the north. I could mark no difference between the son of Pandu and his antagonist.

BORI CE: 09-009-011

उभौ कृतास्त्रौ बलिनौ रथचर्याविशारदौ
परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ

MN DUTT: 06-106-010

उभौ कृतास्त्रौ बलिनौ रथचर्याविशारदौ
परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ

M. N. Dutt: Both of them were masters of weapons, both very powerful and both were experienced car-warriors. Each determined upon killing the other, they carefully looked for each other's weak point.

BORI CE: 09-009-012

चित्रसेनस्तु भल्लेन पीतेन निशितेन च
नकुलस्य महाराज मुष्टिदेशेऽच्छिनद्धनुः

MN DUTT: 06-106-011

चित्रसेनस्तु भल्लेन पीतेन निशितेन च
नकुलस्य महाराज मुष्टिदेशेऽच्छिनद् धनुः

M. N. Dutt: Then, O king, with a broad-headed arrow, well-tempered and sharp Chitrasena cut off Nakula's bow at the handle.

BORI CE: 09-009-013

अथैनं छिन्नधन्वानं रुक्मपुङ्खैः शिलाशितैः
त्रिभिः शरैरसंभ्रान्तो ललाटे वै समर्पयत्

MN DUTT: 06-106-012

अथैनं छिन्नधन्वानं रुक्मपुङ्खः शिलाशितैः
त्रिभिः शरैरसम्भ्रान्तो ललाटे वै समार्पयत्

M. N. Dutt: Fearlessly then the son of Karna struck the bowless Nakula at the forehead with three gold-winged arrows whetted on stone.

BORI CE: 09-009-014

हयांश्चास्य शरैस्तीक्ष्णैः प्रेषयामास मृत्यवे
तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातयत्

MN DUTT: 06-106-013

हयांश्चास्य शरैस्तीक्ष्णैः प्रेषयामास मृत्यवे
तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातयत्

M. N. Dutt: With a few more sharp arrows he killed Nakula's horses, Next he struck down both the standard and the driver of his antagonist, each with three arrows.

BORI CE: 09-009-015

स शत्रुभुजनिर्मुक्तैर्ललाटस्थैस्त्रिभिः शरैः
नकुलः शुशुभे राजंस्त्रिशृङ्ग इव पर्वतः

MN DUTT: 06-106-014

स शत्रुभुजनिर्मुक्तैर्ललाटस्थैस्त्रिभिः शरैः
नकुलः शुशुभे राजंस्त्रिशृङ्ग इव पर्वतः

M. N. Dutt: With those three arrows shot off the arms of his foe and striking his forehead, Nakula, O king, looked beautiful like a mountain of three summits.

BORI CE: 09-009-016

स छिन्नधन्वा विरथः खड्गमादाय चर्म च
रथादवातरद्वीरः शैलाग्रादिव केसरी

MN DUTT: 06-106-015

स च्छिन्नधन्वा विरथः खड्गमादाय चर्म च
रथादवातरद् वीरः शैलाग्रादिव केसरी

M. N. Dutt: Deprived of his bow and his car, the brave Nakula, taking up a sword, jumped down from his car like a lion from a mountain suminit.

BORI CE: 09-009-017

पद्भ्यामापततस्तस्य शरवृष्टिमवासृजत्
नकुलोऽप्यग्रसत्तां वै चर्मणा लघुविक्रमः

MN DUTT: 06-106-016

पझ्यामापततस्तस्य शरवृष्टिं समासृजत्
नुकलोऽप्यग्रसत् ता वै चर्मणा लघुविक्रमः

M. N. Dutt: As, however, he rushed on foot, his antagonist discharged a shower of arrows upon him. The highly active Nakula received that downpour of arrows on his shield.

BORI CE: 09-009-018

चित्रसेनरथं प्राप्य चित्रयोधी जितश्रमः
आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः

MN DUTT: 06-106-017

चित्रसेनरथं प्राप्य चित्रयोधी जितश्रमः
आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः

M. N. Dutt: Getting at the car of Chitrasena, the mightyarmed hero, the untiring son of Pandu, conversant with all modes of warfare, appeared before the troops.

BORI CE: 09-009-019

सकुण्डलं समुकुटं सुनसं स्वायतेक्षणम्
चित्रसेनशिरः कायादपाहरत पाण्डवः
स पपात रथोपस्थाद्दिवाकरसमप्रभः

MN DUTT: 06-106-018

सकुण्डलं समुकुटं सुमनसं स्वायतेक्षणम्
चित्रसेनशिरः कायादपाहरत पाण्डवः
स पपात रथोपस्थे दिवाकरसमद्युतिः

M. N. Dutt: The son of Pandu then cut off from Chitrasena's trunk his diadem-decked head, adorned with ear-rings and bedecked with a beautiful nose and a pair of large eyes. At this, Chitrasena, effulgent like the Sun, dropped down on the terrace of his car.

BORI CE: 09-009-020

चित्रसेनं विशस्तं तु दृष्ट्वा तत्र महारथाः
साधुवादस्वनांश्चक्रुः सिंहनादांश्च पुष्कलान्

MN DUTT: 06-106-019

चित्रसेनं विशस्तं तु दृष्ट्वा तत्र महारथाः
साधुवादस्वनांश्चक्रुः सिंहनादांश्च पुष्कलान्

M. N. Dutt: Beholding Chitrasena killed at the great carwarriors shouted there like lions and lauded him.

BORI CE: 09-009-021

विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ
सुषेणः सत्यसेनश्च मुञ्चन्तौ निशिताञ्शरान्

MN DUTT: 06-106-020

विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ
सुषेणः सत्यसेनश्च मुञ्चन्तौ विविधाशरान्

M. N. Dutt: Meanwhile, beholding their brother slain, the two sons of Karna, viz., Sushena and Satyasena, both of whom were great carwarriors, made a downpour of sharp arrows.

BORI CE: 09-009-022

ततोऽभ्यधावतां तूर्णं पाण्डवं रथिनां वरम्
जिघांसन्तौ यथा नागं व्याघ्रौ राजन्महावने

MN DUTT: 06-106-021

ततोऽभ्यधावतां सूर्णं पाण्डवं रथिनां वरम्
जिघांसन्तौ यथा नागं व्याघ्रौ राजन् महावने

M. N. Dutt: Those foremost of car-warriors rushed quickly against the son of Pandu like a pair of tigers, O king, in the deep forest rushing against an elephant for slaying him.

BORI CE: 09-009-023

तावभ्यधावतां तीक्ष्णौ द्वावप्येनं महारथम्
शरौघान्सम्यगस्यन्तौ जीमूतौ सलिलं यथा

MN DUTT: 06-106-022

तावभ्यधावतां तीक्ष्णौ द्वावप्येनं महारथम्
शरोधान् सम्यगस्यन्तौ जीमूतौ सलिलं यथा

M. N. Dutt: Both of them covered the great car-worrier Nakula with keen arrows. When they discharged arrows, they looked like two masses of clouds pouring rain in torrents.

BORI CE: 09-009-024

स शरैः सर्वतो विद्धः प्रहृष्ट इव पाण्डवः
अन्यत्कार्मुकमादाय रथमारुह्य वीर्यवान्
अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः

MN DUTT: 06-106-023

स शरैः सर्वतो विद्धः प्रहष्ट इव पाण्डवः
अन्यत् कार्मुकमादाय रथमारुह्य वेगवान्
अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः

M. N. Dutt: Though wounded with arrows all over his body the valiant and heroic son of Pandu cheerfully took up another bow after getting upon another car and stood in battle like the angry Destroyers himself,

BORI CE: 09-009-025

तस्य तौ भ्रातरौ राजञ्शरैः संनतपर्वभिः
रथं विशकलीकर्तुं समारब्धौ विशां पते

MN DUTT: 06-106-024

तस्य तौ भ्रातरौ राजशरैः संनतपर्वभिः
रथं विशकलीकर्तुं समारब्धौ विशाम्पते

M. N. Dutt: Then those two brothers, O kings, with their straight arrows, cut off Nakula's car into pieces.

BORI CE: 09-009-026

ततः प्रहस्य नकुलश्चतुर्भिश्चतुरो रणे
जघान निशितैस्तीक्ष्णैः सत्यसेनस्य वाजिनः

MN DUTT: 06-106-025

ततः प्रहस्य नकुलश्चतुर्भिश्चतुरो रणे
जघान निशितैर्बाणैः सत्यसेनस्य वाजिनः

M. N. Dutt: Then Nakula, laughing, struck the four horses of Satyasena with four whetted and keen arrows in that encounter.

BORI CE: 09-009-027

ततः संधाय नाराचं रुक्मपुङ्खं शिलाशितम्
धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः

MN DUTT: 06-106-026

ततः संधाय नाराचं रुक्मपुङ्ख शिलाशितम्
धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः

M. N. Dutt: Shooting a long gold-winged shaft the son of Pandu then cut off, O king, the bow of Satyasena.

BORI CE: 09-009-028

अथान्यं रथमास्थाय धनुरादाय चापरम्
सत्यसेनः सुषेणश्च पाण्डवं पर्यधावताम्

MN DUTT: 06-106-027

अथान्यं रथमास्थाय धनुरादाय चापरम्
सत्यसेनः सुषेणश्च पाण्डवं पर्यधावताम्

M. N. Dutt: At this the latter, mounting on another car and taking up another bow, as also his brother Sushena, rushed against the son of Pandu.

BORI CE: 09-009-029

अविध्यत्तावसंभ्रान्तौ माद्रीपुत्रः प्रतापवान्
द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि

MN DUTT: 06-106-028

अविध्यत् तावसम्भ्रान्तौ माद्रीपुत्रः प्रतापवान्
द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि

M. N. Dutt: The brave son of Madri fearlessly struck each of them, O monarch, with a couple of arrows.

BORI CE: 09-009-030

सुषेणस्तु ततः क्रुद्धः पाण्डवस्य महद्धनुः
चिच्छेद प्रहसन्युद्धे क्षुरप्रेण महारथः

MN DUTT: 06-106-029

सुषेणस्तु ततः क्रुद्धः पाण्डवस्य महद् धनुः
चिच्छेद प्रहसन् युद्धे क्षुरप्रेण महारथः

M. N. Dutt: Then worked up with wrath, the mighty car-warrior Sushena, cut off, in that battle, the formidable bow of Pandu's son with a razorshaped arrow.

BORI CE: 09-009-031

अथान्यद्धनुरादाय नकुलः क्रोधमूर्छितः
सुषेणं पञ्चभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे

MN DUTT: 06-106-030

अथान्यद् धनुरादाय नकुलः क्रोधमूर्छितः
सुषेण पञ्चभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे

M. N. Dutt: Then Nakula, beside himself with rage, took up another bow and struck Sushena with five arrows and his standard with one.

BORI CE: 09-009-032

सत्यसेनस्य च धनुर्हस्तावापं च मारिष
चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर्जनाः

MN DUTT: 06-106-031

सत्यसेनस्य च धनुर्हस्तावापं च मारिष
चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर्जनाः

M. N. Dutt: Without losing a moment, he then cut off the boy and the leathern fence of Saryasena also, at which all the troops there sent up a loud shout.

BORI CE: 09-009-033

अथान्यद्धनुरादाय वेगघ्नं भारसाधनम्
शरैः संछादयामास समन्तात्पाण्डुनन्दनम्

MN DUTT: 06-106-032

अथान्यद् धनुरादाय वेगनं भारसाधनम्
शरैः संछादयामास समन्तात् पाण्डुनन्दनम्

M. N. Dutt: Satyasena, taking up another foe-slaying and powerful bow, covered the son of Pandu with arrows on all sides.

BORI CE: 09-009-034

संनिवार्य तु तान्बाणान्नकुलः परवीरहा
सत्यसेनं सुषेणं च द्वाभ्यां द्वाभ्यामविध्यत

MN DUTT: 06-106-033

संनिवार्य तु तान् बाणान् नकुलः परवीरहा
सत्यसेनं सुषेणं च द्वाभ्यां द्वाभ्यामविध्यत

M. N. Dutt: Baffling those arrows Nakula, that slayer of hostile heroes, struck each of his antagonists with a couple of arrows.

BORI CE: 09-009-035

तावेनं प्रत्यविध्येतां पृथक्पृथगजिह्मगैः
सारथिं चास्य राजेन्द्र शरैर्विव्यधतुः शितैः

MN DUTT: 06-106-034

तावेन प्रत्यविध्येतां पृथक् पृथगजिह्मगैः
सारथिं चास्य राजेन्द्र शितैर्विव्यधतुः शरैः

M. N. Dutt: Each of the latter separately struck the son of Pandu in return with ma..y straight coursing arrows. Afterwards they struck Nakula's driver also with many keen arrows.

BORI CE: 09-009-036

सत्यसेनो रथेषां तु नकुलस्य धनुस्तथा
पृथक्शराभ्यां चिच्छेद कृतहस्तः प्रतापवान्

MN DUTT: 06-106-035

सत्यसेनो रथेषां तु नकुलस्य धनुस्तथा
पृथक्छराभ्यां चिच्छेद कृतहस्त: प्रतापवान्

M. N. Dutt: The brave and light-handed Satyasena then cut off without his brother's help the shafts of Nakula's car and his bow with a couple of arrows.

BORI CE: 09-009-037

स रथेऽतिरथस्तिष्ठन्रथशक्तिं परामृशत्
स्वर्णदण्डामकुण्ठाग्रां तैलधौतां सुनिर्मलाम्

MN DUTT: 06-106-036

स रथेऽतिरथस्तिष्ठन् रथशक्तिं परामृशत्
स्वर्णदण्डामकुण्ठायां तैलधौतां सुनिर्मलाम्

M. N. Dutt: The great car warrior Nakula, however, standing on his car, took up a golden mounted and keen dart steeped in oil and exceedingly bright.

BORI CE: 09-009-038

लेलिहानामिव विभो नागकन्यां महाविषाम्
समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे

MN DUTT: 06-106-037

लेलिहानामिव विभो नागकन्यां महाविषाम्
समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे

M. N. Dutt: It resembled, O king, a she-snake of dreadful poison, frequently darting out her tongue. Raising that weapon he hurled it at Satyasena in that battle.

BORI CE: 09-009-039

सा तस्य हृदयं संख्ये बिभेद शतधा नृप
स पपात रथाद्भूमौ गतसत्त्वोऽल्पचेतनः

MN DUTT: 06-106-038

सा तस्य हृदयं संख्ये बिभेद च तथा नृप
स पपात रथाद् भूमिं गतसत्त्वोऽल्पचेतनः

M. N. Dutt: That dart, O king, cut the heart of Satyasena in that battle into a hundred pieces and he fell down dead upon the Earth from his car.

BORI CE: 09-009-040

भ्रातरं निहतं दृष्ट्वा सुषेणः क्रोधमूर्छितः
अभ्यवर्षच्छरैस्तूर्णं पदातिं पाण्डुनन्दनम्

MN DUTT: 06-106-039

भ्रातरं निहतं दृष्ट्वा सुषेणः क्रोधमूर्च्छितः
अभ्यवर्षच्छरैस्तूर्णं पादातं पाण्डुनन्दनम्
चतुर्भिश्चतुरो वाहान् ध्वजं छित्वा च पञ्चभिः
त्रिभिर्वै सारथिं हत्वा कर्णपुत्रो ननाद ह

M. N. Dutt: Beholding his brother killed Sushena, beside himself with rage, suddenly made Nakula careless in that battle. Without losing a moment, he poured arrows over the son of Pandu fighting on foot. He pierced four arrows and destroyed his four cars. Again he pierced five and cut off his flag. Then by three the son of Karna killed charioteer and uttered a loud leonine roar.

BORI CE: 09-009-041

नकुलं विरथं दृष्ट्वा द्रौपदेयो महाबलः
सुतसोमोऽभिदुद्राव परीप्सन्पितरं रणे

MN DUTT: 06-106-040

नकुलं विरथं दृष्ट्वा द्रौपदेयो महारथम्
सुतसोमोऽभिदुद्राव परीप्सन् पितरं रणे

M. N. Dutt: Seeing Nakula carless, the mighty carwarrior Sutasoma, the son of Draupadi rushed, there for rescuing his father in battle.

BORI CE: 09-009-042

ततोऽधिरुह्य नकुलः सुतसोमस्य तं रथम्
शुशुभे भरतश्रेष्ठो गिरिस्थ इव केसरी
सोऽन्यत्कार्मुकमादाय सुषेणं समयोधयत्

MN DUTT: 06-106-041

ततोऽधिरुह्य नुकलः सुतसोमस्य तं रथम्
शुशुभे भरतश्रेष्ठो गिरिस्थ इव केसरी
अन्यत् कार्मुकमादाय सुषेणं समयोधयत्

M. N. Dutt: Riding then the car of Sutasoma, Nakula, that hero of Bharata's race, looked beautiful like a lion upon a mountain. Then taking up another bow, he fought with Sushena.

BORI CE: 09-009-043

तावुभौ शरवर्षाभ्यां समासाद्य परस्परम्
परस्परवधे यत्नं चक्रतुः सुमहारथौ

MN DUTT: 06-106-042

तावुभौ शरवर्षाभ्यां समासाद्य परस्परम्
परस्परवधे यत्नं चक्रतुः सुमहारथौ

M. N. Dutt: Those two great car-warriors, approaching each other and discharging arrows, tried to kill each other.

BORI CE: 09-009-044

सुषेणस्तु ततः क्रुद्धः पाण्डवं विशिखैस्त्रिभिः
सुतसोमं च विंशत्या बाह्वोरुरसि चार्पयत्

MN DUTT: 06-106-043

सुषेणस्तु ततः क्रुद्धः पाण्डवं विशिखैस्त्रिभिः
सुतसोमं तु विंशत्या बाह्वोरुरसि चार्पयत्

M. N. Dutt: Then Sushena, filled with rage, struck the son of Pandu with three arrows and Sutasoma with twenty in the arms and the chest.

BORI CE: 09-009-045

ततः क्रुद्धो महाराज नकुलः परवीरहा
शरैस्तस्य दिशः सर्वाश्छादयामास वीर्यवान्

MN DUTT: 06-106-044

ततः क्रुद्धो महाराज नकुलः परवीरहा
शरैस्तस्य दिशः सर्वाश्छादयामास वीर्यवान्

M. N. Dutt: At this the impetuous Nakula, O king, that slayer of hostile heroes, covered all the points of the compass with shafts.

BORI CE: 09-009-046

ततो गृहीत्वा तीक्ष्णाग्रमर्धचन्द्रं सुतेजनम्
स वेगयुक्तं चिक्षेप कर्णपुत्रस्य संयुगे

MN DUTT: 06-106-045

ततो गृहीत्वा तीक्ष्णाग्रमर्धचन्द्रं सुतेजनम्
सुवेगवन्तं चिक्षेप कर्णपुत्राय संयुगे

M. N. Dutt: Then taking up a sharp and powerful arrow having a semi-circular head, Nakula shot it with great force at Karna's son in that battle.

BORI CE: 09-009-047

तस्य तेन शिरः कायाज्जहार नृपसत्तम
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत्

MN DUTT: 06-106-046

तस्य तेन शिरः कायाजहार नृपसत्तम
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत्

M. N. Dutt: With that arrow, O best of kings, the son of Pandu cut off from Sushena's trunk his head before all the troops. That feat was highly wonderful.

BORI CE: 09-009-048

स हतः प्रापतद्राजन्नकुलेन महात्मना
नदीवेगादिवारुग्णस्तीरजः पादपो महान्

MN DUTT: 06-106-047

स हतः प्रापतद् राजन् नकुलेन महात्मना
नदीवेगादिवारुग्णस्तीरजः पादपो महान्

M. N. Dutt: Thus killed by the illustrious Nakula Karna's son drooped down like a tall tree on the bank of a river thrown down by the current of the river.

BORI CE: 09-009-049

कर्णपुत्रवधं दृष्ट्वा नकुलस्य च विक्रमम्
प्रदुद्राव भयात्सेना तावकी भरतर्षभ

MN DUTT: 06-106-048

कर्णपुत्रवधं दृष्ट्वा नकुलस्य च विक्रमम्
प्रदुद्राव भयात् सेना तावकी भरतर्षभ

M. N. Dutt: Seeing the destruction of Karna's son and the power of Nakula, your army, O best of Bharatas, fled away in fear.

BORI CE: 09-009-050

तां तु सेनां महाराज मद्रराजः प्रतापवान्
अपालयद्रणे शूरः सेनापतिररिंदमः

MN DUTT: 06-106-049

तां तु सेनां महाराज मद्रराजः प्रतापवान्
अपादयद् रणे शूरः सेनापतिररिंदमः

M. N. Dutt: Their General however, the brave and valiant king of the Madras, that repressor of foes, then protected, O king, those troops in battle.

BORI CE: 09-009-051

विभीस्तस्थौ महाराज व्यवस्थाप्य च वाहिनीम्
सिंहनादं भृशं कृत्वा धनुःशब्दं च दारुणम्

MN DUTT: 06-106-050

विभीस्तस्थौ महाराज व्यवस्थाप्य च वाहिनीम्
सिंहनादं भृशं कृत्वा धनुःशब्दं च दारुणम्

M. N. Dutt: Rallying his army, O king, Shalya stood fearlessly in battle sending forth leonine shouts and twanging his bow fiercely.

BORI CE: 09-009-052

तावकाः समरे राजन्रक्षिता दृढधन्वना
प्रत्युद्ययुररातींस्ते समन्ताद्विगतव्यथाः

MN DUTT: 06-106-051

तावकाः समरे राजन् रक्षिता दृढधन्वना
प्रत्युद्ययुश्च तांस्ते तु समन्ताद् विगतव्यथा:

M. N. Dutt: Then your soldiers O king, protected in battle by that firm bowman, cheerfully rushed against the enemy once more from all sides.

BORI CE: 09-009-053

मद्रराजं महेष्वासं परिवार्य समन्ततः
स्थिता राजन्महासेना योद्धुकामाः समन्ततः

MN DUTT: 06-106-052

मद्रराजं महेष्वासं परिवार्य समन्ततः
स्थिता राजन् महासेना योद्धुकामा समन्ततः

M. N. Dutt: Those great warriors, encircling that great bowmen, the king of the Madras, stood, O king, desirous of fighting on every side.

BORI CE: 09-009-054

सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ
युधिष्ठिरं पुरस्कृत्य ह्रीनिषेधमरिंदमम्

BORI CE: 09-009-055

परिवार्य रणे वीराः सिंहनादं प्रचक्रिरे
बाणशब्दरवांश्चोग्रान्क्ष्वेडांश्च विविधान्दधुः

MN DUTT: 06-106-053

सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ
युधिष्ठिरं पुरस्कृत्य ह्रीनिषेवमरिंदमम्
परिवार्य रणे वीराः सिंहनादं प्रचक्रिरे
बाणशङ्खरवांस्तीवान् श्वेडाश्च विविधा दधुः

M. N. Dutt: Then Satyaki and Bhimasena and those two Pandavas, the twin sons of Madri, placing that modest chastiser of foes, Yudhishthira, at their head and surrounding him on all sides in that battle, sent up leonine roars. And those heroes also caused a loud sound of the arrows and frequently sent up war-cries.

BORI CE: 09-009-056

तथैव तावकाः सर्वे मद्राधिपतिमञ्जसा
परिवार्य सुसंरब्धाः पुनर्युद्धमरोचयन्

MN DUTT: 06-106-054

तथैव तावकाः सर्वे मद्राधिपतिमञ्जसा
परिवार्य सुसंरब्धाः पुनयुद्धमरोचयन्

M. N. Dutt: Smingly, all your warriors, enraged, quickly encompassed the king of the Madras and stood there for battle.

BORI CE: 09-009-057

ततः प्रववृते युद्धं भीरूणां भयवर्धनम्
तावकानां परेषां च मृत्युं कृत्वा निवर्तनम्

MN DUTT: 06-106-055

ततः प्रववृते युद्ध भीरूणां भयवर्धनम्
तावकानां परेषां च मृत्युं कृत्वा निवर्तनम्

M. N. Dutt: Then took place on encounter filling the coward with fear, between your soldiers and the enemy, both of whom were bent upon meeting with death.

BORI CE: 09-009-058

यथा देवासुरं युद्धं पूर्वमासीद्विशां पते
अभीतानां तथा राजन्यमराष्ट्रविवर्धनम्

MN DUTT: 06-106-056

यथा देवासुरं युद्धं पूर्वमासीद् विशाम्पते
अभीतानां तथा राजन् यमराष्ट्रविवर्धनम्

M. N. Dutt: The battle between fearless combatants resembled, O king that between the gods and the Asuras in days of yore and increased the population of Yama's kingdom.

BORI CE: 09-009-059

ततः कपिध्वजो राजन्हत्वा संशप्तकान्रणे
अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः

MN DUTT: 06-106-057

ततः कपिध्वजो राजन् हत्वा संशप्तकान् रणे
अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः

M. N. Dutt: Then the ape-emblemed son of Pandu, O king, having killed the Samsaptakas in battle, rushed against the Kauravas.

BORI CE: 09-009-060

तथैव पाण्डवाः शेषा धृष्टद्युम्नपुरोगमाः
अभ्यधावन्त तां सेनां विसृजन्तः शिताञ्शरान्

MN DUTT: 06-106-058

तथैव पाण्डवाः सर्वे धृष्टद्युम्नपरोगमा:
अभ्यधावन्त तां सेनां विसृजन्तः शिताशरान्

M. N. Dutt: Smiling, all the Pandavas, headed by Dhrishtadyumna, proceeded against the same detachment discharging keen arrows.

BORI CE: 09-009-061

पाण्डवैरवकीर्णानां संमोहः समजायत
न च जज्ञुरनीकानि दिशो वा प्रदिशस्तथा

MN DUTT: 06-106-059

पाण्डवैरवकीर्णानां सम्मोहः समजायत
न च जजुस्त्वनीकानि दिशो वा विदिशस्तथा

M. N. Dutt: Overpowered by the Pandavas, the Kaurava army were stupefied. Indeed, those divisions then could not distinguish the cardinal and the minor points of the compass.

BORI CE: 09-009-062

आपूर्यमाणा निशितैः शरैः पाण्डवचोदितैः
हतप्रवीरा विध्वस्ता कीर्यमाणा समन्ततः
कौरव्यवध्यत चमूः पाण्डुपुत्रैर्महारथैः

MN DUTT: 06-106-060

आपूर्यमाणा निशितैः शरैः पाण्डवचोदितैः
हतप्रवीरा विध्वस्ता वार्यमाणा समन्ततः
कौरव्यवध्यत चमूः पाण्डुपुत्रैर्महारथैः

M. N. Dutt: Covered with keen arrows shot by the Pandavas, the Kaurava ariny, deprived of its foremost warriors, were routed on all sides. Indeed, O Kauravya, your army were killed by the mighty car-warriors of the Pandavas.

BORI CE: 09-009-063

तथैव पाण्डवी सेना शरै राजन्समन्ततः
रणेऽहन्यत पुत्रैस्ते शतशोऽथ सहस्रशः

MN DUTT: 06-106-061

तथैव पाण्डवं सैन्यं शरै राजन् समन्ततः
रणेऽहन्यत पुत्रैस्ते शतशोऽथ सहस्रशः

M. N. Dutt: Similarly, the Pandava army, O king, were killed in hundreds and thousands in that battle by your sons on every side with their arrows.

BORI CE: 09-009-064

ते सेने भृशसंतप्ते वध्यमाने परस्परम्
व्याकुले समपद्येतां वर्षासु सरिताविव

MN DUTT: 06-106-062

ते सेने भृशसंतप्ते वध्यमाने परस्परम्
व्याकुले समपद्येतां वर्षासु सरिताविव

M. N. Dutt: While the two armies, in their excitement, were thus killing each other, they became much agitated like two streams in the rains.

BORI CE: 09-009-065

आविवेश ततस्तीव्रं तावकानां महद्भयम्
पाण्डवानां च राजेन्द्र तथाभूते महाहवे

MN DUTT: 06-106-063

आविवेश ततस्तीव्र तावकानां महद् भयम्
पाण्डवानां च राजेन्द्र तथाभूते महाहवे

M. N. Dutt: During the onset of that dreadful fight, O king, a great fear possessed your warriors as also those of the Pandavas.

Home | About | Back to Book 09 Contents | ← Chapter 8 | Chapter 10 →