Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 015

BORI CE: 09-015-001

संजय उवाच
ततः सैन्यास्तव विभो मद्रराजपुरस्कृताः
पुनरभ्यद्रवन्पार्थान्वेगेन महता रणे

MN DUTT: 06-112-001

संजय उवाच ततः सैन्यास्तव विभो मद्रराजपुरस्कृताः
पुनरभ्यद्रवन् पार्थान् वेगेन महता रणे

M. N. Dutt: Sanjaya said Then, O king, your soldiers, led by Shalya, once more rushed against the Parthas in that battle with great impetuosity.

BORI CE: 09-015-002

पीडितास्तावकाः सर्वे प्रधावन्तो रणोत्कटाः
क्षणेनैव च पार्थांस्ते बहुत्वात्समलोडयन्

MN DUTT: 06-112-002

पीडितास्तावकाः सर्वे प्रधावन्तो रणोत्कटाः
क्षणेन चैव पार्थस्ते बहुत्वात् समलोडयन्

M. N. Dutt: Although assailed still those troops, who were fierce in battle, rushing against the Parthas, very soon agitated them on account of the superiority in numbers.

BORI CE: 09-015-003

ते वध्यमानाः कुरुभिः पाण्डवा नावतस्थिरे
निवार्यमाणा भीमेन पश्यतोः कृष्णपार्थयोः

BORI CE: 09-015-004

ततो धनंजयः क्रुद्धः कृपं सह पदानुगैः
अवाकिरच्छरौघेण कृतवर्माणमेव च

MN DUTT: 06-112-003

ते वध्यामानाः समरे पाण्डवा नावतस्थिरे
निवार्यमाणा भीमेन पश्यतोः कृष्णयोस्तदा
ततो धनंजयः क्रुद्धः कृपं सह पदानुगैः
अवाकिरच्छरौघेण कृतवर्माणमेव च

M. N. Dutt: Struck by the Kurus, the Pandava troops, in the very presence of the two Krishnas, could not stand in the field though checked by Bhimasena. Worked up with anger Dhananjaya covered Kripa and his followers, as also Kritavarman, with showers of arrows.

BORI CE: 09-015-005

शकुनिं सहदेवस्तु सहसैन्यमवारयत्
नकुलः पार्श्वतः स्थित्वा मद्रराजमवैक्षत

MN DUTT: 06-112-004

शकुनि सहदेवस्तु सहसैन्यमवाकिरत्
नकुल: पार्श्वत: स्थित्वा मद्राराजमवैक्षत

M. N. Dutt: Sahadeva checked Shakuni and his detachment. Nakula looked at the king of the Madras from his flanks.

BORI CE: 09-015-006

द्रौपदेया नरेन्द्रांश्च भूयिष्ठं समवारयन्
द्रोणपुत्रं च पाञ्चाल्यः शिखण्डी समवारयत्

MN DUTT: 06-112-005

द्रौपदेया नरेन्द्रांश्च भूयिष्ठान् समवारयन्
द्रोणपुत्रं च पाञ्चाल्य: शिखण्डी समवारयत्

M. N. Dutt: The (five) sons of Draupadi opposed numerous kings (of the Kuru army). The Panchala prince Shikhandin checked the son of Drona.

BORI CE: 09-015-007

भीमसेनस्तु राजानं गदापाणिरवारयत्
शल्यं तु सह सैन्येन कुन्तीपुत्रो युधिष्ठिरः

MN DUTT: 06-112-006

भीमसेनस्तु राजानं गदापाणिवारयत्
शल्यं तु सह सैन्येनं कुन्तीपुत्रो युधिष्ठिरः

M. N. Dutt: Arined with his mace, Bhimasena opposed the king. Kunti's son Yudhishthira resisted Shalya at the head of his army.

BORI CE: 09-015-008

ततः समभवद्युद्धं संसक्तं तत्र तत्र ह
तावकानां परेषां च संग्रामेष्वनिवर्तिनाम्

MN DUTT: 06-112-007

ततः समभवत् सैन्यं संसक्तं तत्र तत्र हा तावकानां परेषां च संग्रामेष्वनिविर्तनाम्

M. N. Dutt: Again an encounter took place between those pairs as they stood, among your warriors and those of the enemy, none of whom had ever retreated from fight.

BORI CE: 09-015-009

तत्र पश्यामहे कर्म शल्यस्यातिमहद्रणे
यदेकः सर्वसैन्यानि पाण्डवानामयुध्यत

MN DUTT: 06-112-008

तत्र पश्याम्यहं कर्म शल्यस्याति महद्रणे
यदेकः सर्वसैन्यानि पाण्डवानामयोधयत्

M. N. Dutt: Shalya performed a wonderful feat because alone he fought with the whole Pandava ariny.

BORI CE: 09-015-010

व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः
रणे चन्द्रमसोऽभ्याशे शनैश्चर इव ग्रहः

MN DUTT: 06-112-009

व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः
रणे चन्द्रमसोऽभ्याशे शनैश्चर इव ग्रहः

M. N. Dutt: Shalya, then, as he stood near Yudhishthira in that battle, looked like the planet Saturn near the Moon.

BORI CE: 09-015-011

पीडयित्वा तु राजानं शरैराशीविषोपमैः
अभ्यधावत्पुनर्भीमं शरवर्षैरवाकिरत्

MN DUTT: 06-112-010

पीडयित्वा तु राजानं शरैगशीविषोपमैः
अभ्यधावत् पुनर्भीमं शरवर्षैरवाकिरत्

M. N. Dutt: Afflicting the king with arrows that resembled Venomous serpents Shalya proceeded against Bhima, covering him with showers of arrows.

BORI CE: 09-015-012

तस्य तल्लाघवं दृष्ट्वा तथैव च कृतास्त्रताम्
अपूजयन्ननीकानि परेषां तावकानि च

MN DUTT: 06-112-011

तस्य तल्लाघवं दृष्ट्वा तथैव च कृतास्त्रताम्
अपूजयन्ननीकानि परेषां तावकानि च

M. N. Dutt: Beholding the lightness of hand and mastery over weapons displayed by Shalya, both the armies spoke highly of him.

BORI CE: 09-015-013

पीड्यमानास्तु शल्येन पाण्डवा भृशविक्षताः
प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्ठिरे

MN DUTT: 06-112-012

पीड्यमानस्तु शल्येन पाण्डवा भृशविक्षताः
प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्टिरे

M. N. Dutt: Assailed by Shalya, the Pandavas, exceedingly wounded, fled away, from the battle, disregarding orders of Yudhishthira to stop them.

BORI CE: 09-015-014

वध्यमानेष्वनीकेषु मद्रराजेन पाण्डवः
अमर्षवशमापन्नो धर्मराजो युधिष्ठिरः
ततः पौरुषमास्थाय मद्रराजमपीडयत्

MN DUTT: 06-112-013

वध्यमानेष्वनीकेषु मद्रराजेन पाण्डवः
अमर्षवशमापन्नो धर्मराजो युधिष्ठिरः

M. N. Dutt: While soldiers were thus being killed by the king of the Madras, Pandu's son king Yudhishthira was worked up with rage.

Corresponding verse not found in BORI CE

MN DUTT: 06-112-014

ततः पौरुषामास्थाय मद्रराजमताडयत्
जयो वास्तु वधो वास्तु कृतबुद्धिर्महारथः

M. N. Dutt: Relying upon his strength that powerful carwarrior began to assail the king of the Madras being determined upon either gaining victory or meeting with death.

BORI CE: 09-015-015

जयो वास्तु वधो वेति कृतबुद्धिर्महारथः
समाहूयाब्रवीत्सर्वान्भ्रातॄन्कृष्णं च माधवम्

BORI CE: 09-015-016

भीष्मो द्रोणश्च कर्णश्च ये चान्ये पृथिवीक्षितः
कौरवार्थे पराक्रान्ताः संग्रामे निधनं गताः

BORI CE: 09-015-017

यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः
भागोऽवशिष्ट एकोऽयं मम शल्यो महारथः

BORI CE: 09-015-018

सोऽहमद्य युधा जेतुमाशंसे मद्रकेश्वरम्
तत्र यन्मानसं मह्यं तत्सर्वं निगदामि वः

BORI CE: 09-015-019

चक्ररक्षाविमौ शूरौ मम माद्रवतीसुतौ
अजेयौ वासवेनापि समरे वीरसंमतौ

BORI CE: 09-015-020

साध्विमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ
मदर्थं प्रतियुध्येतां मानार्हौ सत्यसंगरौ

MN DUTT: 06-112-014

ततः पौरुषामास्थाय मद्रराजमताडयत्
जयो वास्तु वधो वास्तु कृतबुद्धिर्महारथः

MN DUTT: 06-112-015

समाहूयाब्रवीत् सर्वान् भ्रातॄन् कृष्णं च माधवम्
भीष्मो द्रोणश्च कर्णश्च ये चान्ये पृथिवीक्षितः
कौरवार्थे पराक्रान्ताः संग्रामे निधनं गताः
यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः

MN DUTT: 06-112-016

भागोऽविशिष्ट एकोऽयं मम शल्यो महारथः
सोऽहमद्य युधा जेतुमाशंसे मद्रकाधिपम्

MN DUTT: 06-112-017

तत्र यन्मानसं मह्यं तत् सर्वं निगदामि वः
चक्ररक्षाविमौ वीरौ मम माद्रवतीसुतौ
अजेयौ वासवेनापि समरे शूरसम्मतौ
साध्विमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ

M. N. Dutt: Relying upon his strength that powerful carwarrior began to assail the king of the Madras being determined upon either gaining victory or meeting with death. Summoning all his others and also Krishna he said to them— Bhishma and Drona and Karna and other kings who fought for the Kauravas, have all died in battle. You all have shown valour and courage in the tasks allotted। to you. Only one portion about the great carwarrior Shalya remains, I desire to defeat that king of the Madras to-day in battle. I will now tell you my wishes about the accomplishment of that work. These two heroes, viz., the two sons of Madravati will protect my wheels. They are heroes whom even Vasava himself cannot defeat. Observing the duties of a Kshatriya these two, that deserve every honour and are firm in their vows, will fight with their maternal uncle.

BORI CE: 09-015-021

मां वा शल्यो रणे हन्ता तं वाहं भद्रमस्तु वः
इति सत्यामिमां वाणीं लोकवीरा निबोधत

MN DUTT: 06-112-018

मां वा शल्यो रणे हन्तां तं वाहं भद्रमस्तु वः
इति सत्यामिमां वाणी लोकवीरा निबोधत

M. N. Dutt: Either Shalya will kill me in battle or I will kill him. Blessed be you. Listen to these true words, O foremost of heroes in the world.

BORI CE: 09-015-022

योत्स्येऽहं मातुलेनाद्य क्षत्रधर्मेण पार्थिवाः
स्वयं समभिसंधाय विजयायेतराय वा

MN DUTT: 06-112-019

योत्स्येऽहं मातुलेनाद्य क्षात्रधर्मेण पार्थिवाः
स्वमंशमभिसंधाय विजयायेतराय च

M. N. Dutt: Observing Kshatriya duties I will fight with my maternal uncle, determined to either win victory or be slain.

BORI CE: 09-015-023

तस्य मेऽभ्यधिकं शस्त्रं सर्वोपकरणानि च
संयुञ्जन्तु रणे क्षिप्रं शास्त्रवद्रथयोजकाः

MN DUTT: 06-112-020

तस्य मेऽप्यधिकं शस्त्रं सर्वोपकरणानि च

M. N. Dutt: Let them that furnish car quickly supply my car according to the rules of science, with all kinds of weapons and implements more than what Shalya possesses.

BORI CE: 09-015-024

शैनेयो दक्षिणं चक्रं धृष्टद्युम्नस्तथोत्तरम्
पृष्ठगोपो भवत्वद्य मम पार्थो धनंजयः

MN DUTT: 06-112-021

शैनेयो दक्षिणं चक्रं धृष्टद्युम्नस्तथोत्तरम्
पृष्ठगोपो भवत्वद्य मम पार्थो धनंजयः

M. N. Dutt: The grandson of Shini will protect my right wheel and Dhristadyumna my left. Let Pritha's son Dhananjaya guard my rear to-day.

BORI CE: 09-015-025

पुरःसरो ममाद्यास्तु भीमः शस्त्रभृतां वरः
एवमभ्यधिकः शल्याद्भविष्यामि महामृधे

MN DUTT: 06-112-022

पुरःसरो ममाधास्तु भीमः शस्त्रभृतां वरः
एवमभ्यधिकः शल्याद् भविष्यामि महामृधे

M. N. Dutt: And let Bhima, the foremost of warriors, fight in my front. I shall thus be superior to Shalya in the great battle that will soon take place.”

BORI CE: 09-015-026

एवमुक्तास्तथा चक्रुः सर्वे राज्ञः प्रियैषिणः
ततः प्रहर्षः सैन्यानां पुनरासीत्तदा नृप

MN DUTT: 06-112-023

एवमुक्तास्तथा चक्रुस्तदा राज्ञः प्रियैषिणः
ततः प्रहर्षः सैन्यानां पुनरासीत् तदा मृधे

M. N. Dutt: Thus accosted by the king, all his wellwishers did what they were asked to do.

BORI CE: 09-015-027

पाञ्चालानां सोमकानां मत्स्यानां च विशेषतः
प्रतिज्ञां तां च संग्रामे धर्मराजस्य पूरयन्

MN DUTT: 06-112-024

पञ्चालानां सोमकानां मत्स्यानां च विशेषतः
प्रतिज्ञां तां तदा राजा कृत्वा मद्रेशमभ्ययात्

M. N. Dutt: Then the Pandava troops were again filled up with joy, especially the Panchalas, the Somakas and the Matsyas.

BORI CE: 09-015-028

ततः शङ्खांश्च भेरीश्च शतशश्चैव पुष्करान्
अवादयन्त पाञ्चालाः सिंहनादांश्च नेदिरे

MN DUTT: 06-112-025

ततः शङ्खांश्च भेरीश्च शतशश्चैव पुष्कलान्
अवादयन्त पञ्चालाः सिंहनादांश्च नेदिरे
तेऽभ्यधावन्त संरब्धा मद्रराजं तरस्विनम्

M. N. Dutt: Having made that vow, the king proceeded against the king of the Madras. The Panchalas then blew and beat numberless conchs and drums and sent up leonine roars.

BORI CE: 09-015-029

तेऽभ्यधावन्त संरब्धा मद्रराजं तरस्विनः
महता हर्षजेनाथ नादेन कुरुपुंगवाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-015-030

ह्रादेन गजघण्टानां शङ्खानां निनदेन च
तूर्यशब्देन महता नादयन्तश्च मेदिनीम्

MN DUTT: 06-112-026

महता हर्षजेनाथ नादेन कुरुपुङ्गवाः
ह्रादेन गजघण्टानां शङ्खानां निनदेन च
तूर्यशब्देन महता नादयन्तश्च मेदिनीम्

M. N. Dutt: Endued with great activity and worked up with ire they rushed, with loud shouts of joy, against the king of the Madras, that foremost of the Kurus. And they made the earth resound with the noise of the elephant's bells and the loud sound of conchs and trumpets.

BORI CE: 09-015-031

तान्प्रत्यगृह्णात्पुत्रस्ते मद्रराजश्च वीर्यवान्
महामेघानिव बहूञ्शैलावस्तोदयावुभौ

MN DUTT: 06-112-027

तान् प्रत्यगृह्णात् पुत्रस्ते मद्रराजश्च वीर्यवान्
महामेघानिव बहूशैलावस्तोदयावुभौ

M. N. Dutt: Then your son and the brave king of the Madras, like the rising the setting hills, received those assailants.

BORI CE: 09-015-032

शल्यस्तु समरश्लाघी धर्मराजमरिंदमम्
ववर्ष शरवर्षेण वर्षेण मघवानिव

MN DUTT: 06-112-028

शल्यस्तु समरश्लाघी धर्मराजमरिंदमम्
ववर्ष शरवर्षेण शम्बरं मघवा इव

M. N. Dutt: Bragging Shalya poured a shower of arrows of that chastiser of foes, king Yudhishthira like Indra pouring rain.

BORI CE: 09-015-033

तथैव कुरुराजोऽपि प्रगृह्य रुचिरं धनुः
द्रोणोपदेशान्विविधान्दर्शयानो महामनाः

MN DUTT: 06-112-029

तथैव कुरुराजोऽपि प्रगृह्य रुचिरं धनुः
द्रोणोपदेशान् विविधान् दर्शयानो महामनाः

M. N. Dutt: Also, having taken up his beautiful bow, the great king of the Kurus displayed various lessons received by him from Drona.

BORI CE: 09-015-034

ववर्ष शरवर्षाणि चित्रं लघु च सुष्ठु च
न चास्य विवरं कश्चिद्ददर्श चरतो रणे

MN DUTT: 06-112-030

ववर्ष शरवर्षाणि चित्रं लघु च सुष्ठु च
न चास्य विवरं कश्चिद् ददर्श चरतो रणे

M. N. Dutt: And beautifully, quickly and with great skill, he made successive downpours of arrows. As he moved about in battle, none could mark anything in him.

BORI CE: 09-015-035

तावुभौ विविधैर्बाणैस्ततक्षाते परस्परम्
शार्दूलावामिषप्रेप्सू पराक्रान्ताविवाहवे

MN DUTT: 06-112-031

तावुभौ विविधैर्वाणैस्ततक्षाते परस्परम्
शार्दूलावामिषप्रेप्सू पराक्रान्ताविवाहवे

M. N. Dutt: The powerful Shalya and Yudhishthira wounded each other, like a couple of igers fighting for a piece of meat.

BORI CE: 09-015-036

भीमस्तु तव पुत्रेण रणशौण्डेन संगतः
पाञ्चाल्यः सात्यकिश्चैव माद्रीपुत्रौ च पाण्डवौ
शकुनिप्रमुखान्वीरान्प्रत्यगृह्णन्समन्ततः

MN DUTT: 06-112-032

भीमस्तु तव पुत्रेण युद्धशौण्डेन संगतः
पाञ्चाल्यः सात्यकिश्चैव माद्रीपुत्रौ च पाण्डवौ
शकुनिप्रमुखान् वीरान् प्रत्यगृह्णन् समन्ततः

M. N. Dutt: Bhima fought with your son, the delighter in batlle. Dhristadyumna, Satyaki and the two sons of Madri by Pandu received Shakuni and the other Kuru heroes around.

BORI CE: 09-015-037

तदासीत्तुमुलं युद्धं पुनरेव जयैषिणाम्
तावकानां परेषां च राजन्दुर्मन्त्रिते तव

MN DUTT: 06-112-033

तदाऽऽसीत् तुमुलं युद्धं पुनरेव जयैषिणाम्
तावकानां परेषां च राजन् दुर्मन्त्रिते तव

M. N. Dutt: On account of your vile policy, O king, there again occurred a dreadful battle between your people and those of the foe, all of whom were actuated with the desire of victory.

BORI CE: 09-015-038

दुर्योधनस्तु भीमस्य शरेणानतपर्वणा
चिच्छेदादिश्य संग्रामे ध्वजं हेमविभूषितम्

MN DUTT: 06-112-034

दुर्योधनस्तु भीमस्य शरेणानतपर्वणा
चिच्छेदादिश्य संग्रामे ध्वजं हेमपरिष्कृतम्

M. N. Dutt: Aiming at the gold-decked standard of Bhima, Duryodhana then, with a straight arrow, cut it off in that battle.

BORI CE: 09-015-039

सकिङ्किणीकजालेन महता चारुदर्शनः
पपात रुचिरः सिंहो भीमसेनस्य नानदन्

MN DUTT: 06-112-035

स किङ्किणोकजालेन महता चारुदर्शन:
पपात रुचिरः संख्ये भीमसेनस्य पश्यतः

M. N. Dutt: The beautiful standard of Bhimasena, adorned with many bells, dropped down, O giver of honours.

BORI CE: 09-015-040

पुनश्चास्य धनुश्चित्रं गजराजकरोपमम्
क्षुरेण शितधारेण प्रचकर्त नराधिपः

MN DUTT: 06-112-036

पुनश्चास्य धनुश्चित्रं गजराजकरोपमम्
क्षुरेण शितधारेण प्रचकर्त नराधिपः

M. N. Dutt: Again the king, with a sharp razor-faced arrow, cut off the beautiful bow of Bhima resembling the trunk of an elephant.

BORI CE: 09-015-041

स च्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव
बिभेदोरसि विक्रम्य स रथोपस्थ आविशत्

MN DUTT: 06-112-037

स च्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव
बिभेदोरसि विक्रम्य स रथोपस्थ आविशत्

M. N. Dutt: Gifted with great energy Bhima, who had been deprived of his bow, then displaying his prowess, struck on the chest of your son with a dart. Thereat your son sat down on the terrace of his car.

BORI CE: 09-015-042

तस्मिन्मोहमनुप्राप्ते पुनरेव वृकोदरः
यन्तुरेव शिरः कायात्क्षुरप्रेणाहरत्तदा

MN DUTT: 06-112-038

तस्मिन् मोहमनुप्राप्ते पुनरेव वृकोदरः
यन्तुरेव शिरः कायात् क्षुरप्रेणाहरत् तदा

M. N. Dutt: When Duryodhana fainted Vrikodara, with a razor-faced arrow, cut off the head of his driver from his trunk.

BORI CE: 09-015-043

हतसूता हयास्तस्य रथमादाय भारत
व्यद्रवन्त दिशो राजन्हाहाकारस्तदाभवत्

MN DUTT: 06-112-039

हतसूता हयास्तस्य रथमादाय भारत
व्यद्रवन्त दिशो राजन् हाहाकारस्तदाभवत्

M. N. Dutt: Deprived of their driver the horses, of Duryodhana's car, ran wildly on all sides, O Bharata, dragging the car after them at which the Kurus bewailed loudly.

BORI CE: 09-015-044

तमभ्यधावत्त्राणार्थं द्रोणपुत्रो महारथः
कृपश्च कृतवर्मा च पुत्रं तेऽभिपरीप्सवः

MN DUTT: 06-112-040

तमभ्यधावत् त्राणार्थं द्रोणपुत्रो महारथः
कृपश्च कृतवर्मा च पुत्रं तेऽपि पीरप्सवः

M. N. Dutt: Then the great car-warrior Ashvatthaman and Kripa and Kritavarman, followed the car, with a view to save your son.

BORI CE: 09-015-045

तस्मिन्विलुलिते सैन्ये त्रस्तास्तस्य पदानुगाः
गाण्डीवधन्वा विस्फार्य धनुस्तानहनच्छरैः

MN DUTT: 06-112-041

तस्मिन् विलुलिते सैन्ये त्रस्तास्तस्य पदानुगाः
गाण्डीवधन्वा विस्फार्य धनुस्यानहनच्छरैः

M. N. Dutt: Thereat the troops troops were were exceedingly agitated. The followers of Duryodhana were terrified. At that time the wilder or Gandiva, drawing his bow, began to kill them with his arrows.

BORI CE: 09-015-046

युधिष्ठिरस्तु मद्रेशमभ्यधावदमर्षितः
स्वयं संचोदयन्नश्वान्दन्तवर्णान्मनोजवान्

BORI CE: 09-015-047

तत्राद्भुतमपश्याम कुन्तीपुत्रे युधिष्ठिरे
पुरा भूत्वा मृदुर्दान्तो यत्तदा दारुणोऽभवत्

MN DUTT: 06-112-042

युधिष्ठिरस्तु मद्रेशमभ्यधावदमर्षितः
स्वयं संनोयदन्नश्वान् दन्तवर्णान् मनोजवान्
तत्राश्चर्यमपश्याम कुन्तीपुत्रे युधिष्ठिरे
पुरा भूत्वा मृदुर्दान्तो यत् तदा दारुणोऽभवत्

M. N. Dutt: Then filled with rage, Yudhishthira rushed against the king of the Madras, himself driving his horses white as ivory and fleet as mind. We then saw some thing wonderful in Yudhishthira, the son of Kunti, for though very mild by nature he then 'ecame highly terrific.

BORI CE: 09-015-048

विवृताक्षश्च कौन्तेयो वेपमानश्च मन्युना
चिच्छेद योधान्निशितैः शरैः शतसहस्रशः

MN DUTT: 06-112-043

विवृताक्षश्च कौन्तेयो वेपमानश्च मन्युना
चिच्छेद योधान् निशितैः शरैः शतसहस्रशः

M. N. Dutt: With eyes opened wide and body trembling in anger the son of Kunti killed hostile warriors in hundreds and thousands with sharp arrows.

BORI CE: 09-015-049

यां यां प्रत्युद्ययौ सेनां तां तां ज्येष्ठः स पाण्डवः
शरैरपातयद्राजन्गिरीन्वज्रैरिवोत्तमैः

MN DUTT: 06-112-044

यां यां प्रत्युद्ययौ सेनां तां तां ज्येष्ठः स पाण्डवः
शरैरपातयद् राजन् गिरीन् वज्रेरिवौत्तमैः

M. N. Dutt: Many soldiers were overthrown by him, O king, like mountain summits broken with thunder.

BORI CE: 09-015-050

साश्वसूतध्वजरथान्रथिनः पातयन्बहून्
आक्रीडदेको बलवान्पवनस्तोयदानिव

MN DUTT: 06-112-045

साश्वसूतध्वजरथान् रथिनः पातयन् बहून्
अक्रीडदेको बलवान् पवनस्तोयदानिव

M. N. Dutt: Striking down cars with steeds and drivers and standards and throwing down many carwarriors, Yudhishthira, without any help, began to sport there like a powerful wind dissipating masses of clouds.

BORI CE: 09-015-051

साश्वारोहांश्च तुरगान्पत्तींश्चैव सहस्रशः
व्यपोथयत संग्रामे क्रुद्धो रुद्रः पशूनिव

MN DUTT: 06-112-046

साश्वारोहांश्च तुरगान् पत्तींश्चैव सहस्रधा
व्यपोथयत संग्रामे क्रुद्धो रुद्रः पशूनिव

M. N. Dutt: Filled with anger, he killed horses with riders and horses without riders and the infantry by thousands in that battle, like Rudra destroying living creatures at the time of the universal dissolution.

BORI CE: 09-015-052

शून्यमायोधनं कृत्वा शरवर्षैः समन्ततः
अभ्यद्रवत मद्रेशं तिष्ठ शल्येति चाब्रवीत्

MN DUTT: 06-112-047

शून्यमायोधनं कृत्वा शरवर्षेः समन्ततः
अभ्यद्रवत मद्रेशं तिष्ठ शल्येति चाब्रवीत्

M. N. Dutt: Having made the field empty by discharging his arrows on all sides, Yudhishthira proceeded against the king of the Madras and said-Wait, Wait.

BORI CE: 09-015-053

तस्य तच्चरितं दृष्ट्वा संग्रामे भीमकर्मणः
वित्रेसुस्तावकाः सर्वे शल्यस्त्वेनं समभ्ययात्

MN DUTT: 06-112-048

तस्य तचरितं दृष्ट्वा संग्रामे भीमकर्मणः
वित्रेसुस्तावकाः सर्वे शल्यस्त्वेनं समभ्ययात्

M. N. Dutt: Beholding the feats of that hero of terrible deeds, all your warriors were filled with fear. Shalya, however, rushed again him.

BORI CE: 09-015-054

ततस्तौ तु सुसंरब्धौ प्रध्माप्य सलिलोद्भवौ
समाहूय तदान्योन्यं भर्त्सयन्तौ समीयतुः

MN DUTT: 06-112-049

ततस्तौ भृशसंक्रुद्धौ प्रध्माय सलिलौद्भवौ
समाहूय तदान्योन्यं भर्त्सयन्तौ समीयतुः

M. N. Dutt: Both of them, in anger, blew their respective conchs. Returning and challenging each other, each then met the other.

BORI CE: 09-015-055

शल्यस्तु शरवर्षेण युधिष्ठिरमवाकिरत्
मद्रराजं च कौन्तेयः शरवर्षैरवाकिरत्

MN DUTT: 06-112-050

शल्यस्तु शरवर्षेण पीडयामास पाण्डवम्
मद्रराजं तु कौन्तेयः शरवर्षैरवाकिरत्

M. N. Dutt: Then Shalya enshrouded Yudhishthira with showers of arrows. Likewise the son of Kunti covered the king of the Madras with showers of arrows.

BORI CE: 09-015-056

व्यदृश्येतां तदा राजन्कङ्कपत्रिभिराहवे
उद्भिन्नरुधिरौ शूरौ मद्रराजयुधिष्ठिरौ

MN DUTT: 06-112-051

अदृश्येता तदा राजन् कङ्कपत्रिभिराचितौ
उद्भिनरुधिरौ शूरौ मद्रराजयुधिष्ठिरौ
पुष्पतौ शुशुभाते वै वसन्ते किंशिकौ यथा
दीप्यमानौ महात्मानौ प्राणद्यूतेन दुर्मदौ

M. N. Dutt: Then those two horses, Shalya and Yudhishthira, wounded in that battle with each others' arrows and bathed in blood, looked. Like a blossoming Salmali and a Kinshuka, Resplendent and invincible in battle, those two illustrious warriors sent up loud war-cries.

BORI CE: 09-015-057

पुष्पिताविव रेजाते वने शल्मलिकिंशुकौ
दीप्यमानौ महात्मानौ प्राणयोर्युद्धदुर्मदौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-015-058

दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस्तयोर्जयम्
हत्वा मद्राधिपं पार्थो भोक्ष्यतेऽद्य वसुंधराम्

BORI CE: 09-015-059

शल्यो वा पाण्डवं हत्वा दद्याद्दुर्योधनाय गाम्
इतीव निश्चयो नाभूद्योधानां तत्र भारत

MN DUTT: 06-112-052

दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस्तयोर्जयम्
हत्वा मद्राधिपं पार्थो भोक्ष्यतेऽद्य वसुन्धराम्
शल्यो वा पाण्डवं हत्वा दद्याद् दुर्योधनाय गाम्
इतीव निश्चयो नाभूद् योधानां तत्र भारत

M. N. Dutt: Beholding them both, the soldiers could not decide which of them would win. Whether the son of Pritha would enjoy the Earth, having killed the king of the Madras or, Shalya, having slain the son of Pandu, would bestow the Earth on Duryodhana, could not be decided, O Bharata, by the warriors present there.

BORI CE: 09-015-060

प्रदक्षिणमभूत्सर्वं धर्मराजस्य युध्यतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-015-061

ततः शरशतं शल्यो मुमोचाशु युधिष्ठिरे
धनुश्चास्य शिताग्रेण बाणेन निरकृन्तत

MN DUTT: 06-112-053

प्रदिक्षिणमभूत् सर्वं धर्मराजस्य युध्यतः
ततः शरशतं शल्यो मुमोचाथ युधिष्ठिरे
धनुश्चास्य शिताग्रेण बाणेन निरकृन्तत

M. N. Dutt: King Yudhishthira, in the course of that battle, placed his enemy to his right. Then Shalya shot a century of best arrows, at Yudhisthira. With another sharp arrow, he cut off the latter's bow.

BORI CE: 09-015-062

सोऽन्यत्कार्मुकमादाय शल्यं शरशतैस्त्रिभिः
अविध्यत्कार्मुकं चास्य क्षुरेण निरकृन्तत

MN DUTT: 06-112-054

सोऽन्यत् कार्मुकमादाय शल्यं शरशतैस्त्रिभिः
अविध्यत् कार्मुकं चास्य क्षुरेण निरकृन्तत

M. N. Dutt: Taking up another bow, Yudhishthira struck Shalya with three hundred arrows and cut off the latter's bow with a razor-faced arrow.

BORI CE: 09-015-063

अथास्य निजघानाश्वांश्चतुरो नतपर्वभिः
द्वाभ्यामथ शिताग्राभ्यामुभौ च पार्ष्णिसारथी

MN DUTT: 06-112-055

अथास्य निजघानाश्वांश्चतुरो नतपर्वभिः
द्वाभ्यामतिसिताग्राभ्यामुभौ तत् पार्ष्णिसारथी

M. N. Dutt: The son of Pandu then killed the four horses of his antagonist with some straight arrows. With two other very sharp arrows he then cut off the two Parshni drivers of Shalya.

BORI CE: 09-015-064

ततोऽस्य दीप्यमानेन पीतेन निशितेन च
प्रमुखे वर्तमानस्य भल्लेनापाहरद्ध्वजम्
ततः प्रभग्नं तत्सैन्यं दौर्योधनमरिंदम

MN DUTT: 06-112-056

ततोऽस्य दीप्यमानेन पीतेन निशितेन च
प्रमुखे वर्तमानस्य भल्लेनापाहरद् ध्वजम्
ततः प्रभग्नं तत् सैन्यं दौर्योधनमरिंदम

M. N. Dutt: Then with another shining, well-tempered and sharp arrow, he cut off the standard of Shalya who stood before him. Then, O chastiser of foes, the army of Duryodhana were scattered.

BORI CE: 09-015-065

ततो मद्राधिपं द्रौणिरभ्यधावत्तथाकृतम्
आरोप्य चैनं स्वरथं त्वरमाणः प्रदुद्रुवे

MN DUTT: 06-112-057

ततो मद्राधिपं द्रौणिरभ्यधावत् तथा कृतम्
आरोप्य चैनं स्वरथे त्वरमाणः प्रदुदुवे

M. N. Dutt: The son of Drona, at this time, speedily proceeded towards the king of the Madras who had been reduced to that strait and quickly taking him up on his own car, fled away.

BORI CE: 09-015-066

मुहूर्तमिव तौ गत्वा नर्दमाने युधिष्ठिरे
स्थित्वा ततो मद्रपतिरन्यं स्यन्दनमास्थितः

MN DUTT: 06-112-058

मुहूर्तमिव तौ गत्वा नर्दमाने युधिष्ठिरे
स्मित्वा ततो मद्रपतिरन्यं स्यन्दनमास्थितः

M. N. Dutt: After the two had gone for a moment, they heard Yudhishthira cry aloud. Stopping, the ruler of the Madras he then got upon another well equipi car.

BORI CE: 09-015-067

विधिवत्कल्पितं शुभ्रं महाम्बुदनिनादिनम्
सज्जयन्त्रोपकरणं द्विषतां रोमहर्षणम्

MN DUTT: 06-112-059

विधिवत् कल्पितं शुभ्रं महाम्बुदनिनादिनम्
सज्जयत्रोपकरणं द्विषतां लोमहर्षणम्

M. N. Dutt: That best of cars had a rattle deep as the muttering of the clouds. Well furnished with weapons and instruments and all kinds of utensils, that vehicle made the hairs of foes stand erect.

Home | About | Back to Book 09 Contents | ← Chapter 14 | Chapter 16 →