Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 011

BORI CE: 09-011-001

संजय उवाच
पतितं प्रेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम्
आदाय तरसा राजंस्तस्थौ गिरिरिवाचलः

MN DUTT: 06-108-001

संजय उवाच पतितं प्रेक्ष्य यन्तारं शल्य: सर्वायसी गदाम्
आदाय तरसा राजंस्तस्थौ गिरिरिवाचलः

M. N. Dutt: Sanjaya said Seeing his charioteer fallen, Shalya, O king, quickly took up his mace made entirely of iron and stood firm as a hill.

BORI CE: 09-011-002

तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम्
सशृङ्गमिव कैलासं सवज्रमिव वासवम्

BORI CE: 09-011-003

सशूलमिव हर्यक्षं वने मत्तमिव द्विपम्
जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम्

MN DUTT: 06-108-002

तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम्
सशृङ्गमिव कैलासं सवज्रमिव वासवम्
सशूलमिव हर्यक्षं वने मत्तमिव द्विपम्
जवेनाभ्यपतद् भीम: प्रगृह्य महतीं गदाम्

M. N. Dutt: Bhima, however, armed with his mighty mace, rushed impetuously towards Shalya who shone like the blazing Yuga fire or the Destroyer armed with the noose or the Kailasa mountain with his summit or Vasava with this thunder or Mahadeva with his thunder or Mahadeva with his trident or an infuriate elephant in the forest.

BORI CE: 09-011-004

ततः शङ्खप्रणादश्च तूर्याणां च सहस्रशः
सिंहनादश्च संजज्ञे शूराणां हर्षवर्धनः

MN DUTT: 06-108-003

ततः शङ्खप्रणादश्च तूर्याणां च सहस्रशः
सिंहनादश्च संजज्ञे शूराणां हर्षवर्धनः

M. N. Dutt: At that time there arose the sound of thousands of conchs and trumpets and loud leonine roars increasing the joy of horses.

BORI CE: 09-011-005

प्रेक्षन्तः सर्वतस्तौ हि योधा योधमहाद्विपौ
तावकाश्च परे चैव साधु साध्वित्यथाब्रुवन्

MN DUTT: 06-108-004

प्रेक्षन्तः सर्वतस्तौ हि योधा योधमहाद्विपौ
तावकाश्चापरे चैव साधु साध्वित्यपूजयन्

M. N. Dutt: The warriors of both armies, looking at those two foremost of heroes from every side, lauded them both, saying-well done! well done.

BORI CE: 09-011-006

न हि मद्राधिपादन्यो रामाद्वा यदुनन्दनात्
सोढुमुत्सहते वेगं भीमसेनस्य संयुगे

MN DUTT: 06-108-005

न हि मद्राधिपादन्यो रामाद् वा यदुनन्दनात्
सोढुमुत्सहते वेगं भीमसेनस्य संयुगे

M. N. Dutt: Except the ruler of the Madras or Rama, that delighter of the Yadus, there is none else that can venture to stand the impetuosity of Bhima in battle.

BORI CE: 09-011-007

तथा मद्राधिपस्यापि गदावेगं महात्मनः
सोढुमुत्सहते नान्यो योधो युधि वृकोदरात्

MN DUTT: 06-108-006

तथा मद्राधिरपस्यापि गदावेगं महात्मनः
सोढुमुत्सहते नान्यो योधो युधि वृकोदरात्

M. N. Dutt: Similarly except Bhima there is no other warriors that can venture to stand the force of the mace of the illustrious king of the Madras in battle.

BORI CE: 09-011-008

तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः
आवल्गितौ गदाहस्तौ मद्रराजवृकोदरौ

MN DUTT: 06-108-007

तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः
आवर्तितौ गदाहस्तौ मद्रराजवृकोदरौ

M. N. Dutt: Those two varriors Vrikodara and the king of the Madras, roaring the bulls, moved about in circles, frequently leaping up in the air.

BORI CE: 09-011-009

मण्डलावर्तमार्गेषु गदाविहरणेषु च
निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः

MN DUTT: 06-108-008

मण्डलावर्तमार्गेषु गदाविहरणेषु च
निर्विशेषमभूद् युद्धं तयोः पुरुषिसंहयोः

M. N. Dutt: In that encounter between those two best of men, no difference was perceptible between them either in their movement or in the manner of their holding the mace.

BORI CE: 09-011-010

तप्तहेममयैः शुभ्रैर्बभूव भयवर्धनी
अग्निज्वालैरिवाविद्धा पट्टैः शल्यस्य सा गदा

MN DUTT: 06-108-009

तप्तहेममयैः शुभैर्बभूव भयवर्धिनी
अग्निज्वालैरिवाबद्धा पट्टैः शल्यस्य सा गदा

M. N. Dutt: The mace of Shalya, coated with a shining cloth of gold that looked like a sheet of fire, made the on-lookers afraid.

BORI CE: 09-011-011

तथैव चरतो मार्गान्मण्डलेषु महात्मनः
विद्युदभ्रप्रतीकाशा भीमस्य शुशुभे गदा

MN DUTT: 06-108-010

तथैव चरतो मार्गन् मण्डलेषु महात्मनः
विद्युदभ्रप्रतीकाशा भीमस्य शुशुभे गदा

M. N. Dutt: The mace of the great Bhima, as he moved about in circles, looked like lighting in the midst of the clouds.

BORI CE: 09-011-012

ताडिता मद्रराजेन भीमस्य गदया गदा
दीप्यमानेव वै राजन्ससृजे पावकार्चिषः

MN DUTT: 06-108-011

ताडिता मद्रराजेन भीमस्य गदया गदा
दह्यमानेव खे राजन् साऽसृजत् पावकार्चिषः

M. N. Dutt: Struck by the king of Madras with his mace, the mace of Bhima, O king, sent forth scintillations of fire in the sky which was as if on fire.

BORI CE: 09-011-013

तथा भीमेन शल्यस्य ताडिता गदया गदा
अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत्

MN DUTT: 06-108-012

तथा भीमेन शल्यस्य ताडिता गदया गदा
अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत्

M. N. Dutt: Similarly struck by Bhima with his mace, the mace of Shalya produced a shower of burning coals.

BORI CE: 09-011-014

दन्तैरिव महानागौ शृङ्गैरिव महर्षभौ
तोत्त्रैरिव तदान्योन्यं गदाग्राभ्यां निजघ्नतुः

MN DUTT: 06-108-013

दन्तैरिव महानागौ शृङ्गैरिव महर्षभौ
तौत्रैरिव तदान्योन्यं गदाग्राभ्यां निजघ्नतुः

M. N. Dutt: Like two huge elephants striking each other with their tusks or two huge bulls striking each other with their horns, those two heroes began to strike each other with their maces, like a pair of heroes striking each other with iron clubs.

BORI CE: 09-011-015

तौ गदानिहतैर्गात्रैः क्षणेन रुधिरोक्षितौ
प्रेक्षणीयतरावास्तां पुष्पिताविव किंशुकौ

MN DUTT: 06-108-014

तौ गदाभिहतैर्गात्रैः क्षणेन रुधिरोक्षितौ
प्रेक्षणीयतरावास्तां पुष्पिताविव किंशुकौ

M. N. Dutt: On being struck with each other's mace, they soon became bathed in blood and looked more beautiful like two blossoming Kinshukas.

BORI CE: 09-011-016

गदया मद्रराजेन सव्यदक्षिणमाहतः
भीमसेनो महाबाहुर्न चचालाचलो यथा

MN DUTT: 06-108-015

गदया मद्रराजस्य सव्यदक्षिणमाहतः
भीमसेनो महाबाहुन् चचालाचलो तथा

M. N. Dutt: Struck by the king of the Madras on both his left and right, the mighty-armed Bhimasena stood firın like a mountain.

BORI CE: 09-011-017

तथा भीमगदावेगैस्ताड्यमानो मुहुर्मुहुः
शल्यो न विव्यथे राजन्दन्तिनेवाहतो गिरिः

MN DUTT: 06-108-016

तथा भीमगदावैगैस्ताड्यमानो मुहुर्मुहुः
शल्यो न विव्यथे राजन् दन्तिनेव महागिरिः

M. N. Dutt: Similarly, though struck again and again with Bhima's mace, Shalya, O king, moved not like a mountain struck by an elephant with his tusks.

BORI CE: 09-011-018

शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः
गदानिपातसंह्रादो वज्रयोरिव निस्वनः

MN DUTT: 06-108-017

शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः
गदानिपातसंहादो वज्रयोरिव नि:स्वनः

M. N. Dutt: The sound caused by the strokes of the maces of those two best of men was heard on all sides like peals of thunder.

BORI CE: 09-011-019

निवृत्य तु महावीर्यौ समुच्छ्रितगदावुभौ
पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः

MN DUTT: 06-108-018

निवृत्य तु महावीर्यो समुच्छ्रितमहागदौ
पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः

M. N. Dutt: Having stopped for a moment those two energetic warriors once more, with uplifted maces, closed each other.

BORI CE: 09-011-020

अथाभ्येत्य पदान्यष्टौ संनिपातोऽभवत्तयोः
उद्यम्य लोहदण्डाभ्यामतिमानुषकर्मणोः

MN DUTT: 06-108-019

अथाभ्येत्य पदान्यष्टौ संनिपातोऽभवत् तयोः
उद्यम्य लोहदण्डाभ्यामतिमानुषकर्मणोः

M. N. Dutt: Again an encounter took place between those two warriors of superhuman power, each having advanced towards the other by eight steps and each, striking the other with his uplifted iron club.

BORI CE: 09-011-021

प्रार्थयानौ तदान्योऽन्यं मण्डलानि विचेरतुः
क्रियाविशेषं कृतिनौ दर्शयामासतुस्तदा

MN DUTT: 06-108-020

पोथयन्तौ तदान्योन्यं मण्डलानि विचेरतुः
क्रियाविशेषं कृतिनौ दर्शयामासतुस्तदा

M. N. Dutt: Then desiring to reach each other, they once more moved about in circles. Both the expert warriors began to display their superiority of skill.

BORI CE: 09-011-022

अथोद्यम्य गदे घोरे सशृङ्गाविव पर्वतौ
तावाजघ्नतुरन्योन्यं यथा भूमिचलेऽचलौ

MN DUTT: 06-108-021

अथोद्यम्य गदे घोरे सशृङ्गाविव पर्वतौ
तावाजघ्नतुरन्योन्यं मण्डलानि विचेरतुः
क्रियाविशेषकृतिनौ रणभूमितलेऽचलौ

M. N. Dutt: Uplifting their terrible weapons, they again strucks each other like mountains striking each other with their summits at the time of an earthquake.

BORI CE: 09-011-023

तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ
युगपत्पेततुर्वीरावुभाविन्द्रध्वजाविव

MN DUTT: 06-108-022

तौ परस्परसंरम्भाद् गदाभ्यां सुभृशसातौ
युगपत् पेततुर्वीरावुभाविन्द्राध्वजाविव

M. N. Dutt: Struck heavily with each other's mace, both of them dropped down simultaneously like a couple of poles set up for Indra's worship.

BORI CE: 09-011-024

उभयोः सेनयोर्वीरास्तदा हाहाकृतोऽभवन्
भृशं मर्मण्यभिहतावुभावास्तां सुविह्वलौ

MN DUTT: 06-108-023

उभयोः सेनयोर्वीरास्तदा हाहाकृतोऽभवन्
भृशं मर्माण्यभिहताबुभावास्तां सुविह्वलौ

M. N. Dutt: Threat the brave warriors of both armies, cried Oh and Alas. Cut to the quick, both of them had become exceedingly agitated.

BORI CE: 09-011-025

ततः सगदमारोप्य मद्राणामृषभं रथे
अपोवाह कृपः शल्यं तूर्णमायोधनादपि

MN DUTT: 06-108-024

ततः स्वरथमारोप्य मद्राणामृषभं रणे
अपोवाह कृपः शल्यं तूर्णमायोधनादथ

M. N. Dutt: Then the powerful Kripa, taking up Shalya, that king of the Madras, on his own car, quickly took him away from the battle field.

BORI CE: 09-011-026

क्षीबवद्विह्वलत्वात्तु निमेषात्पुनरुत्थितः
भीमसेनो गदापाणिः समाह्वयत मद्रपम्

MN DUTT: 06-108-025

क्षीणवद् विह्वलत्वात् तु निमेषात् पुनरुत्थितः
भीमसेनो गदापाणि: समाह्वयत मद्रपम्

M. N. Dutt: Bhimasena, rising up, however, within the twinkling of an eye and still reeling as if drunk, challenged, with an uplifted mace, the king of the Madras.

BORI CE: 09-011-027

ततस्तु तावकाः शूरा नानाशस्त्रसमायुताः
नानावादित्रशब्देन पाण्डुसेनामयोधयन्

MN DUTT: 06-108-026

ततस्तु तावकाः शूरा नानाशस्त्रसमायुताः
नानावादित्रशब्देन पाण्डुसेनामयोधयन्

M. N. Dutt: Then your warriors, armed with various weapons, fought with the Pandavas, causing the blowing and beating of various musical instruments.

BORI CE: 09-011-028

भुजावुच्छ्रित्य शस्त्रं च शब्देन महता ततः
अभ्यद्रवन्महाराज दुर्योधनपुरोगमाः

MN DUTT: 06-108-027

भुजावुच्छ्रित्य शस्त्रं च शब्देन महता ततः
अभ्यद्रवन् महाराज दुर्योधनपुरोगमाः

M. N. Dutt: Raising up arms, taking weapons and making a loud noise, O king, your warriors, led by Duryodhana, rushed against the army of the Pandavas.

BORI CE: 09-011-029

तदनीकमभिप्रेक्ष्य ततस्ते पाण्डुनन्दनाः
प्रययुः सिंहनादेन दुर्योधनवधेप्सया

MN DUTT: 06-108-028

तदनीकमभिप्रेक्ष्य ततस्ते पाण्डुनन्दनाः
प्रययुः सिंहनादेन दुर्योधनपुरोगमान्

M. N. Dutt: Beholding the Kauravas the sons of Pandu, sending up leonine shouts, rushed against those Warriors led by Duryodhana.

BORI CE: 09-011-030

तेषामापततां तूर्णं पुत्रस्ते भरतर्षभ
प्रासेन चेकितानं वै विव्याध हृदये भृशम्

MN DUTT: 06-108-029

तेषामापततां तूर्णं पुत्रस्ते भरतर्षभ
प्रासेन चेकितानं वै विव्याध हृदयं भृशम्

M. N. Dutt: Then your son, O foremost of Bharatas, aiming at Chekitana amongst them, cut him deeply with a lance in the chest.

BORI CE: 09-011-031

स पपात रथोपस्थे तव पुत्रेण ताडितः
रुधिरौघपरिक्लिन्नः प्रविश्य विपुलं तमः

MN DUTT: 06-108-030

स पपात रथोपस्थे तव पुत्रेण ताडितः
रुधिरौघपरिस्किन्नः प्रविश्य विपुलं तमः

M. N. Dutt: Thus struck by our son, Chekitana dropped in a faint down on his car, bathed in blood.

BORI CE: 09-011-032

चेकितानं हतं दृष्ट्वा पाण्डवानां महारथाः
प्रसक्तमभ्यवर्षन्त शरवर्षाणि भागशः

MN DUTT: 06-108-031

चेकितान् हतं दृष्ट्वा पाण्डवेया महारथाः
असक्तमभ्यवर्षन्त शरवर्षाणि भागशः

M. N. Dutt: Seeing Chekitana slain, the great carwarriors among the Pandavas continually showered arrows (upon the Kauravas).

BORI CE: 09-011-033

तावकानामनीकेषु पाण्डवा जितकाशिनः
व्यचरन्त महाराज प्रेक्षणीयाः समन्ततः

MN DUTT: 06-108-032

तावकानामनीकेषु पाण्डवा जितकाशिनः
व्यचरन्त महाराज प्रेक्षणीयाः समन्ततः

M. N. Dutt: Indeed, the Pandavas, filled with the desire of victory, O king, moved about on all sides amongst your soldiers.

BORI CE: 09-011-034

कृपश्च कृतवर्मा च सौबलश्च महाबलः
अयोधयन्धर्मराजं मद्रराजपुरस्कृताः

MN DUTT: 06-108-033

कृपश्च कृतवर्मा च सौबलश्च महारथः
अयोधयन् धर्मराजं मद्रराजपुरस्कृताः

M. N. Dutt: Kripa and Kritavarman and the powerful son of Subala, placing the king of the Madras before them, fought with king Yudhishthira.

BORI CE: 09-011-035

भारद्वाजस्य हन्तारं भूरिवीर्यपराक्रमम्
दुर्योधनो महाराज धृष्टद्युम्नमयोधयत्

MN DUTT: 06-108-034

भारद्वाजस्य हन्तारं भूरिवीर्यपराक्रमम्
दुर्योधनो महाराज धृष्टद्युम्नमयोधयत्

M. N. Dutt: Duryodhana, O king, fought with heroic and powerful Dhrishtadyumna, the slayer of Bharadvaja's son.

BORI CE: 09-011-036

त्रिसाहस्रा रथा राजंस्तव पुत्रेण चोदिताः
अयोधयन्त विजयं द्रोणपुत्रपुरस्कृताः

MN DUTT: 06-108-035

त्रिंसाहस्रास्तथा राजंस्तव पुत्रेण चोदिताः
अयोधयन्त विजयं द्रोणपुत्रपुरस्कृताः

M. N. Dutt: Three thousand cars, O king, dispatched by your son and headed by Drona's son, fought with Vijaya.

BORI CE: 09-011-037

विजये धृतसंकल्पाः समभित्यक्तजीविताः
प्राविशंस्तावका राजन्हंसा इव महत्सरः

MN DUTT: 06-108-036

विजये धृतसंकल्पाः समरे त्यक्तजीविताः
प्राविशंस्तावका राजन् हंसा इव महत् सरः

M. N. Dutt: All those warriors, O king, were bent upon winning victory even at the sacrifice of their lives. Indeed, O king, your warriors entered into the midst of the Pandava army like swans into a large lake.

BORI CE: 09-011-038

ततो युद्धमभूद्घोरं परस्परवधैषिणाम्
अन्योन्यवधसंयुक्तमन्योन्यप्रीतिवर्धनम्

MN DUTT: 06-108-037

ततो युद्धमभूद् घोरं परस्परवधैषिणाम्
अन्योन्यवधसंयुक्तमन्योन्यप्रीतिवर्धनम्

M. N. Dutt: A fierce encounter then took place between the Kurus and the Pandavas, the combatants being worked up with the desire of killing one another and deriving great pleasure from giving and receiving blows.

BORI CE: 09-011-039

तस्मिन्प्रवृत्ते संग्रामे राजन्वीरवरक्षये
अनिलेनेरितं घोरमुत्तस्थौ पार्थिवं रजः

MN DUTT: 06-108-038

तस्मिन् प्रवृत्ते संग्रामे राजन् वीरवरक्षये
अनिलेनेरितं घोरमुक्तस्थौ पार्थिवं रजः

M. N. Dutt: During the progress, O king, of that battle in which great heroes were killed a terrible dust was raised by the wind.

BORI CE: 09-011-040

श्रवणान्नामधेयानां पाण्डवानां च कीर्तनात्
परस्परं विजानीमो ये चायुध्यन्नभीतवत्

MN DUTT: 06-108-039

श्रवणान्नामधेयानां पाण्डवानां च कीर्तनात्
परस्परं विजानीमो यदयुद्ध्यन्नभीतवत्

M. N. Dutt: From only the names we heard of the Pandava warriors) that were uttered during that battle and from those of the Kuru warriors) that were uttered by the Pandavas, we knew the heroes that fought with one another fearlessly.

BORI CE: 09-011-041

तद्रजः पुरुषव्याघ्र शोणितेन प्रशामितम्
दिशश्च विमला जज्ञुस्तस्मिन्रजसि शामिते

MN DUTT: 06-108-040

तद्रजः पुरुषव्याघ्र शोणितेन प्रशामितम्
दिशश्च विमला जातास्तस्मिंस्तमसि नाशिते

M. N. Dutt: That dust, however, O foremost of men, was soon dispelled by the blood that was shed and all the points of the horizon became once more clear.

BORI CE: 09-011-042

तथा प्रवृत्ते संग्रामे घोररूपे भयानके
तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः

MN DUTT: 06-108-041

तथा प्रवृत्ते संग्रामे घोररूपे भयानके
तावकानां परेषां च नासीत् कश्चित् पराङ्मुखः

M. N. Dutt: Indeed, during that terrible and awful battle, no one, among either your warriors or those of the foc, took to his heels.

BORI CE: 09-011-043

ब्रह्मलोकपरा भूत्वा प्रार्थयन्तो जयं युधि
सुयुद्धेन पराक्रान्ता नराः स्वर्गमभीप्सवः

MN DUTT: 06-108-042

ब्रह्मलोकपरा भूत्वा प्रार्थयन्तो जयं युधि
सुयुद्धेन पराक्रान्ता नराः स्वर्गमभीप्स्वः

M. N. Dutt: Desirous of going to the regions of Brahman and longing for victory by fair fight, the warriors displayed their prowess worked up with the hope of heaven.

BORI CE: 09-011-044

भर्तृपिण्डविमोक्षार्थं भर्तृकार्यविनिश्चिताः
स्वर्गसंसक्तमनसो योधा युयुधिरे तदा

MN DUTT: 06-108-043

भर्तृपिण्डविमोक्षार्थं भर्तृकार्यविनिश्चिताः
स्वर्गसंसक्तमनसो योधा युयुधिरे तदा

M. N. Dutt: For paying off the debt they owed to their masters on account of the maintenance received or bent upon achieving the objects of their friends and allies, the warriors, desirous of going to heaven, fought with one another.

BORI CE: 09-011-045

नानारूपाणि शस्त्राणि विसृजन्तो महारथाः
अन्योन्यमभिगर्जन्तः प्रहरन्तः परस्परम्

MN DUTT: 06-108-044

नानारूपाणि शस्त्राणि विसृजन्तो महारथाः
अन्योन्यमभिगर्जन्तः प्रहरन्तः परस्परम्

M. N. Dutt: Discharging various weapons, great carwarriors roared at the struck one another.

BORI CE: 09-011-046

हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत
इति स्म वाचः श्रूयन्ते तव तेषां च वै बले

MN DUTT: 06-108-045

हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत
इति स्म वाचः श्रूयन्ते तव तेषां च वै बले

M. N. Dutt: Slay, seize, strike, cut off-these were the words that were heard in that battle, ultered by your people and those of the enemy.

BORI CE: 09-011-047

ततः शल्यो महाराज धर्मराजं युधिष्ठिरम्
विव्याध निशितैर्बाणैर्हन्तुकामो महारथम्

MN DUTT: 06-108-046

ततः शल्यो महाराज धर्मपुत्रं युधिष्ठिरम्
विव्याध निशितैर्बाणैर्हन्तुकामो महारथम्

M. N. Dutt: Then Shalya, O king, desirous of killing him, struck king Yudhishthira, a mighty carwarrior, with many sharp arrows.

BORI CE: 09-011-048

तस्य पार्थो महाराज नाराचान्वै चतुर्दश
मर्माण्युद्दिश्य मर्मज्ञो निचखान हसन्निव

MN DUTT: 06-108-047

तस्य पार्थो महाराज नाराचान् वै चतुर्दश
मर्माण्युद्दिश्य मर्मज्ञो निचखान हसन्निव

M. N. Dutt: Acquainted with the vital parts of the body, the son of Pritha, however, O king, struck the king of the Madras with fourteen cloth-yard shafts, aiming at the latter's vital parts.

BORI CE: 09-011-049

तं वार्य पाण्डवं बाणैर्हन्तुकामो महायशाः
विव्याध समरे क्रुद्धो बहुभिः कङ्कपत्रिभिः

MN DUTT: 06-108-048

आवार्य पाण्डवं बाणैर्हन्तुकामो महाबलः
विव्याध समरे क्रुद्धो बहुभिः कङ्कपत्रिभिः

M. N. Dutt: Resisting the son of Pandu with his arrows the illustrious Shalya, filled with ire and desirous of killing his antagonist, struck hiin in that battle with innumerable Kanka-feathered arrows.

BORI CE: 09-011-050

अथ भूयो महाराज शरेण नतपर्वणा
युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः

MN DUTT: 06-108-049

अथ भूयो महाराज शरेणानतपर्वणा
युधिष्ठिरं समाजम्ने सर्वसैन्यस्य पश्यतः

M. N. Dutt: Again, O king, he struck Yudhishthura with a straight shaft in the very presences of all the troops.

BORI CE: 09-011-051

धर्मराजोऽपि संक्रुद्धो मद्रराजं महायशाः
विव्याध निशितैर्बाणैः कङ्कबर्हिणवाजितैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-108-050

विव्याध निशितैर्बाणैः कङ्कबर्हिणवाजितैः
धर्मराजोऽपि संक्रुद्धो मद्रराजं महायशाः

M. N. Dutt: King Yudhishthira, possessed of great renown and filled with range, cut the ruler of the Madras with many keen Kanka and peacock feathered arrows.

BORI CE: 09-011-052

चन्द्रसेनं च सप्तत्या सूतं च नवभिः शरैः
द्रुमसेनं चतुःषष्ट्या निजघान महारथः

MN DUTT: 06-108-051

चन्द्रसेनं च सप्तात्या सूतं च नवभिः शरैः
द्रुमसेनं चतुःषष्ट्या निजघान महारथः

M. N. Dutt: That nighty car-warrior then pierced Chandrasena with seventy arrows and Shalya's driver with nine and Drumasena with sixty four.

BORI CE: 09-011-053

चक्ररक्षे हते शल्यः पाण्डवेन महात्मना
निजघान ततो राजंश्चेदीन्वै पञ्चविंशतिम्

MN DUTT: 06-108-052

चक्ररथे हते शल्यः पाण्डवेन महात्मना
निजघान ततो राजश्चेदीन् वै पञ्चविंशतिम्

M. N. Dutt: When the two protectors of his car-wheels were (thus) killed by the great son of Pandu, Shalya, O king, slew twenty five warriors among the Chedis.

BORI CE: 09-011-054

सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः
माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः

MN DUTT: 06-108-053

सात्यकिं पञ्चविशत्या भीमसेनं च पञ्चभिः
माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः

M. N. Dutt: And he struck Satyaki with twenty five keen arrows and Bhimasena with seven and the two sons of Madri with a hundred, in the battle.

BORI CE: 09-011-055

एवं विचरतस्तस्य संग्रामे राजसत्तम
संप्रेषयच्छितान्पार्थः शरानाशीविषोपमान्

MN DUTT: 06-108-054

एवं विचरतस्तस्य संग्रामे राजसत्तम
सम्प्रेषयच्छितान् पार्थः शरानाशीविषोपमान्

M. N. Dutt: While Shalya was thus fighting in that battle, that best of kings, the son of Pritha, shot at him many arrows that resembled snakes of virulent poison.

BORI CE: 09-011-056

ध्वजाग्रं चास्य समरे कुन्तीपुत्रो युधिष्ठिरः
प्रमुखे वर्तमानस्य भल्लेनापहरद्रथात्

MN DUTT: 06-108-055

ध्वजाग्रं चास्य समरे कुन्तीपुत्रो युधिष्ठिरः
प्रमुखे वर्तमानस्य भल्लेनापाहरद् रथात्

M. N. Dutt: With a broad-headed arrow, Yudhishthira, the son of Kunti, then cut off from his car the standard of his antagonist as the latter stood before him.

BORI CE: 09-011-057

पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना
निपतन्तमपश्याम गिरिशृङ्गमिवाहतम्

MN DUTT: 06-108-056

पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना
निपतन्तमपश्याम गिरिशृङ्गमिवाहतम्

M. N. Dutt: We saw the standard of Shalya, which was thus cut off by the son of Pandu in that great battle, drop down like a mountain summit.

BORI CE: 09-011-058

ध्वजं निपतितं दृष्ट्वा पाण्डवं च व्यवस्थितम्
संक्रुद्धो मद्रराजोऽभूच्छरवर्षं मुमोच ह

MN DUTT: 06-108-057

ध्वजं निपतितं दृष्ट्वा पाण्डवं च व्यवस्थितम्
संक्रुद्धो मद्रराजोऽभूच्छरवर्षं मुमोच ह

M. N. Dutt: Seeing his standard fallen and observing the son of Pandu standing before him, the king of the Madras, worked up with range, shot a number of shafts.

BORI CE: 09-011-059

शल्यः सायकवर्षेण पर्जन्य इव वृष्टिमान्
अभ्यवर्षदमेयात्मा क्षत्रियं क्षत्रियर्षभः

MN DUTT: 06-108-058

शल्य: सायकवर्षेण पर्जन्य इव वृष्टिमान्
अभ्यवर्षदमेयात्मा क्षत्रियान् क्षत्रियर्षभः

M. N. Dutt: That foremost of Kshatriyas, viz., Shalya of great energy poured over the Kshatriyas in that battle dense. showers of arrows like Indra pouring torrents of rain.

BORI CE: 09-011-060

सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ
एकैकं पञ्चभिर्विद्ध्वा युधिष्ठिरमपीडयत्

MN DUTT: 06-108-059

सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ
एकैकं पञ्चभिर्विध्वा युधिष्ठिरमपीडयत्

M. N. Dutt: Piercing Satyaki and Bhimasena and the twin sons of Madri by Pandu, each with five arrows, he assailed Yudhishthira greatly.

BORI CE: 09-011-061

ततो बाणमयं जालं विततं पाण्डवोरसि
अपश्याम महाराज मेघजालमिवोद्गतम्

MN DUTT: 06-108-060

ततो बाणमयं जालं विततं पाण्डवोरसि
अपश्याम महाराज मेघजालमिवोद्गतम्

M. N. Dutt: We then, O king, beheld a net of arrows spread before the chest of Pandu's son like a mass of risen clouds.

BORI CE: 09-011-062

तस्य शल्यो रणे क्रुद्धो बाणैः संनतपर्वभिः
दिशः प्रच्छादयामास प्रदिशश्च महारथः

MN DUTT: 06-108-061

तस्य शल्यो रणे क्रुद्धः शरैः संनतपर्वभिः
दिशः संछादयामास प्रदिशश्च महारथः

M. N. Dutt: The great car-warrior Shalya, in that battle, filled with rage, covered Yudhishthira with straight shafts.

BORI CE: 09-011-063

ततो युधिष्ठिरो राजा बाणजालेन पीडितः
बभूव हृतविक्रान्तो जम्भो वृत्रहणा यथा

MN DUTT: 06-108-062

ततो युधिष्ठिरो राजा बाणजालेन पीडितः
बभूवाद्भुतविक्रान्तो जम्भो वृत्रहणा यथा

M. N. Dutt: At this, king Yudhishthira, afflicted with those arrows, felt himself deprived of his prowess, even as the Asura Jambha had become before the killer of Vritra.

Home | About | Back to Book 09 Contents | ← Chapter 10 | Chapter 12 →