Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 014

BORI CE: 09-014-001

संजय उवाच
दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः
चक्रतुः सुमहद्युद्धं शरशक्तिसमाकुलम्

MN DUTT: 06-111-001

संजय उवाच दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः
चक्रतुः सुमहद् युद्धं शरशक्तिसमाकुलम्

M. N. Dutt: Sanjaya said Duryodhana, O king and Dhrishtadyumna, the son of Prishata, fought a dreadful fight with enough arrows and darts.

BORI CE: 09-014-002

तयोरासन्महाराज शरधाराः सहस्रशः
अम्बुदानां यथा काले जलधाराः समन्ततः

MN DUTT: 06-111-002

तयोरासन् महाराज शरधारा: सहस्रशः
अम्बुदानां यथा काले जलधाराः समन्ततः

M. N. Dutt: Both of them, O king shot arrows like showers of rain poured by the clouds in the rainy season.

BORI CE: 09-014-003

राजा तु पार्षतं विद्ध्वा शरैः पञ्चभिरायसैः
द्रोणहन्तारमुग्रेषुः पुनर्विव्याध सप्तभिः

MN DUTT: 06-111-003

राजा च पार्षतं विद्ध्वा शरैः पञ्चभिराशुगैः
द्रोणहन्तारमुरेषु पुनर्विव्याध सप्तभिः

M. N. Dutt: Having struck with five arrows the slayer of Drona, viz., Prishata's son the Kuru king again struck him with seven arrows.

BORI CE: 09-014-004

धृष्टद्युम्नस्तु समरे बलवान्दृढविक्रमः
सप्तत्या विशिखानां वै दुर्योधनमपीडयत्

MN DUTT: 06-111-004

धृष्टद्युम्नस्तु समरे बलवान् दृढविक्रमः
सप्तत्या विशिखानां वै दुर्योधनमपीडयत्

M. N. Dutt: The powerful and steady Dhrishtadyumna, in that battle, assailed Duryodhana with seventy arrows.

BORI CE: 09-014-005

पीडितं प्रेक्ष्य राजानं सोदर्या भरतर्षभ
महत्या सेनया सार्धं परिवव्रुः स्म पार्षतम्

MN DUTT: 06-111-005

पीडितं वीक्ष्य राजानं सोदर्या भरतर्षभ
महत्या सेनया सार्धं परिवः स्म पार्षतम्

M. N. Dutt: Seeing the king thus assailed, O foremost of Bharatas, his brothers, accompanied by a large force, surrounded the son of Prishata.

BORI CE: 09-014-006

स तैः परिवृतः शूरैः सर्वतोऽतिरथैर्भृशम्
व्यचरत्समरे राजन्दर्शयन्हस्तलाघवम्

MN DUTT: 06-111-006

स तैः परिवृतः शूर सर्वतोऽतिस्थैर्भृशम्
व्यचरत् समरे राजन् दर्शयन्नस्त्रलाघवम्

M. N. Dutt: Surrounded by those great warriors on every side, the Panchala hero, O king, moved in the battle-field, displaying his quickness in the use of weapons.

BORI CE: 09-014-007

शिखण्डी कृतवर्माणं गौतमं च महारथम्
प्रभद्रकैः समायुक्तो योधयामास धन्विनौ

MN DUTT: 06-111-007

शिखण्डी कृतवर्माणं गौतमं च महारथम्
प्रभद्रकैः समायुक्तो योधयामास धन्विनौ

M. N. Dutt: Helped by the Prabhadrakas, Shikhandin fought with the two Kuru bowmen, Kritavarman and the great car-warrior Kripa.

BORI CE: 09-014-008

तत्रापि सुमहद्युद्धं घोररूपं विशां पते
प्राणान्संत्यजतां युद्धे प्राणद्यूताभिदेवने

MN DUTT: 06-111-008

तत्रापि सुमहद् युद्धं घोररूपं विशाम्पते
प्राणान् सन्त्यजतां युद्धे प्राणद्यूताभिदेवने

M. N. Dutt: Then, O king, that battle became fierce and awful because the warriors were all bent upon sacrificing their lives.

BORI CE: 09-014-009

शल्यस्तु शरवर्षाणि विमुञ्चन्सर्वतोदिशम्
पाण्डवान्पीडयामास ससात्यकिवृकोदरान्

MN DUTT: 06-111-009

शल्यः सायकवर्षाणि विमुञ्चन् सर्वतोदिशम्
पाण्डवान् पीडयामास ससात्यकिवृकोदरान्

M. N. Dutt: Discharging arrows on all sides Shalya assailed the Pandavas with Satyaki and Vrikodara amongst them.

BORI CE: 09-014-010

तथोभौ च यमौ युद्धे यमतुल्यपराक्रमौ
योधयामास राजेन्द्र वीर्येण च बलेन च

MN DUTT: 06-111-010

तथा तौ तु यमौ युद्धे यमतुल्यपराक्रमौ
योधयामास राजेन्द्र वीर्येणास्त्रबलेन च

M. N. Dutt: O king, with patience and great strength, the king of the Madras at the same time fought with the twins Nakula and Sahadeva, each of whom was powerful like the Destroyer himself.

BORI CE: 09-014-011

शल्यसायकनुन्नानां पाण्डवानां महामृधे
त्रातारं नाध्यगच्छन्त केचित्तत्र महारथाः

MN DUTT: 06-111-011

शल्यसायकनुन्नानां पाण्डवानां महामृधे
त्रातारं नाभ्यगच्छन्त केचित्तत्र महारथः

M. N. Dutt: The great car-warriors among the Pandavas who were wounded in that great battle with the arrows of Shalya, could not find a protector.

BORI CE: 09-014-012

ततस्तु नकुलः शूरो धर्मराजे प्रपीडिते
अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः

MN DUTT: 06-111-012

ततस्तु नकुलः शूरो धर्मराजे प्रपीडते
अभिदुद्राव वेगेन मातुलं मातृनन्दनः

M. N. Dutt: Seeing the just king Yudhishthira greatly assailed the heroic Nakula, the son of Madri, rushed with force against his maternal uncle.

BORI CE: 09-014-013

संछाद्य समरे शल्यं नकुलः परवीरहा
विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे

BORI CE: 09-014-014

सर्वपारशवैर्बाणैः कर्मारपरिमार्जितैः
स्वर्णपुङ्खैः शिलाधौतैर्धनुर्यन्त्रप्रचोदितैः

MN DUTT: 06-111-013

संछाद्य समरे शल्यं नकुलः परवीरहा
विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे
सर्वपारसवैर्बाणैः कर्मारपरिमार्जितैः
स्वर्णपुङ्खः शिलाधौतैर्धनुर्यन्त्रप्रचोदितैः

M. N. Dutt: Covering Shalya in that batile Nakula, that slayer of hostile heroes, smiling struck him in the breast with ten other arrows, made entirely of iron, polished by the smith, equipt with wings of gold whetted on stone and discharged from his bow with great force.

BORI CE: 09-014-015

शल्यस्तु पीडितस्तेन स्वस्रीयेण महात्मना
नकुलं पीडयामास पत्रिभिर्नतपर्वभिः

MN DUTT: 06-111-014

शल्यस्तु पीडितस्तेन स्वस्रीयेण महात्मना
नकुलं पीडयामास पत्रिभिर्नतपर्वभिः

M. N. Dutt: Assailed by his illustrious nephew, Shalya struck him in return with many straight arrows.

BORI CE: 09-014-016

ततो युधिष्ठिरो राजा भीमसेनोऽथ सात्यकिः
सहदेवश्च माद्रेयो मद्रराजमुपाद्रवन्

MN DUTT: 06-111-015

ततो युधिष्ठिरो राजा भीमसेनोऽथ सात्यकिः
सहदेवश्च माद्रेयो मद्रराजमुपाद्रवन्

M. N. Dutt: Then king Yudhishthira, Bhimasena, Satyaki and Sahadeva the son of Madri, all rushed against the king of the Madras.

BORI CE: 09-014-017

तानापतत एवाशु पूरयानान्रथस्वनैः
दिशश्च प्रदिशश्चैव कम्पयानांश्च मेदिनीम्
प्रतिजग्राह समरे सेनापतिरमित्रजित्

MN DUTT: 06-111-016

तानापतत एवाशु पूरयाणान् रथस्वनैः
दिशश्च विदिशश्चैव कम्पयानांश्च मेदिनीम्
प्रतिजग्राह समरे सेनापतिरमित्रजित्
युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च पञ्चभिः

M. N. Dutt: That vanquisher of foes, the commander of the Kuru army, received in that battle all those heroes that rushed towards him vehemently filling the cardinal and the subsidiary points of the compass with the rattle of their cars and causing the Earth to tremble.

BORI CE: 09-014-018

युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च सप्तभिः
सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-111-017

सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः
ततस्तु शसरं चापं नुकलस्य महात्मनः

M. N. Dutt: Striking Yudhishthira with three arrows and Bhima with seven, Shalya pierced Satyaki with a hundred arrows in that battle and Sahadeva with three.

BORI CE: 09-014-019

ततस्तु सशरं चापं नकुलस्य महात्मनः
मद्रेश्वरः क्षुरप्रेण तदा चिच्छेद मारिष
तदशीर्यत विच्छिन्नं धनुः शल्यस्य सायकैः

MN DUTT: 06-111-018

मद्रेश्वरः क्षुरप्रेण तदा मारिष चिच्छेिदे
तदशीर्यत विच्छिन्नं धनुः शल्यस्य सायकैः

M. N. Dutt: Then the king of the Madras, O sire, cut off, with a razor-headed arrow, the bow with arrow fixed on it of the great Nakula.

BORI CE: 09-014-020

अथान्यद्धनुरादाय माद्रीपुत्रो महारथः
मद्रराजरथं तूर्णं पूरयामास पत्रिभिः

MN DUTT: 06-111-019

अथान्यद् धनुरादाय माद्रीपुत्रो महारथः
मद्रराजरथं तूर्णं पूरयामास पत्रिभिः

M. N. Dutt: Taking up another bow, Madri's son quickly covered the king of the Madras with winged arrows.

BORI CE: 09-014-021

युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष
दशभिर्दशभिर्बाणैरुरस्येनमविध्यताम्

MN DUTT: 06-111-020

युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष
दशभिर्दशभिर्बाणैरुरस्येनमविध्यताम्

M. N. Dutt: Then Yudhishthira and Sahadeva, each struck the king of the Madras with ten arrows on the breast.

BORI CE: 09-014-022

भीमसेनस्ततः षष्ट्या सात्यकिर्नवभिः शरैः
मद्रराजमभिद्रुत्य जघ्नतुः कङ्कपत्रिभिः

MN DUTT: 06-111-021

भीमेसेनस्तु तं षष्ट्या सात्यकिर्दशभिः शरैः
मद्रराजमभिद्रुत्य जघ्नतुः कङ्कपत्रिभिः

M. N. Dutt: Rushing at the ruler of the Madras Bhimasena and Satyaki both struck him with Kanka-feathered arrows, the former with sixty and the latter with ten.

BORI CE: 09-014-023

मद्रराजस्ततः क्रुद्धः सात्यकिं नवभिः शरैः
विव्याध भूयः सप्तत्या शराणां नतपर्वणाम्

MN DUTT: 06-111-022

मद्रराजस्ततः क्रुद्धः सात्यकि नवभिः शरैः
विव्याध भूयः सप्तत्या शराणां नतपर्वणाम्

M. N. Dutt: Enraged at this, the ruler of the Madras struck Satyaki with nine arrows and again with seventy straight arrows.

BORI CE: 09-014-024

अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष
हयांश्च चतुरः संख्ये प्रेषयामास मृत्यवे

MN DUTT: 06-111-023

अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष
हयांश्च चतुरः संख्ये प्रेषयामास मृत्यवे

M. N. Dutt: Then O king, he cut off at the handle the bow, with arrow fixed on it, of Satyaki and then killed the four horses of the latter.

BORI CE: 09-014-025

विरथं सात्यकिं कृत्वा मद्रराजो महाबलः
विशिखानां शतेनैनमाजघान समन्ततः

MN DUTT: 06-111-024

विरथं सात्यकि कृत्वा मद्रराजो महारथः
विशिखानां शतैनैनमाजघान समन्ततः

M. N. Dutt: Having made Satyaki carless, that great carwarrior, the king of the Madras, struck him with a hundred arrows from all sides.

BORI CE: 09-014-026

माद्रीपुत्रौ तु संरब्धौ भीमसेनं च पाण्डवम्
युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः

MN DUTT: 06-111-025

माद्रीपुत्रौ च संरब्धौ भीमसेनं च पाण्डव
युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः

M. N. Dutt: He next struck the two angry sons of Madri and Bhimasena the son of Pandu and Yudhishthira, O Kuru chief, with ten arrows each.

BORI CE: 09-014-027

तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम्
यदेनं सहिताः पार्था नाभ्यवर्तन्त संयुगे

MN DUTT: 06-111-026

तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम्
यदेनं सहिताः पार्था नाभ्यवर्तन्त संयुगे

M. N. Dutt: The prowess of the king of the Madras was highly wonderful, since the Parthas, even in a body, could not approach him in that battle.

BORI CE: 09-014-028

अथान्यं रथमास्थाय सात्यकिः सत्यविक्रमः
पीडितान्पाण्डवान्दृष्ट्वा मद्रराजवशं गतान्
अभिदुद्राव वेगेन मद्राणामधिपं बली

MN DUTT: 06-111-027

अथान्यं रथमास्थाय सात्यकिः सत्यविक्रमः
पीडितान् पाण्डवान् दृष्ट्वा मद्रराजवशंगतान्
अभिदुद्राव वेगेन मद्राणामधिपं बलात्

M. N. Dutt: Riding then upon another car, the mighty and powerful Satyaki, seeing the Pandavas assailed and yielding to the king of the Madras, rushed quickly against him.

BORI CE: 09-014-029

आपतन्तं रथं तस्य शल्यः समितिशोभनः
प्रत्युद्ययौ रथेनैव मत्तो मत्तमिव द्विपम्

MN DUTT: 06-111-028

आपतन्तं रथं तस्य शल्यः समितिशोभनः
प्रत्युद्ययौ रथेनैव मत्तो मत्तमिव द्विपम्

M. N. Dutt: Shalya rushed, on his car, against the car of Satyaki, like one infuriate elephant against another.

BORI CE: 09-014-030

स संनिपातस्तुमुलो बभूवाद्भुतदर्शनः
सात्यकेश्चैव शूरस्य मद्राणामधिपस्य च
यादृशो वै पुरा वृत्तः शम्बरामरराजयोः

MN DUTT: 06-111-029

स संनिपातस्तुमुलो बभूवाद्भुतदर्शनः
सात्यकिश्चैव शूरस्य मद्राणामधिपस्य च
यादृशो वै पुरा वृत्तः शम्बरामरराजयोः

M. N. Dutt: The encounter between Satyaki and the heroic king of the Madras, became fierce and wonderful to look at like that which had taken place in the days of yore between the Asura Shambara and Indra.

BORI CE: 09-014-031

सात्यकिः प्रेक्ष्य समरे मद्रराजं व्यवस्थितम्
विव्याध दशभिर्बाणैस्तिष्ठ तिष्ठेति चाब्रवीत्

MN DUTT: 06-111-030

सात्यकिः प्रेक्ष्य समरे मद्रराजमवस्थितम्
विव्याध दशभिर्बाणैस्तिष्ठ तिष्ठेति चाब्रवीत्

M. N. Dutt: Seeing the king of the Madras stay before him in that battle, Satyaki struck him with ten arrows.

BORI CE: 09-014-032

मद्रराजस्तु सुभृशं विद्धस्तेन महात्मना
सात्यकिं प्रतिविव्याध चित्रपुङ्खैः शितैः शरैः

MN DUTT: 06-111-031

मद्रराजस्तु सुभृशं विद्धस्तेन महात्मना
सात्यकिं प्रतिविव्याध चित्रपुङः शितैः शरै

M. N. Dutt: Deeply struck by that great warrior, the king of the Madras struck Satyaki in return with sharp arrows adorned with beautiful feathers.

BORI CE: 09-014-033

ततः पार्था महेष्वासाः सात्वताभिसृतं नृपम्
अभ्यद्रवन्रथैस्तूर्णं मातुलं वधकाम्यया

MN DUTT: 06-111-032

ततः पार्था महेष्वासाः सात्वताभिसृतं नृपम्
अभ्यवर्तन रथैस्तूर्णं मातुलं वधकाझ्या

M. N. Dutt: Beholding the king of the Madras struck by Satyaki those great bowmen the Parthas, quickly rushed towards him with a view to kill him.

BORI CE: 09-014-034

तत आसीत्परामर्दस्तुमुलः शोणितोदकः
शूराणां युध्यमानानां सिंहानामिव नर्दताम्

BORI CE: 09-014-035

तेषामासीन्महाराज व्यतिक्षेपः परस्परम्
सिंहानामामिषेप्सूनां कूजतामिव संयुगे

MN DUTT: 06-111-033

तत आसीत् परामर्दस्तुमुलः शोणितोदकः
शूराणां युध्यमानानां सिंहानामिव नर्दताम्
तेषामासीन्महाराज व्यतिक्षेपः परस्परम्
सिंहानामामिषेप्सूनां कूजतामिव संयुगे

M. N. Dutt: The encounter, between those struggling heroes marked by a great flow of blood, was highly dreadful like that which takes place between a number of roaring lions fighting for a piece of meat.

BORI CE: 09-014-036

तेषां बाणसहस्रौघैराकीर्णा वसुधाभवत्
अन्तरिक्षं च सहसा बाणभूतमभूत्तदा

MN DUTT: 06-111-034

तेषां बाणसहस्रौघैराकीर्णा वसुधाभवत्
अन्तरिक्षं च सहसा बाणभूतमभूत्तदा

M. N. Dutt: With the thick downpour of arrows shot by them, the Earth was entirely covered and the sky was converted into one mass of arrows.

BORI CE: 09-014-037

शरान्धकारं बहुधा कृतं तत्र समन्ततः
अभ्रच्छायेव संजज्ञे शरैर्मुक्तैर्महात्मभिः

MN DUTT: 06-111-035

शरान्धकारं सहसा कृतं तत्र समन्ततः
अभ्रच्छायेव संजज्ञे शरैर्मुक्तैर्महात्मभिः

M. N. Dutt: Indeed, with the arrows shot by those illustrious warriors a shadow, like that of the clouds was caused there.

BORI CE: 09-014-038

तत्र राजञ्शरैर्मुक्तैर्निर्मुक्तैरिव पन्नगैः
स्वर्णपुङ्खैः प्रकाशद्भिर्व्यरोचन्त दिशस्तथा

MN DUTT: 06-111-036

तत्र राजशरैर्मुक्तैर्निर्मुक्तैरिव पन्नगैः
स्वर्णपुङ्खः प्रकाशद्भिर्व्यरोचन्त दिशस्तदा

M. N. Dutt: Then, O king, with those shining and gold winged arrows shot by warriors, that resembled snakes that had just cast off their sloughs, the points of the horizon were as if ablaze.

BORI CE: 09-014-039

तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः
यदेकः समरे शूरो योधयामास वै बहून्

MN DUTT: 06-111-037

तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः
यदेकः समरे शूरो योधयामास वै बहून्

M. N. Dutt: Shalya, that slayer of foes, performed a wonderful deed because that hero, Alone, unaided, fought with many arrows in that battle.

BORI CE: 09-014-040

मद्रराजभुजोत्सृष्टैः कङ्कबर्हिणवाजितैः
संपतद्भिः शरैर्घोरैरवाकीर्यत मेदिनी

MN DUTT: 06-111-038

मद्रराजभुजोत्सष्टैः कङ्कबर्हिणवाजितैः
सम्पतद्भिः शरैोरैरवाकीर्यत मेदिनी

M. N. Dutt: The Earth was covered with the dreadful Kanka and peacock feathered arrows that fell from the hands of the king of the Madras.

BORI CE: 09-014-041

तत्र शल्यरथं राजन्विचरन्तं महाहवे
अपश्याम यथा पूर्वं शक्रस्यासुरसंक्षये

MN DUTT: 06-111-039

तत्र शल्यरथं राजन् विचरन्तं महाहवे
अपश्याम यथापूर्वं शक्रस्यासुरसंक्षये

M. N. Dutt: Then, O king, we behalf the car of Shalya moving about in that dreadful battle like the car of Shakra in days of yore on the occasion of the destruction of the Asuras.

Home | About | Back to Book 09 Contents | ← Chapter 13 | Chapter 15 →