Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 012

BORI CE: 09-012-001

संजय उवाच
पीडिते धर्मराजे तु मद्रराजेन मारिष
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ
परिवार्य रथैः शल्यं पीडयामासुराहवे

MN DUTT: 06-109-001

संजय उवाच पीडिते धर्मराजे तु मद्रराजेन मारिष
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ

M. N. Dutt: Sanjaya said When king Yudhishthira was thus assailed by the king of the Madras, Satyaki and Bhimasena and the two sons of Madri by Pandu, encircling Shalya with their cars, began to assail him in that battle.

BORI CE: 09-012-002

तमेकं बहुभिर्दृष्ट्वा पीड्यमानं महारथैः
साधुवादो महाञ्जज्ञे सिद्धाश्चासन्प्रहर्षिताः
आश्चर्यमित्यभाषन्त मुनयश्चापि संगताः

MN DUTT: 06-109-002

परिवार्य रथैः शल्यं पीडयामासुराहवे
तमेकं बहुभिर्दृष्ट्वा पीड्यमानं महारथैः
साधुवादो महाञ्जज्ञे सिद्धाश्चासन् प्रहर्षिताः
आश्चर्यमित्यभाषन्त मुनयश्चापि सङ्गताः

M. N. Dutt: Beholding the helpless Shalya thus assailed by those great car-warriors loud sounds of applause were hcard and the Siddhas became filled with delight. The ascetics, assembled together, declared it wonderful.

BORI CE: 09-012-003

भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे
एकेन विद्ध्वा बाणेन पुनर्विव्याध सप्तभिः

MN DUTT: 06-109-003

भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे
एकेन विद्ध्वा बाणेन पुनर्विव्याध सप्तभिः

M. N. Dutt: Then Bhimasena in that battle, having cut Shalya who had become irresistible with one arrow, next struck him with seven.

BORI CE: 09-012-004

सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सया
मद्रेश्वरमवाकीर्य सिंहनादमथानदत्

MN DUTT: 06-109-004

सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सया
मद्रेश्वरमवाकीर्य सिंहनादमथानदत्

M. N. Dutt: Satyaki, desirous of rescuing the son of Dharma, strucks Shalya with a hundred arrows and uttered a loud leonine roar.

BORI CE: 09-012-005

नकुलः पञ्चभिश्चैनं सहदेवश्च सप्तभिः
विद्ध्वा तं तु ततस्तूर्णं पुनर्विव्याध सप्तभिः

MN DUTT: 06-109-005

नकुलः पञ्चभिश्चैनं सहदेवश्च पञ्चभिः
विद्ध्वा तं तु पुनस्तूर्णं ततो विव्याध सप्तभिः

M. N. Dutt: Nakula struck him with five arrows and Sahadeva with seven; the latter then once more struck him with as many.

BORI CE: 09-012-006

स तु शूरो रणे यत्तः पीडितस्तैर्महारथैः
विकृष्य कार्मुकं घोरं वेगघ्नं भारसाधनम्

BORI CE: 09-012-007

सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष
भीमसेनं त्रिसप्तत्या नकुलं सप्तभिस्तथा

MN DUTT: 06-109-006

स तु शूरो रणे यत्तः पीडितस्तैर्महारथैः
विकृत्य कार्मुकं घोरं वेगनं भारसाधनम्
सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष
भीमसेनं तु सप्तत्या नुकलं सप्तभिस्तथा

M. N. Dutt: The heroic king of the Madras, struggling carefully in that battle, thus afflicted by those grcat car-warriors, drew a formidable and strong bow capable of imparting great force to the shafts shot from it and pierced Satyaki, with twenty-five arrows and Bhima with seventy-three and Nakula with seven.

BORI CE: 09-012-008

ततः सविशिखं चापं सहदेवस्य धन्विनः
छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः

MN DUTT: 06-109-007

ततः सविशिखं चापं सहदेवस्य धन्विनः
छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः

M. N. Dutt: Then cutting off with a broad-headed arrow the bow, with shaft fixed on the string, of Sahadeva, he struck Sahadeva himself in that battle, with seventy-arrows.

BORI CE: 09-012-009

सहदेवस्तु समरे मातुलं भूरिवर्चसम्
सज्यमन्यद्धनुः कृत्वा पञ्चभिः समताडयत्
शरैराशीविषाकारैर्ज्वलज्ज्वलनसंनिभैः

MN DUTT: 06-109-008

सहदेवस्तु समरे मातुलं भूरिवर्चसम्
सज्यमन्यद् धनुः कृत्वाः पञ्चभिः समताडयत्

M. N. Dutt: Sahadeva then, stringing another bow, pierced his maternal uncle with five arrows that resembled snakes of virulent poison or burning fire.

BORI CE: 09-012-010

सारथिं चास्य समरे शरेणानतपर्वणा
विव्याध भृशसंक्रुद्धस्तं च भूयस्त्रिभिः शरैः

MN DUTT: 06-109-009

शरैराशीविषाकारैर्ध्वलज्वलनसंनिभैः
सारथिं चास्य समरे शरेणानतपर्वणा
विव्याध भृशसंक्रुद्धस्तं वै भूयस्त्रिभिः शरैः

M. N. Dutt: Worked up with great ire, he then struck his antagonist's driver with a straight shaft in that battle and then Shałya himself once more with three.

BORI CE: 09-012-011

भीमसेनस्त्रिसप्तत्या सात्यकिर्नवभिः शरैः
धर्मराजस्तथा षष्ट्या गात्रे शल्यं समर्पयत्

MN DUTT: 06-109-010

भीमसेनस्तु सप्तत्या सात्यकिर्नवभिः शरैः
धर्मराजस्तथा षष्ट्या गात्रे शल्यं समार्पयत्

M. N. Dutt: Then Bhimasena pierced the king of the Madras with seventy arrows and Satyaki pierced him with nine and king Yudhishthira with sixty.

BORI CE: 09-012-012

ततः शल्यो महाराज निर्विद्धस्तैर्महारथैः
सुस्राव रुधिरं गात्रैर्गैरिकं पर्वतो यथा

MN DUTT: 06-109-011

ततः शल्यो महाराज निर्विद्धस्तैर्महारथैः
सुस्राव रुधिरं गात्रैगैरिकं पर्वतो यथा

M. N. Dutt: Thus pierced, O king, by those mighty carwarriors, blood began to flow from Shalya's body, like red streams running down the breast of a mountain of red chalk.

BORI CE: 09-012-013

तांश्च सर्वान्महेष्वासान्पञ्चभिः पञ्चभिः शरैः
विव्याध तरसा राजंस्तदद्भुतमिवाभवत्

MN DUTT: 06-109-012

तांश्च सर्वान् महेष्वासान् पञ्चभिः पञ्चभिः शरैः
विव्याध तरसा राजस्तदद्भुतमिवाभवत्

M. N. Dutt: Shalya, however, quickly struck in return each of those great bowmen with five arrows, O king. Exceedingly wonderful was this feat.

BORI CE: 09-012-014

ततोऽपरेण भल्लेन धर्मपुत्रस्य मारिष
धनुश्चिच्छेद समरे सज्यं स सुमहारथः

MN DUTT: 06-109-013

ततोऽपरेण भल्लेन धर्मपुत्रस्य मारिष
धनुश्चिच्छेद समरे सज्यं स सुमहारथः

M. N. Dutt: With another broad-headed arrow, that great car-warrio; then, O sire, cut off the stringed bow, of Dharma's son in that battle.

BORI CE: 09-012-015

अथान्यद्धनुरादाय धर्मपुत्रो महारथः
साश्वसूतध्वजरथं शल्यं प्राच्छादयच्छरैः

MN DUTT: 06-109-014

अथान्यद् धनुरादाय धर्मपुत्रो युधिष्ठिरः
साश्वसूतध्वजरथं शल्यं प्राच्छादयच्छरैः

M. N. Dutt: Taking up another bow, that great carwarrior, viz., the son of Dharma, covered Shalya, his horses and driver and standard and car, with many arrows.

BORI CE: 09-012-016

स च्छाद्यमानः समरे धर्मपुत्रस्य सायकैः
युधिष्ठिरमथाविध्यद्दशभिर्निशितैः शरैः

MN DUTT: 06-109-015

स च्छाद्यमानः समरे धर्मपुत्रस्य सायकैः
युधिष्ठिरमथाविध्यद् दशभिर्निशितैः शरैः

M. N. Dutt: Thus covered in that battle by the son of Dharma with his arrows Shalya struck the former with ten keen arrows.

BORI CE: 09-012-017

सात्यकिस्तु ततः क्रुद्धो धर्मपुत्रे शरार्दिते
मद्राणामधिपं शूरं शरौघैः समवारयत्

MN DUTT: 06-109-016

सात्यकिस्तु ततः क्रुद्धो दर्मपुत्रे शरार्दिते
मद्राणामधिपं शूरं शरैविव्याध पञ्चभिः

M. N. Dutt: Then Satyaki, enraged upon beholding the son of Dharma thus assailed with arrows, obstructed the heroic king of the Madras with clouds of arrows.

BORI CE: 09-012-018

स सात्यकेः प्रचिच्छेद क्षुरप्रेण महद्धनुः
भीमसेनमुखांस्तांश्च त्रिभिस्त्रिभिरताडयत्

MN DUTT: 06-109-017

स सात्यके प्रचिच्छेद क्षुरप्रेण महद् धनुः
भीमसेनमुखांस्तांश्च त्रिभिस्त्रिभिरताडयत्

M. N. Dutt: At this, Shalya cut off with a razor-faced arrow the terrible bow of Satyaki and cut each of the other Pandava warriors with three arrows.

BORI CE: 09-012-019

तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः
तोमरं प्रेषयामास स्वर्णदण्डं महाधनम्

MN DUTT: 06-109-018

तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः
तोमरं प्रेषयामास स्वर्णदण्डं महाधनम्

M. N. Dutt: Enraged, O king, the highly powerful Salyaki then discharge at Shalya a golden lance set with many jewels and gems.

BORI CE: 09-012-020

भीमसेनोऽथ नाराचं ज्वलन्तमिव पन्नगम्
नकुलः समरे शक्तिं सहदेवो गदां शुभाम्
धर्मराजः शतघ्नीं तु जिघांसुः शल्यमाहवे

MN DUTT: 06-109-019

भीमसेनोऽथ नाराचं ज्वलन्तमिव पन्नगम्
नकुलः समरे शक्तिं सहदेवो गदां शुभाम्
धर्मराजः शतघ्नीं च जिघासुः शल्यमाहवे

M. N. Dutt: Bhimasena shot at him a cloth-yard shaft that looked like a blazing snake; Nakula discharged at him a dart, Sahadeva an excellent mace and the son of Dharina a Sataghni, all actuated by the desire of killing him.

BORI CE: 09-012-021

तानापतत एवाशु पञ्चानां वै भुजच्युतान्
सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-109-020

तानापतत एवाशु पञ्चानां वै भुजच्युतान्
वारयामास समरे शस्त्रसङ्घः स मद्रराट्

M. N. Dutt: The king of the Madras, however speedily counteracted in that battle all those weapons, shot off the arms of those five warriors at him, as these proceeded towards his car.

Corresponding verse not found in BORI CE

MN DUTT: 06-109-021

सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम्
प्रहितं भीमसेनेन शरं टनकभूषणम्

M. N. Dutt: With a number of broad-headed arrows Shalya cut off the lance shot by Satyaki. Endued with valour and great lightness of hand, he cut off into two pieces the gold decked arrows shot at him by Bhima.

BORI CE: 09-012-022

भीमेन प्रहितं चापि शरं कनकभूषणम्
द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान्

MN DUTT: 06-109-021

सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम्
प्रहितं भीमसेनेन शरं टनकभूषणम्

MN DUTT: 06-109-022

द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान्
नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम्

M. N. Dutt: With a number of broad-headed arrows Shalya cut off the lance shot by Satyaki. Endued with valour and great lightness of hand, he cut off into two pieces the gold decked arrows shot at him by Bhima. He then resisted with arrows the terrible gold-handled dart, that Nakula shot at hiin and the mace also that Sahadeva had hurled.

BORI CE: 09-012-023

नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम्
गदां च सहदेवेन शरौघैः समवारयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-012-024

शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारत
पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च
नामृष्यत्तं तु शैनेयः शत्रोर्विजयमाहवे

MN DUTT: 06-109-023

गदां च सहदेवेन शरौघैः समवारयत्
शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारत
पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च
नामृष्यत्तत्र शैनेयः शत्रोविजयमाहवे

M. N. Dutt: With a couple of other arrows, O Bharata, he cut off the Shataghni shot at him by the king, in the very presence of the sons of Pandu and uttered a loud leonine roar. The grandson of Shini, however, could not bear the defeat of his weapon in that battle.

BORI CE: 09-012-025

अथान्यद्धनुरादाय सात्यकिः क्रोधमूर्छितः
द्वाभ्यां मद्रेश्वरं विद्ध्वा सारथिं च त्रिभिः शरैः

MN DUTT: 06-109-024

अथान्यद् धनुरादाय सात्यकिः क्रोधमूर्च्छितः
द्वाभ्यां मद्रेश्वरं विद्ध्वा सारथिं च त्रिभिः शरैः

M. N. Dutt: Beside himself with age Satyaki took up another bow and cut the king of the Madras with two arrows and his driver with three.

BORI CE: 09-012-026

ततः शल्यो महाराज सर्वांस्तान्दशभिः शरैः
विव्याध सुभृशं क्रुद्धस्तोत्त्रैरिव महाद्विपान्

MN DUTT: 06-109-025

ततः शल्यो रणे राजन् सर्वास्तान् दशभिः शरैः
विव्याध भृशसंक्रुद्धस्तोत्रैरिव महाद्विपान्

M. N. Dutt: At this, Shalya, O king, worked up with rage, deeply struck all of them with ten arrows, like persons piercing mighty elephants with sharp pointed lances.

BORI CE: 09-012-027

ते वार्यमाणाः समरे मद्रराज्ञा महारथाः
न शेकुः प्रमुखे स्थातुं तस्य शत्रुनिषूदनाः

MN DUTT: 06-109-026

ते वार्यमाणाः समरे मद्रराज्ञा महारथाः
न शेकुः सम्मुखे स्थातुं तस्य शत्रुनिषूदनाः

M. N. Dutt: Thus thwarted in that battle by the king of the Madras, O Bharata, those slayers of foes could not stand in front of Shalya.

BORI CE: 09-012-028

ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम्
निहतान्पाण्डवान्मेने पाञ्चालानथ सृञ्जयान्

MN DUTT: 06-109-027

ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम्
निहतान् पाण्डवान् मेने पञ्चालानथ सृञ्जयान्

M. N. Dutt: Witnessing the prowess of Shalya, king Duryodhana considered the Pandavas, the Panchalas and the Srinjayas as already killed.

BORI CE: 09-012-029

ततो राजन्महाबाहुर्भीमसेनः प्रतापवान्
संत्यज्य मनसा प्राणान्मद्राधिपमयोधयत्

MN DUTT: 06-109-028

ततो राजन् महाबाहुर्भीमसेनः प्रतापवान्
संत्यज्य मनसा प्राणान् मद्राधिपमयोधयत्

M. N. Dutt: Then, O king, the mighty-armed Bhimasena, determined to kill him, encountered the king of the Madras.

BORI CE: 09-012-030

नकुलः सहदेवश्च सात्यकिश्च महारथः
परिवार्य तदा शल्यं समन्ताद्व्यकिरञ्शरैः

MN DUTT: 06-109-029

नकुलः सहदेवश्च सात्यकिश्च महारथः
परिवार्य तदा शल्यं समन्ताद व्यकिरशरैः

M. N. Dutt: Nakula and Sahadeva and the powerful Satyaki, encompassing Shalya, shot their arrows at him from all sides.

BORI CE: 09-012-031

स चतुर्भिर्महेष्वासैः पाण्डवानां महारथैः
वृतस्तान्योधयामास मद्रराजः प्रतापवान्

MN DUTT: 06-109-030

स चतुर्भिर्महेष्वासैः पाण्डवानां महारथैः
वृतस्तान् योधयामास मद्राराजः प्रतापवान्

M. N. Dutt: Though surrounded by those four great bowmen and powerful car-warriors of the Pandavas, the valiant king of the Madras still fought with them.

BORI CE: 09-012-032

तस्य धर्मसुतो राजन्क्षुरप्रेण महाहवे
चक्ररक्षं जघानाशु मद्रराजस्य पार्थिव

MN DUTT: 06-109-031

तस्य धर्मसुतो राजन् क्षुरप्रेण महाहवे
चक्ररक्षं जघानाशु मद्रराजस्य पार्थिवः

M. N. Dutt: Then, O king, the son of Dharma, in that dreadful encounter, quickly cut off with a razor-headed arrow one of the guards of Shalya's car-wheels.

BORI CE: 09-012-033

तस्मिंस्तु निहते शूरे चक्ररक्षे महारथे
मद्रराजोऽतिबलवान्सैनिकानास्तृणोच्छरैः

MN DUTT: 06-109-032

तस्मिंस्तु निहते शूरे चक्ररक्षे महारथे
मद्रराजोऽपि बलवान् सैनिकानावृणोच्छरैः

M. N. Dutt: When that brave and mighty car-warrior, the protector of Shalya's car-wheel, was thus killed, Shalya enshrouded the Pandava warriors with showers of arrows.

BORI CE: 09-012-034

समाच्छन्नांस्ततस्तांस्तु राजन्वीक्ष्य स सैनिकान्
चिन्तयामास समरे धर्मराजो युधिष्ठिरः

BORI CE: 09-012-035

कथं नु न भवेत्सत्यं तन्माधववचो महत्
न हि क्रुद्धो रणे राजा क्षपयेत बलं मम

MN DUTT: 06-109-033

समावृतांस्ततस्तांस्तु राजन् वीक्ष्य स्वसैनिकान्
चिन्तयामास समरे धर्मपुत्रो युधिष्ठिरः
कथं नु समरे शक्यं तन्माधववचो महत्
न हि क्रुद्धो रणे राजा क्षपयेत बलं मम

M. N. Dutt: Beholding his troops covered with arrows, O king, king Yudhishthira began to think Verily, how shall those weighty words of Madhava become true. I hope, the king the Madras, worked up with ire, will not destroy my army in battle.

BORI CE: 09-012-036

ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज
मद्रेश्वरं समासेदुः पीडयन्तः समन्ततः

MN DUTT: 06-109-034

ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज
मद्रराजं समासेदुः पीडयन्तः समन्ततः

M. N. Dutt: Then the Pandavas, elder brother of Pandu, with cars and elephants and horses approached the king of the Madras and began to assail him from all sides.

BORI CE: 09-012-037

नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुत्थिताम्
व्यधमत्समरे राजन्महाभ्राणीव मारुतः

MN DUTT: 06-109-035

नानाशस्त्रौघबहुलां शस्त्रावृष्टिं समुद्यताम्
व्यधमत् समरे राजा महाभ्राणीव मारुतः

M. N. Dutt: Like the wind scattering masses of clouds, the king of the Madras, in that battle, dispersed the shower of arrows and various other weapons.

BORI CE: 09-012-038

ततः कनकपुङ्खां तां शल्यक्षिप्तां वियद्गताम्
शरवृष्टिमपश्याम शलभानामिवाततिम्

MN DUTT: 06-109-036

ततः कनकपुङ्खां तां शल्यक्षिप्तां वियद्गताम्
शरवृष्टिमपश्याम शलभानामिवायतिम्

M. N. Dutt: We then saw the downpour of gold-winged arrows shot by Shalya, passing through welkin like as warm of locusts.

BORI CE: 09-012-039

ते शरा मद्रराजेन प्रेषिता रणमूर्धनि
संपतन्तः स्म दृश्यन्ते शलभानां व्रजा इव

MN DUTT: 06-109-037

ते शरा मद्रराजेन प्रेषिता रणमूर्धनि
समपतन्तः स्म दृश्यन्ते शलभानां व्रजा इव

M. N. Dutt: Indeed, those arrows, discharged by the king of the Madras from the rear of the battle, were seen to fall like a flight of birds.

BORI CE: 09-012-040

मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैः
निरन्तरमिवाकाशं संबभूव जनाधिप

MN DUTT: 06-109-038

मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैः
निरन्तरमिवाकाशं सम्बभूव जनाधिप

M. N. Dutt: With the golden shafts shot off the bow of the Madra king, the sky, O king, was so covered that there was not an inch of empty space.

BORI CE: 09-012-041

न पाण्डवानां नास्माकं तत्र कश्चिद्व्यदृश्यत
बाणान्धकारे महति कृते तत्र महाभये

MN DUTT: 06-109-039

न पाण्डवानां नास्माकं तत्र किञ्चिद् व्यदृश्यत
बाणान्धकारे महति कृते तत्र महाहवे
मद्रराजेन बलिना लाघवाच्छरवृष्टिभिः

M. N. Dutt: Then a thick darkness was caused by the arrows shot by the powerful king of the Madras in that dreadful battle.

BORI CE: 09-012-042

मद्रराजेन बलिना लाघवाच्छरवृष्टिभिः
लोड्यमानं तथा दृष्ट्वा पाण्डवानां बलार्णवम्
विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः

MN DUTT: 06-109-040

चाल्यमानं तु तं दृष्ट्वा पाण्डवानां बलार्णवम्
विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः

M. N. Dutt: And when they saw the vest host of the Pandavas agitated by that hero, the gods and the Gandharvas were stricken with great wonder.

BORI CE: 09-012-043

स तु तान्सर्वतो यत्ताञ्शरैः संपीड्य मारिष
धर्मराजमवच्छाद्य सिंहवद्व्यनदन्मुहुः

MN DUTT: 06-109-041

स तु तान् सर्वतो यत्ताशरैः संछाद्य मारिप
धर्मराजमवच्छाद्य सिंहवद् व्यनदन्मुहुः

M. N. Dutt: Assailing vigorously all the Pandava heroes with his with his arrows from every side, O sire, Shalya covered king Yudhishthira and roared repeatedly like a lion.

BORI CE: 09-012-044

ते छन्नाः समरे तेन पाण्डवानां महारथाः
न शेकुस्तं तदा युद्धे प्रत्युद्यातुं महारथम्

MN DUTT: 06-109-042

ते च्छन्नाः समरे तेन पाण्डवानां महारथाः
नाशक्नुवंस्तदा युद्धे प्रत्युद्यातुं महारथम्

M. N. Dutt: Thus covered by Shalya in that battle the great car-warriors of the Pandavas could not proceed against that great hero for fighting with him.

BORI CE: 09-012-045

धर्मराजपुरोगास्तु भीमसेनमुखा रथाः
न जहुः समरे शूरं शल्यमाहवशोभिनम्

MN DUTT: 06-109-043

धर्मराजपुरोगास्तु भीमसेनमुखा रथाः
न जहुः समरे शूरं शल्यमाहवशोभिनम्

M. N. Dutt: Those amongst thein that were led by Bhimasena and king Yudhishthira did not fly away from the brave Shalya the ornament of battle.

Home | About | Back to Book 09 Contents | ← Chapter 11 | Chapter 13 →