Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 013

BORI CE: 09-013-001

संजय उवाच
अर्जुनो द्रौणिना विद्धो युद्धे बहुभिरायसैः
तस्य चानुचरैः शूरैस्त्रिगर्तानां महारथैः
द्रौणिं विव्याध समरे त्रिभिरेव शिलीमुखैः

MN DUTT: 06-110-001

संजय उवाच अर्जुनो द्रौणिना विद्धो युद्धे बहुभिरायसैः
तस्य चानुचरैः शूरैस्त्रिगर्तानां महारथैः
द्रौणिं विव्याध समरे त्रिभिरेव शिलीमुखैः
तथेतरान् महेष्वासान् द्वाभ्यां द्वाभ्यां धनंजयः

M. N. Dutt: Sanjaya said In the meantime Arjuna, in that battle, struck with many arrows by the son of Drona as also by the latter's followers the heroic and mighty car-warriors among the Trigartas, pierced Drona's son in return with three arrows and each of the others with two. Again, the mighty armed Dhananjaya covered his enemies with shower of arrows.

BORI CE: 09-013-002

तथेतरान्महेष्वासान्द्वाभ्यां द्वाभ्यां धनंजयः
भूयश्चैव महाबाहुः शरवर्षैरवाकिरत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-013-003

शरकण्टकितास्ते तु तावका भरतर्षभ
न जहुः समरे पार्थं वध्यमानाः शितैः शरैः

MN DUTT: 06-110-002

भूयश्चैव महाराज शरवर्षैरवाकिरत्
शरकण्टकितास्ते तु तावका भरतर्षभ
न जहुः पार्थमासाद्य ताड्यमानाः शितैः शरैः

M. N. Dutt: Though struck with keen shafts and thought they looked like porcupines on account of those arrows sticking to their body still your soldiers, O foremost of Bharatas did not fly from Partha in that battle.

BORI CE: 09-013-004

तेऽर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः
अयोधयन्त समरे परिवार्य महारथाः

MN DUTT: 06-110-003

अर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः
अयोधयन्त समरे परिवार्य महारथाः

M. N. Dutt: Led by Drona's son they surrounded that great car-warrior and fought with him discharging many arrows.

BORI CE: 09-013-005

तैस्तु क्षिप्ताः शरा राजन्कार्तस्वरविभूषिताः
अर्जुनस्य रथोपस्थं पूरयामासुरञ्जसा

MN DUTT: 06-110-004

तैस्तु क्षिप्ता: शरा राजन् कार्तस्वरविभूषिताः
अर्जुनस्य रथोपस्थं पूरयामासुरञ्जसा

M. N. Dutt: The gold-decked arrows, O king, shot by them, quickly filled Arjuna's car.

BORI CE: 09-013-006

तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम्
शरैर्वीक्ष्य वितुन्नाङ्गौ प्रहृष्टौ युद्धदुर्मदौ

MN DUTT: 06-110-005

तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम्
शरैर्वीक्ष्य विनुन्नाङ्गौ प्रहृष्टा युद्धदुर्मदाः

M. N. Dutt: Beholding those two great bowmen, those two foremost of all warriors, viz., the two Krishnas, covered with arrows, those invincible (Kaurava) warriors filled with joy.

BORI CE: 09-013-007

कूबरं रथचक्राणि ईषा योक्त्राणि चाभिभो
युगं चैवानुकर्षं च शरभूतमभूत्तदा

MN DUTT: 06-110-006

कूबरं रथचक्राणि ईषा योक्त्राणि वा विभो
युगं चैवानुकर्षं च शरभूतमभूत्तदा

M. N. Dutt: The Kubera, the wheels, the shaft, the terraces, the yoke and the Anukarsha of Arjuna's car, were covered with arrows.

BORI CE: 09-013-008

नैतादृशं दृष्टपूर्वं राजन्नैव च नः श्रुतम्
यादृशं तत्र पार्थस्य तावकाः संप्रचक्रिरे

MN DUTT: 06-110-007

नैतादृशं दृष्टपूर्वं राजन् नैव च नस श्रुतम्
यादृशं तत्र पार्थस्य तावकाः सम्प्रचक्रिरे

M. N. Dutt: Never before, O king, had been either seen or heard the like of what your warriors then did unto Partha.

BORI CE: 09-013-009

स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैः
उल्काशतैः संप्रदीप्तं विमानमिव भूतले

MN DUTT: 06-110-008

स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैः
उल्काशतैः सम्प्रदीप्तं विमानमिव भूतले

M. N. Dutt: That car shone with those keen arrows of beautiful wings like a celestial car, blazing with hundreds of torches dropped on the carth.

BORI CE: 09-013-010

ततोऽर्जुनो महाराज शरैः संनतपर्वभिः
अवाकिरत्तां पृतनां मेघो वृष्ट्या यथाचलम्

MN DUTT: 06-110-009

ततोऽर्जुनो महाराज शरैः सन्नतपर्वभिः
अवाकिरत्तां पृतनां मघो वृष्ट्येव पर्वतम्

M. N. Dutt: Then Arjuna, O king, covered his enemies with showers of straight arrows like a cloud pouring torrents of rain on a mountain.

BORI CE: 09-013-011

ते वध्यमानाः समरे पार्थनामाङ्कितैः शरैः
पार्थभूतममन्यन्त प्रेक्षमाणास्तथाविधम्

MN DUTT: 06-110-010

ते वध्यमानाः समरे पार्थनामाङ्कितैः शरैः
पार्थभूतममन्यन्त प्रेक्षमाणास्तथाविधम्

M. N. Dutt: Struck in that battle with arrows with Partha's name engraven on them those heroes regarded the battle field as full of Parthas.

BORI CE: 09-013-012

ततोऽद्भुतशरज्वालो धनुःशब्दानिलो महान्
सेनेन्धनं ददाहाशु तावकं पार्थपावकः

MN DUTT: 06-110-011

कोपोद्धृतशरज्वालो धनुःशब्दानिलो महान्
सैन्येन्धनं ददाहाशु तावकं पार्थपावकः

M. N. Dutt: Then the Partha-fire, having arrows for its wonderful flames and the loud twang of Gandiva for the wind that increased it, began to consume the fuel of your soldiers.

BORI CE: 09-013-013

चक्राणां पततां चैव युगानां च धरातले
तूणीराणां पताकानां ध्वजानां च रथैः सह

BORI CE: 09-013-014

ईषाणामनुकर्षाणां त्रिवेणूनां च भारत
अक्षाणामथ योक्त्राणां प्रतोदानां च सर्वशः

BORI CE: 09-013-015

शिरसां पततां चैव कुण्डलोष्णीषधारिणाम्
भुजानां च महाराज स्कन्धानां च समन्ततः

BORI CE: 09-013-016

छत्राणां व्यजनैः सार्धं मुकुटानां च राशयः
समदृश्यन्त पार्थस्य रथमार्गेषु भारत

MN DUTT: 06-110-012

चक्राणां पततां चापि युगानां च धरातले
तूणीराणां पताकानां ध्वजानां च रथैः सह
ईषाणामनुकर्षाणां त्रिवेणूनां च भारत
अक्षाणमथ योक्त्राणां प्रतोदानां च सर्वशः
शिरसां पततां चापि कुण्डलोष्णीषधारिणाम्
भुजानां च महाभाग स्कन्धानां च समन्ततः
छत्राणां व्यजनैः सार्धं मुकुटानां च राशयः
समदृश्यन्त पार्थस्य रथमार्गेषु भारत

M. N. Dutt: Then were seen along the tracks of Partha's car, O Bharata, number of broken wheels, yokes, quivers, banners, standards, with the cars themselves that bore them, of arrows, the Anukarshas, Trivenus, axles, traces and goads, heads of warriors decked with ear-rings and head-gears, arms, things in thousands of umbrellas along with fans and of diadems and crowns.

BORI CE: 09-013-017

अगम्यरूपा पृथिवी मांसशोणितकर्दमा
बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा
भीरूणां त्रासजननी शूराणां हर्षवर्धनी

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-110-013

तत: क्रुद्धस्य पार्थस्य रथमार्गे विशाम्पते
अगम्यरूपा पृथिवी मांसशोणितकर्दमा
भीरूणां त्रासजननी शूराणां हर्षवर्धिनी
बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा

M. N. Dutt: Along the track of the angry Partha's car, the ground, covered with muddy blood, became impassable, O chief of the Bharatas, like the sporting ground of Rudra. The spectacle filled the coward with fear and the brave with joy.

BORI CE: 09-013-018

हत्वा तु समरे पार्थः सहस्रे द्वे परंतप
रथानां सवरूथानां विधूमोऽग्निरिव ज्वलन्

MN DUTT: 06-110-014

हत्वा तु समरे पार्थः सहस्रे द्वे परंतपः
रथानां सवरूथानां विधूमोऽग्निरिव ज्वलन्

M. N. Dutt: Having destroyed two thousand cars with their fences, that scorcher of foes, Partha, appeared like a smokeless fire with blazing flames.

BORI CE: 09-013-019

यथा हि भगवानग्निर्जगद्दग्ध्वा चराचरम्
विधूमो दृश्यते राजंस्तथा पार्थो महारथः

MN DUTT: 06-110-015

यथा हि भगवानग्निर्जगद् दग्ध्वा चराचरम्
विधूमो दृश्यते राजंस्तथा पार्थो धनंजयः

M. N. Dutt: As the illustrious Agni blazes forth for destroying the immobile and the immobile creation so. O king, mighty car-warrior Partha looked.

BORI CE: 09-013-020

द्रौणिस्तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम्
रथेनातिपताकेन पाण्डवं प्रत्यवारयत्

MN DUTT: 06-110-016

द्रौणिस्तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम्
रथेनातिपताकेन पाण्डवं प्रत्यवारयत्

M. N. Dutt: Beholding the prowess of Pandu's son in that battle, the son of Drona, on his car adorned with many banners, tried to check him.

BORI CE: 09-013-021

तावुभौ पुरुषव्याघ्रौ श्वेताश्वौ धन्विनां वरौ
समीयतुस्तदा तूर्णं परस्परवधैषिणौ

MN DUTT: 06-110-017

तावुभौ पुरुषव्याघ्रौ तावुभौ धन्विनां वरौ
समीयतुस्तदाऽन्योन्यं परस्परवधैषिणौ

M. N. Dutt: Those two foremost of men both having white horses yoked to their cars quickly encountered each other, each desirous of killing the other.

BORI CE: 09-013-022

तयोरासीन्महाराज बाणवर्षं सुदारुणम्
जीमूतानां यथा वृष्टिस्तपान्ते भरतर्षभ

MN DUTT: 06-110-018

तयोरासीन्महाराज बाणवर्षं सुदारुणम्
जीमूतयोर्यथा वृष्टिस्तपान्ते भरतर्षभ

M. N. Dutt: The arrows discharged by both became exceedingly terrible and were as thick, O best of Bharatas, as the torrents of rain poured by two masses of clouds at the close of summer.

BORI CE: 09-013-023

अन्योन्यस्पर्धिनौ तौ तु शरैः संनतपर्वभिः
ततक्षतुर्मृधेऽन्योन्यं शृङ्गाभ्यां वृषभाविव

MN DUTT: 06-110-019

अन्योन्यस्पर्धिनौ तौ तु शरैः सन्नतपर्वभि
ततक्षतुस्तदाऽन्योन्यं शृङ्गाभ्यां वृषभाविव

M. N. Dutt: Each challenging the other, those two warriors struck each other with straight arrows in that battle, like a couple of bulls tearing cach other with their horns.

BORI CE: 09-013-024

तयोर्युद्धं महाराज चिरं सममिवाभवत्
अस्त्राणां संगमश्चैव घोरस्तत्राभवन्महान्

MN DUTT: 06-110-020

तयोर्युद्धं महाराज चिरं सममिवाभवत्
शस्त्राणां सङ्गमश्चैव घोरस्तत्राभवत् पुनः

M. N. Dutt: The battle between them, O king, was equally fought for a long while. The din of weapons was horrible.

BORI CE: 09-013-025

ततोऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैः
वासुदेवं च दशभिर्द्रौणिर्विव्याध भारत

MN DUTT: 06-110-021

ततोऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैः
वासुदेवं च दशभिद्रौणिर्विव्याध भारत

M. N. Dutt: The son of Drona then, O Bharata, struck Arjuna with a dozen of powerful gold winged arrows and Vasudeva with ten.

BORI CE: 09-013-026

ततः प्रहस्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः
मानयित्वा मुहूर्तं च गुरुपुत्रं महाहवे

MN DUTT: 06-110-022

ततः प्रहर्षाद् बीभत्सुर्व्याक्षिपद् गाण्डिवं धनुः
मानयित्वा मुहुर्तं तु गुरुपुत्रं महाहवे

M. N. Dutt: Having shown for a short while some respect for the preceptor's son in that great battle, Vibhatsu then, smiling, drew his bow Gandiva with force.

BORI CE: 09-013-027

व्यश्वसूतरथं चक्रे सव्यसाची महारथः
मृदुपूर्वं ततश्चैनं त्रिभिर्विव्याध सायकैः

MN DUTT: 06-110-023

व्यश्वसूतरथं चक्रे सव्यसाची परन्तपः
मृदुपूर्वं ततश्चैनं पुनः पुनरताडयत्

M. N. Dutt: Immediately the great car-warrior Savyasachin deprived his antagonist of his horses, driver and car and without the least exertion struck him with three arrows.

BORI CE: 09-013-028

हताश्वे तु रथे तिष्ठन्द्रोणपुत्रस्त्वयस्मयम्
मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम्

MN DUTT: 06-110-024

हताश्वे तु रथे तिष्ठन् द्रोणपुत्रस्त्वयस्मयम्
मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम्

M. N. Dutt: Staying on that horseless car Drona's son, smiling, discharged, at the son of Pandu a heavy mallet that looked like a dreadful mace with iron spikes.

BORI CE: 09-013-029

तमापतन्तं सहसा हेमपट्टविभूषितम्
चिच्छेद सप्तधा वीरः पार्थः शत्रुनिबर्हणः

MN DUTT: 06-110-025

तमापतन्तं सहसा हेमपट्टविभूषितम्
चिच्छेद सप्तधा वीरः पार्थः शत्रुनिबर्हणः

M. N. Dutt: Seeing that weapon, which was covered with cloth of gold, come towards him, the heroic Partha, that killer of foes, cut it off into seven pieces.

BORI CE: 09-013-030

स च्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः
आददे परिघं घोरं नगेन्द्रशिखरोपमम्
चिक्षेप चैव पार्थाय द्रौणिर्युद्धविशारदः

MN DUTT: 06-110-026

स च्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः
आददे परिघं घोरं नगेन्द्रिशिखरोपमम्
चिक्षेप चैव पार्थाय द्रौणियुद्धविशारदः

M. N. Dutt: Seeing his mallet cut off, Drona's son, in great anger, took up a terrible mace adorned with iron spikes and looking like a mountain crest. Accomplished in warfare, the son of Drona discharged it at Partha.

BORI CE: 09-013-031

तमन्तकमिव क्रुद्धं परिघं प्रेक्ष्य पाण्डवः
अर्जुनस्त्वरितो जघ्ने पञ्चभिः सायकोत्तमैः

MN DUTT: 06-110-027

तमन्तकमिव क्रुद्धं परिघं प्रेक्ष्य पाण्डवः
अर्जुनस्त्वरितो जघ्ने पञ्चभिः सायकोत्तमैः

M. N. Dutt: Seeing that mace come towards him like the Destroyer himself in anger Pandu's son Arjuna quickly cut it off with five excellent arrows.

BORI CE: 09-013-032

स च्छिन्नः पतितो भूमौ पार्थबाणैर्महाहवे
दारयन्पृथिवीन्द्राणां मनः शब्देन भारत

MN DUTT: 06-110-028

स च्छिनः पतितो भूमौ पार्थबाणैर्महाहवे
दारयन् पृथिवीन्द्राणं मनांसीव च भारत

M. N. Dutt: Cut off with Partha's shaft in that great battle, that weapon dropped down on earth, riving the hearts, as it were, O Bharata, of the inimical kings.

BORI CE: 09-013-033

ततोऽपरैस्त्रिभिर्बाणैर्द्रौणिं विव्याध पाण्डवः
सोऽतिविद्धो बलवता पार्थेन सुमहाबलः
न संभ्रान्तस्तदा द्रौणिः पौरुषे स्वे व्यवस्थितः

MN DUTT: 06-110-029

ततोऽपरैस्त्रिभिर्भल्लैद्रौणिं विव्याध पाण्डवः
सोऽतिविद्धो बलवता पार्थेन सुमहात्मना
नाकम्पत तदा द्रौणिः पौरुषे स्वे व्यवस्थितः

M. N. Dutt: The son of Pandu then struck Drona's son with three other arrows. Through deeply cut by the mighty Partha, the highly powerful Drona's son, depending upon his own manliness, displayed on sign of fear or agitation.

BORI CE: 09-013-034

सुधर्मा तु ततो राजन्भारद्वाजं महारथम्
अवाकिरच्छरव्रातैः सर्वक्षत्रस्य पश्यतः

MN DUTT: 06-110-030

सुरथं च ततो राजन् भारद्वाजो महारथम्
अवाकिरच्छरवातैः सर्वक्षत्रस्य पश्यतः

M. N. Dutt: That great car-warrior, the son of Drona then, O king, covered Suratha with showers of arrows before the eyes of all the Kshatriyas.

BORI CE: 09-013-035

ततस्तु सुरथोऽप्याजौ पाञ्चालानां महारथः
रथेन मेघघोषेण द्रौणिमेवाभ्यधावत

MN DUTT: 06-110-031

ततस्तु सुरथोऽप्याजौ पञ्चालानां महारथः

M. N. Dutt: At this, Suratha, the great car-warrior among the Panchalas, in that battle, riding upon his car whose rattle was as deep as the muttering of the clouds, proceeded against the son of Drona.

BORI CE: 09-013-036

विकर्षन्वै धनुः श्रेष्ठं सर्वभारसहं दृढम्
ज्वलनाशीविषनिभैः शरैश्चैनमवाकिरत्

MN DUTT: 06-110-032

विकर्षन् वै धनुः श्रेष्ठं सर्वभारसहं दृढम्
ज्वलनाशीविषनिभैः शरैश्चैनमवाकिरत्

M. N. Dutt: Drawing his best of bows capable of standing a great strain, the Panchala hero covered Ashvatthaman with arrows resembling flames of fire or snakes of virulent position.

BORI CE: 09-013-037

सुरथं तु ततः क्रुद्धमापतन्तं महारथम्
चुकोप समरे द्रौणिर्दण्डाहत इवोरगः

MN DUTT: 06-110-033

सुरथन्तं ततः क्रुद्धमापतन्तं महारथम्
चुकोप समरे द्रौणिर्दण्डाहत इवोरगः

M. N. Dutt: Seeing the great car-warrior Suratha proceed towards him in anger the son of Drona was filled with range like a scorched snake.

BORI CE: 09-013-038

त्रिशिखां भ्रुकुटीं कृत्वा सृक्किणी परिलेलिहन्
उद्वीक्ष्य सुरथं रोषाद्धनुर्ज्यामवमृज्य च
मुमोच तीक्ष्णं नाराचं यमदण्डसमद्युतिम्

MN DUTT: 06-110-034

त्रिशिखां भृकुटीं कृत्वा सृक्किणी परिसंलहन्
उद्वीक्ष्य सुरथं रोषाद् धनुर्ध्यामवमृज्य च
मुमोच तीक्ष्णं नाराचं यमदण्डोपमद्युतिम्

M. N. Dutt: Contracting his eye brow into three lines and licking the corners of his inouth with his tongue, he looked at Suratha in anger and then touched his bowstring and shot a keen clothyard shaft resembling the dreadful rod of Death.

BORI CE: 09-013-039

स तस्य हृदयं भित्त्वा प्रविवेशातिवेगतः
शक्राशनिरिवोत्सृष्टा विदार्य धरणीतलम्

MN DUTT: 06-110-035

स तस्य ह्रदयं भित्त्वा प्रविवेशातिवेगितः
शक्राशनिरिवोत्सृष्टो विदार्य धरणीतलम्

M. N. Dutt: Endued with great force, that shaft struck the heart of Suratha and coming out entered the Earth riving her through like the thunder-bolt of Indra hurled from the sky.

BORI CE: 09-013-040

ततस्तं पतितं भूमौ नाराचेन समाहतम्
वज्रेणेव यथा शृङ्गं पर्वतस्य महाधनम्

MN DUTT: 06-110-036

ततः स पतितो भूमौ नाराचेन समाहतः
वज्रेण च यथा शृङ्ख पर्वतस्येव दीर्यतः

M. N. Dutt: Struck with that arrow Suratha fell down on the Earth like mountain crest given with thunder.

BORI CE: 09-013-041

तस्मिंस्तु निहते वीरे द्रोणपुत्रः प्रतापवान्
आरुरोह रथं तूर्णं तमेव रथिनां वरः

MN DUTT: 06-110-037

तस्मिन् विनिहते वीरे द्रोणपुत्रः प्रतापवान्
आरुरोह रथं तूर्णं तमेव रथिनां वरः

M. N. Dutt: After the fall of that hero, the valiant son of Drona, that foremost of car-warriors, speedily got upon the car of his slain enemy.

BORI CE: 09-013-042

ततः सज्जो महाराज द्रौणिराहवदुर्मदः
अर्जुनं योधयामास संशप्तकवृतो रणे

MN DUTT: 06-110-038

ततः सजो महाराज द्रौणिराहवदुर्मदः
अर्जुनं योधयामास संशप्तकवृतो रणे

M. N. Dutt: Then, O king, that warrior, invincible in batile, the son of Drona, well equipt with armour and weapons and helped by the Samsaptakas, fought with Arjuna.

BORI CE: 09-013-043

तत्र युद्धं महच्चासीदर्जुनस्य परैः सह
मध्यंदिनगते सूर्ये यमराष्ट्रविवर्धनम्

MN DUTT: 06-110-039

तत्र युद्धं महचासीदर्जुनस्य परैः सह
मध्यंदिनगते सूर्ये यमराष्ट्रविवर्धनम्

M. N. Dutt: At noon, that battle between one and the many, increasing the denizens of Yama's abode, became exceedingly fierce.

BORI CE: 09-013-044

तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम्
यदेको युगपद्वीरान्समयोधयदर्जुनः

MN DUTT: 06-110-040

तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम्
यदेको युगपद् वीरान् समयोधयदर्जुनः

M. N. Dutt: The sight was wonderful. Arjuna, alone and unsupported, fought with all his foes simultaneously.

BORI CE: 09-013-045

विमर्दस्तु महानासीदर्जुनस्य परैः सह
शतक्रतोर्यथा पूर्वं महत्या दैत्यसेनया

MN DUTT: 06-110-041

विमर्दः सुमहानासीदेकस्य बहुभिः सह
शतक्रतुर्यथा पूर्वं महत्या दैत्यसेनया

M. N. Dutt: The encounter was highly terrific that took place between Arjuna and his enemies, resembling that between Indra, in days of yore and the vast army of the Asuras. The encounter was highly terrific that took place between Arjuna and his enemies, resembling that between Indra, in days of yore and the vast army of the Asuras.

Home | About | Back to Book 09 Contents | ← Chapter 12 | Chapter 14 →