Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 044

BORI CE: 09-044-001

वैशंपायन उवाच
ततोऽभिषेकसंभारान्सर्वान्संभृत्य शास्त्रतः
बृहस्पतिः समिद्धेऽग्नौ जुहावाज्यं यथाविधि

MN DUTT: 06-141-001

वैशम्पायन उवाच ततोऽभिषेकसम्भारान् सर्वान् सम्भृत्य शास्त्रतः
बृहस्पतिः समिद्धेऽग्नौ जुहावाग्निं यथाविधि

M. N. Dutt: Vaishampayana said "Collecting all articles sanctioned by Shastras for the ceremony of investiture. Brihaspati duly poured libations of the burning fire.

BORI CE: 09-044-002

ततो हिमवता दत्ते मणिप्रवरशोभिते
दिव्यरत्नाचिते दिव्ये निषण्णः परमासने

MN DUTT: 06-141-002

ततो हिमवता दत्ते मणिप्रवरशोभिते
दिव्यारत्नाचिते पुण्ये निषण्णं परमासने

M. N. Dutt: Himavat gave a seat which was set with many costly gems. Kartikeya was made a site on that sacred and best of seats set with excellent gems.

BORI CE: 09-044-003

सर्वमङ्गलसंभारैर्विधिमन्त्रपुरस्कृतम्
आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः

MN DUTT: 06-141-003

सर्वमङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम्
आभिषेचनिक द्रव्यं गृहीत्वा देवातगणाः

M. N. Dutt: The gods collected there all sorts of sacred articles, with due rites and mantras, that were necessary for the ceremony.

BORI CE: 09-044-004

इन्द्राविष्णू महावीर्यौ सूर्याचन्द्रमसौ तथा
धाता चैव विधाता च तथा चैवानिलानलौ

BORI CE: 09-044-005

पूष्णा भगेनार्यम्णा च अंशेन च विवस्वता
रुद्रश्च सहितो धीमान्मित्रेण वरुणेन च

BORI CE: 09-044-006

रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः
विश्वेदेवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह

BORI CE: 09-044-007

गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः
देवर्षिभिरसंख्येयैस्तथा ब्रह्मर्षिभिर्वरैः

BORI CE: 09-044-008

वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः
भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः
सर्वैर्विद्याधरैः पुण्यैर्योगसिद्धैस्तथा वृतः

BORI CE: 09-044-009

पितामहः पुलस्त्यश्च पुलहश्च महातपाः
अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च

BORI CE: 09-044-010

क्रतुर्हरः प्रचेताश्च मनुर्दक्षस्तथैव च
ऋतवश्च ग्रहाश्चैव ज्योतींषि च विशां पते

BORI CE: 09-044-011

मूर्तिमत्यश्च सरितो वेदाश्चैव सनातनाः
समुद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च
पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप

BORI CE: 09-044-012

अदितिर्देवमाता च ह्रीः श्रीः स्वाहा सरस्वती
उमा शची सिनीवाली तथा चानुमतिः कुहूः
राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम्

BORI CE: 09-044-013

हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकशृङ्गवान्
ऐरावतः सानुचरः कलाः काष्ठास्तथैव च
मासार्धमासा ऋतवस्तथा रात्र्यहनी नृप

BORI CE: 09-044-014

उच्चैःश्रवा हयश्रेष्ठो नागराजश्च वामनः
अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह

BORI CE: 09-044-015

धर्मश्च भगवान्देवः समाजग्मुर्हि संगताः
कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये

MN DUTT: 06-141-004

इन्द्राविष्णू महावी? सूर्याचन्द्रमसौ तथा
धाता चैव विधाता च तथा चैवानिलानलौ
पूष्णा भगेनार्यम्णा च अंशेन च विवस्वता
रुद्रश्च सहितो धीमान् मित्रेण वरुणेन च
रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः
विश्वेदेवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह
गन्धवैरप्सरोभिश्च यक्षराक्षसपन्नगैः
देवर्षिभिरसंख्यातैस्तथा ब्रह्मर्षिभिस्तथा
वैखानसैर्वालखिल्यैर्वाय्वारैर्मरीचिपैः
भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः
सपैर्विद्याधरैः पुण्यैर्योगसिद्धस्तथा वृतः
पितामहः पुलस्त्यश्च पुलहश्च महातपाः
अङ्गिराः कश्यपोऽपिश्च मरीचि गुरेव च
ऋतुर्हरः प्रचेताश्च मनुर्दक्षस्तथैव च
ऋतवश्च ग्रहाश्चैव ज्योतिषिं च विशाम्पते
मूर्तिमत्यश्च सरितो वेदाश्चैव सनातनाः
समुद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च
पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप
अदितिर्देवमाता च ह्रीः श्रीः स्वाहा सरस्वती
उमा शची सिनीवाली तथा चानुमतिः कुहूः
राका च धिषणा चैव पन्यश्चान्या दिवौकसाम्
हिमवांश्चैव विन्ध्यश्च मेस्श्चानेकशृङ्गवान्
ऐरावतः सानुचरः कलाः काष्ठास्तथैव च
मासार्धमासा ऋतवस्तथा रात्र्यहनी नृप
उच्चैःश्रवा हयश्रेष्ठो नागराजश्च वासुकिः
अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह
धर्मश्च भगवान् देवः समाजग्मुर्हि सङ्गताः
कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये

M. N. Dutt: The various gods, viz., Indra, Vishnu, Surya, Chandramas, Dhatri, Vidhatri, Vayu, Agni, Pushan, Bhaga, Aryaman, Ansha, Vivasvat, Rudra, of great intelligence, Mitra, the eleven Rudras, the eight Vasus, the twelve Adityas, the twin Ashvins, the Vishvedevas, the Maruts, the Saddhyas, the Pitris, the Gandharvas, the Apsaras, the Yakshas, the Rakshasas, the Pannagas, innumerable celestial Rishis, the Vaikhanasas, the Valakhilyas, those others among Rishis that live only on air and those that live on the rays of the Sun, the descendants of Bhrigu and Angiras, many great Yatis, all the Vidyadharas, all those that were crowned with ascetic success, the Grandfather, Pulastya, the great ascetic Pulaha, Angiras, Kashyapa, Atri, Marichi, Bhrigu, Kratu, Hara, Prachetas, Manu, Daksha, the Seasons, the Planets and all the luminaries, O monarch, all the rivers in their embodied forms, the eternal Vedas, the Seas, the Lakes, the various Tirthas, the Earth, the Sky, the Cardinal and Subsidiary points of the compass, all the Trees, Aditi the mother of the gods, Hri, Shri, Svaha, Sarasvati, Uma, Shachi, Sinivali, Anumati, Kuhu, the Day of the new Moon, the Day of the full Moon, the wives of the celestials, Himavat, Vindhya, Meru of many summits, Airavata with all his followers, the divisions of time called Kala, Kashtha, Fortnight, the Seasons, Night and Day O king, Uchchaishravas the king of horses, Vasuki the king of the Serpents, Aruna, Garuda, the Trees, the deciduous herbs and the worshipful god Dharma, all came there in a body. And there came also Kala, Yama, Mrityu and the followers of Yama.

BORI CE: 09-044-016

बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः
ते कुमाराभिषेकार्थं समाजग्मुस्ततस्ततः

MN DUTT: 06-141-005

बहुलत्वाश्च नोक्ता ये विविधा देवतागणाः
ते कुमाराभिषेकार्थं समाजग्मुस्ततस्ततः

M. N. Dutt: I do not mention the various other gods that came there lest the list be a heavy one. All of them came to that ceremony for investing Kartikeya with the dignity of generalissimo.

BORI CE: 09-044-017

जगृहुस्ते तदा राजन्सर्व एव दिवौकसः
आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः

MN DUTT: 06-141-006

जगृहुस्ते तदा राजन् सर्व एव दिवौकसः
आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः

M. N. Dutt: All the celestials, O king brought there every thing necessary for the ceremony and every sacred article.

BORI CE: 09-044-018

दिव्यसंभारसंयुक्तैः कलशैः काञ्चनैर्नृप
सरस्वतीभिः पुण्याभिर्दिव्यतोयाभिरेव तु

BORI CE: 09-044-019

अभ्यषिञ्चन्कुमारं वै संप्रहृष्टा दिवौकसः
सेनापतिं महात्मानमसुराणां भयावहम्

MN DUTT: 06-141-007

दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैर्नृप
सरस्वतीभिः पुण्याभिर्दिव्यतोयाभिरेव तु
अभ्यषिञ्चन् कुमारं वै सम्प्रहृष्टा दिवौकसः
सेनापति महात्मानमसुराणां भयंकरम्

M. N. Dutt: Gladly the celestials made that great youth, that terror of the Asuras, the generalissimo of the celestial hosts, after pouring upon his head the sacred and excellent water of the Sarasvati from golden jars that contained other sacred articles necessary for the purpose.

BORI CE: 09-044-020

पुरा यथा महाराज वरुणं वै जलेश्वरम्
तथाभ्यषिञ्चद्भगवान्ब्रह्मा लोकपितामहः
कश्यपश्च महातेजा ये चान्ये नानुकीर्तिताः

MN DUTT: 06-141-008

पुरा यथा महाराज वरुणं वै जलेश्वरम्
तथाभ्यषिञ्चद् भगवान् सर्वलोकपितामहः

M. N. Dutt: The Grandfather of the words, viz., Brahman and Kashyapa of great energy and all others, all poured water upon Skanda even as, O king, the gods had poured water on the head of Varuna, the lord of waters, when placing him in this dominion.

BORI CE: 09-044-021

तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः
कामवीर्यधरान्सिद्धान्महापारिषदान्प्रभुः

MN DUTT: 06-141-009

कश्यपश्च महातेजा ये चान्ये लोककीर्तिताः
तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः
कामवीर्यधरान् सिद्धान् महापरिषदान् प्रभुः

M. N. Dutt: The lord Brahman then, with a pleased heart, gave to Skanda four powerful companions, gifted with speed of the wind, crowned with ascetic success and gifted with energy which they could increase at will.

BORI CE: 09-044-022

नन्दिषेणं लोहिताक्षं घण्टाकर्णं च संमतम्
चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम्

MN DUTT: 06-141-010

नन्दिसेनं लोहिताक्षं घण्टाकर्णं च सम्मतम्
चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम्

M. N. Dutt: They named Nandisena and Lohitaksha and Ghantakarna and Kumudamalin.

BORI CE: 09-044-023

ततः स्थाणुं महावेगं महापारिषदं क्रतुम्
मायाशतधरं कामं कामवीर्यबलान्वितम्
ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-141-011

तत्र स्थाणुर्महातेजा महापारिषदं प्रभुः
मायाशतधरं कामं कामवीर्यं बलान्वितम्

M. N. Dutt: The lord Sthanu, O king, gave to Skanda a companion possessed of great impetuosity, capable of producing a hundred illusions and gifted with might and energy that he could increase at will. And he was the great destroyer if Asuras.

BORI CE: 09-044-024

स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम्
जघान दोर्भ्यां संक्रुद्धः प्रयुतानि चतुर्दश

MN DUTT: 06-141-012

ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम्
स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम्
जघान दोभ्या॑ संक्रुद्धः प्रयुतानि चतुर्दश

M. N. Dutt: In the great battle between the gods and the Asuras, this companion that Sthanu gave, worked up with ire killed with his hands alone, fourteen millions of Daityas of terrible deeds. were

BORI CE: 09-044-025

तथा देवा ददुस्तस्मै सेनां नैरृतसंकुलाम्
देवशत्रुक्षयकरीमजय्यां विश्वरूपिणीम्

MN DUTT: 06-141-013

तथा देवा ददुस्तस्मै सेनां नैर्ऋतसंकुलाम्
देवशत्रुक्षयकरीमजय्यां विष्णुरूपिणीम्

M. N. Dutt: The god then made over to Skanda he celestial host, invincible containing many celestial troops, capable of destroying the enemies of the gods and of forms like that of Vishnu.

BORI CE: 09-044-026

जयशब्दं ततश्चक्रुर्देवाः सर्वे सवासवाः
गन्धर्वयक्षरक्षांसि मुनयः पितरस्तथा

MN DUTT: 06-141-014

जयशब्दं तथा चक्रुर्देवा: सर्वे सवासवाः
गन्धर्वा यक्षरक्षांसि मनुयः पितरस्तथा

M. N. Dutt: The gods then, with Vasava at their head and the Gandharvas, the Yakshas, the Rakshasas, the Munis and the Pitris, all exclaimed-"Victory of Skanda.'

BORI CE: 09-044-027

यमः प्रादादनुचरौ यमकालोपमावुभौ
उन्माथं च प्रमाथं च महावीर्यौ महाद्युती

MN DUTT: 06-141-015

ततः प्रादादनुचरौ यमः कालोपमावुभौ
उन्माथश्च प्रमाथश्च महावी? महाद्युती

M. N. Dutt: Then Yama gave him two companions, both of whom resembled Death, viz., Unmatha and Pramatha, endued with great energy and splendour.

BORI CE: 09-044-028

सुभ्राजो भास्करश्चैव यौ तौ सूर्यानुयायिनौ
तौ सूर्यः कार्त्तिकेयाय ददौ प्रीतः प्रतापवान्

MN DUTT: 06-141-016

सुभ्राजो भास्वरश्चैव यौ तौ सूर्यानुयायिनौ
तौ सूर्यः कार्तिकेयाय ददौ प्रीतः प्रतापवान्

M. N. Dutt: Endued with great prowess, Surya, gladly gave Kartikeya two of his followers named Subhraja and Bhasvara.

BORI CE: 09-044-029

कैलासशृङ्गसंकाशौ श्वेतमाल्यानुलेपनौ
सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च

MN DUTT: 06-141-017

कैलासशृङ्गसंकाशो श्वेतमाल्यानुलेपनौ
सोमोऽप्यनुचरौ प्रादान्मणि सुमणिमेव च

M. N. Dutt: Soma also gave him two companions, viz., Mani and Sumani, both of whom looked like summits of tea Kailasa mountain and always used white garlands and white unguents.

BORI CE: 09-044-030

ज्वालाजिह्वं तथा ज्योतिरात्मजाय हुताशनः
ददावनुचरौ शूरौ परसैन्यप्रमाथिनौ

MN DUTT: 06-141-018

ज्वालाजिर्जा तथा ज्योतिरात्मजाय हुताशनः
ददावनुचरौ शूरौ परसैन्यप्रमाथिनौ

M. N. Dutt: Agni gave him two heroic companions, grinders of hostile armies, who were named Jvalajihva and Jyoti.

BORI CE: 09-044-031

परिघं च वटं चैव भीमं च सुमहाबलम्
दहतिं दहनं चैव प्रचण्डौ वीर्यसंमतौ
अंशोऽप्यनुचरान्पञ्च ददौ स्कन्दाय धीमते

MN DUTT: 06-141-019

परिघं च वटं चैव भीमं च सुमहाबलम्
दहति दहनं चैव प्रचण्डौ वीर्यसम्मतौ

M. N. Dutt: Ansha gave the intelligent Skanda five companions, Parigha and Vata and Bhima of great strength and Dahati and Dahana both of whom were highly dreadful and energetic.

Corresponding verse not found in BORI CE

MN DUTT: 06-141-020

अंशोऽप्यनुचरान् पञ्च ददौ स्कन्दाय धीमते
उत्क्रोशं पञ्चकं चैव वज्रदण्जधरावुभौ

M. N. Dutt: Vasava, that destroyer of hostile heroes, gave Agni's son two companions, viz., Utkrosha and Panchaka who were armed respectively with thunderbolt and club. These had in battle killed many enemies of Indra.

BORI CE: 09-044-032

उत्क्रोशं पङ्कजं चैव वज्रदण्डधरावुभौ
ददावनलपुत्राय वासवः परवीरहा
तौ हि शत्रून्महेन्द्रस्य जघ्नतुः समरे बहून्

BORI CE: 09-044-033

चक्रं विक्रमकं चैव संक्रमं च महाबलम्
स्कन्दाय त्रीननुचरान्ददौ विष्णुर्महायशाः

MN DUTT: 06-141-020

अंशोऽप्यनुचरान् पञ्च ददौ स्कन्दाय धीमते
उत्क्रोशं पञ्चकं चैव वज्रदण्जधरावुभौ

MN DUTT: 06-141-021

ददावनलपुत्राय वासवः परवीरहा
जनतुः समरे बहून्
चक्रं विक्रमकं चैव संक्रमं च महाबलम्

MN DUTT: 06-141-022

स्कन्दाय त्रीननुचरान् ददौ विष्णुर्महायशाः
वर्धनं नन्दनं चैव सर्वविद्याविशारदौ

M. N. Dutt: Vasava, that destroyer of hostile heroes, gave Agni's son two companions, viz., Utkrosha and Panchaka who were armed respectively with thunderbolt and club. These had in battle killed many enemies of Indra. The illustrious Vishnu gave Skanda three companions, viz., Chakra and Vikrama and Shankarma of great power. The Ashvins, O foremost of Bharatas gladly, gave Skanda two companions, viz., Vardhana and Nandana, masters of all sciences.

BORI CE: 09-044-034

वर्धनं नन्दनं चैव सर्वविद्याविशारदौ
स्कन्दाय ददतुः प्रीतावश्विनौ भरतर्षभ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-044-035

कुन्दनं कुसुमं चैव कुमुदं च महायशाः
डम्बराडम्बरौ चैव ददौ धाता महात्मने

MN DUTT: 06-141-023

स्कन्दाय ददतुः प्रीतावश्विनौ भिषजां वरौ
कुन्दं च कुसुमं चैव कुमुदं च महायशाः
डम्बराडम्बरौ चैव ददौ धाता महात्मने

M. N. Dutt: The illustrious Dhatri gave that high-souled one five companions, viz., Kunda, Kushuma, Kumuda, Dambara and Adambara.

BORI CE: 09-044-036

वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलोत्कटौ
ददौ त्वष्टा महामायौ स्कन्दायानुचरौ वरौ

MN DUTT: 06-141-024

चक्रानुचक्रौ बलिनौ मेघचक्रौ बलोत्कटौ
ददौ त्वष्टा महामायौ स्कन्दायानुतरावुभौ

M. N. Dutt: Tashtri give Skanda two companions named Chakra and Anuchakra both of whom were very powerful.

BORI CE: 09-044-037

सुव्रतं सत्यसंधं च ददौ मित्रो महात्मने
कुमाराय महात्मानौ तपोविद्याधरौ प्रभुः

MN DUTT: 06-141-025

सुव्रतं सत्यसंघं च ददौ मित्रौ महात्मने
कुमाराय महात्मानौ तपोविद्याधरौ प्रभुः
सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ

M. N. Dutt: The lord Mitra gave the high-souled Kumara two illustrious companions named Suvrata and Satyasandha both of whom were highly learned and endued with ascetic merit, possessed of handsome features, capable of granting boons and well known over the three worlds.

BORI CE: 09-044-038

सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ
सुप्रभं च महात्मानं शुभकर्माणमेव च
कार्त्तिकेयाय संप्रादाद्विधाता लोकविश्रुतौ

MN DUTT: 06-141-026

सुव्रतं च महात्मानं शुभकर्माणमेव च
कार्तिकेयाय सम्प्रादाद् विधाता लोकविश्रुतौ

M. N. Dutt: Vidhatri gave Kartikeya two companions, viz., the great Suprabha and Shubhakarman.

BORI CE: 09-044-039

पालितकं कालिकं च महामायाविनावुभौ
पूषा च पार्षदौ प्रादात्कार्त्तिकेयाय भारत

MN DUTT: 06-141-027

पाणीतकं कालिकं च महामायाविनावुभौ
पूषा च पार्षदौ प्रादात् कार्तिकेयाय भारत

M. N. Dutt: Pushan gave him iwo companions, viz., Panitraka and Kalika, both gifted with grcat powers of illusions,

BORI CE: 09-044-040

बलं चातिबलं चैव महावक्त्रौ महाबलौ
प्रददौ कार्त्तिकेयाय वायुर्भरतसत्तम

MN DUTT: 06-141-028

बलं चातिबलं चैव महावक्त्रौ महाबलौ
प्रददौ कार्तिकेयाय वायुर्भरतसत्तम

M. N. Dutt: Vayu gave him, O best of the Bharatas, two companions, viz., Vala and Atibala, possessed of great inight and very an large mouths.

BORI CE: 09-044-041

घसं चातिघसं चैव तिमिवक्त्रौ महाबलौ
प्रददौ कार्त्तिकेयाय वरुणः सत्यसंगरः

MN DUTT: 06-141-028

बलं चातिबलं चैव महावक्त्रौ महाबलौ
प्रददौ कार्तिकेयाय वायुर्भरतसत्तम

M. N. Dutt: Vayu gave him, O best of the Bharatas, two companions, viz., Vala and Atibala, possessed of great inight and very an large mouths.

Corresponding verse not found in BORI CE

MN DUTT: 06-141-029

यमं चातियमं चैव तिमिवक्त्रौ महाबलौ
प्रददौ कार्तिकेयाय वरुणः सत्यसङ्गरः

M. N. Dutt: The truthful Varuna gave him Ghasa and Atighasa of great might and having a mouth like that of the Timi fish.

BORI CE: 09-044-042

सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम्
हिमवान्प्रददौ राजन्हुताशनसुताय वै

MN DUTT: 06-141-030

सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम्
हिमवान् प्रददौ राजन् हुताशनसुताय वै

M. N. Dutt: Himavat gave Agni's son two companions, O king, viz., Suvarchas and Ativarchas.

BORI CE: 09-044-043

काञ्चनं च महात्मानं मेघमालिनमेव च
ददावनुचरौ मेरुरग्निपुत्राय भारत

MN DUTT: 06-141-031

काञ्चनं च महात्मानं मेघमालिनमेव च
ददावनुचरो मेरुरग्निपुत्राय भारत

M. N. Dutt: Meru, O Bharata, gave him two companions named Kanchana and Meghamalin.

BORI CE: 09-044-044

स्थिरं चातिस्थिरं चैव मेरुरेवापरौ ददौ
महात्मनेऽग्निपुत्राय महाबलपराक्रमौ

MN DUTT: 06-141-032

स्थिरं चातिस्थिरं चैव मेरुरेवापरौ ददौ
महात्मा त्वग्निपुत्राय महाबलपराक्रमौ

M. N. Dutt: Manu also gave Agni's son two others gifted with great strength and power viz., Sthira and Asthira.

BORI CE: 09-044-045

उच्छ्रितं चातिशृङ्गं च महापाषाणयोधिनौ
प्रददावग्निपुत्राय विन्ध्यः पारिषदावुभौ

MN DUTT: 06-141-033

उच्छृतं चाग्निशृङ्गं च महापाषाणयोधिनौ
प्रददावग्निपुत्राय विध्यः पारिषदावुभौ

M. N. Dutt: Vindhya gave Angi's son two companions named Uchchhrita and Agnishringa both of whom fought with stones.

BORI CE: 09-044-046

संग्रहं विग्रहं चैव समुद्रोऽपि गदाधरौ
प्रददावग्निपुत्राय महापारिषदावुभौ

MN DUTT: 06-141-034

संग्रहं विग्रहं चैव समुद्रोऽपि गदाधरौ
प्रददावग्निपुत्राय महापारिषदावुभौ

M. N. Dutt: Ocean gave himn two powerful companions named Sangraha and Vigraha both armed with mace.

BORI CE: 09-044-047

उन्मादं पुष्पदन्तं च शङ्कुकर्णं तथैव च
प्रददावग्निपुत्राय पार्वती शुभदर्शना

MN DUTT: 06-141-035

उन्मादं शङ्कुकर्णं च पुष्पदन्तं तथैव च
प्रददाबग्निपुत्राय पार्वती शुभदर्शना

M. N. Dutt: The beautiful Parvati gavc Agni's son Unmada and Pushpadanta and Shankukarna.

BORI CE: 09-044-048

जयं महाजयं चैव नागौ ज्वलनसूनवे
प्रददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः

MN DUTT: 06-141-036

जयं महाजयं चैव नागौ ज्वलनसूनवे
प्रददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः

M. N. Dutt: Vasuki the king of the serpents, O king, gave the son of Agni two snakes named Jaya and Mahajaya.

BORI CE: 09-044-049

एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा
सागराः सरितश्चैव गिरयश्च महाबलाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-044-050

ददुः सेनागणाध्यक्षाञ्शूलपट्टिशधारिणः
दिव्यप्रहरणोपेतान्नानावेषविभूषितान्

MN DUTT: 06-141-037

एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा
सागरा: सरितश्चैव गिरयश्च महाबलाः
ददुः सेनागणाध्यक्षान् शूलपट्टिशधारिणः
दिव्यप्रहरणोपेतान् नानावेपविभूषितान्

M. N. Dutt: Similarly the Saddhyas, the Rudra, the Vasus, the Pitris, the Seas, the Rivers and the Mountains, gave commanders of forces, armed with lances and battle axes and adorned with various kinds or ornaments.

BORI CE: 09-044-051

शृणु नामानि चान्येषां येऽन्ये स्कन्दस्य सैनिकाः
विविधायुधसंपन्नाश्चित्राभरणवर्मिणः

MN DUTT: 06-141-038

शृणु नामानि चाप्येषां येऽन्ये स्कन्दस्य सैनिकाः
५५ विविधायुधसम्पन्नाश्चित्राभरणभूषिताः

M. N. Dutt: Listen now to the names of those other warriors armed with various weapons and clad in diverse kind of robes and ornaments, that Skanda got.

BORI CE: 09-044-052

शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च
अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णकौ

BORI CE: 09-044-053

द्रोणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलंधमः
अक्षसंतर्जनो राजन्कुनदीकस्तमोभ्रकृत्

BORI CE: 09-044-054

एकाक्षो द्वादशाक्षश्च तथैवैकजटः प्रभुः
सहस्रबाहुर्विकटो व्याघ्राक्षः क्षितिकम्पनः

BORI CE: 09-044-055

पुण्यनामा सुनामा च सुवक्त्रः प्रियदर्शनः
परिश्रुतः कोकनदः प्रियमाल्यानुलेपनः

BORI CE: 09-044-056

अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः
ज्वालाजिह्वः करालश्च सितकेशो जटी हरिः

BORI CE: 09-044-057

चतुर्दंष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः
विद्युदक्षो धनुर्वक्त्रो जठरो मारुताशनः

BORI CE: 09-044-058

उदराक्षो झषाक्षश्च वज्रनाभो वसुप्रभः
समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च

BORI CE: 09-044-059

पुत्रमेषः प्रवाहश्च तथा नन्दोपनन्दकौ
धूम्रः श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्तथा

BORI CE: 09-044-060

प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतापवान्
आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा

BORI CE: 09-044-061

क्षेमवापः सुजातश्च सिद्धयात्रश्च भारत
गोव्रजः कनकापीडो महापारिषदेश्वरः

BORI CE: 09-044-062

गायनो हसनश्चैव बाणः खड्गश्च वीर्यवान्
वैताली चातिताली च तथा कतिकवातिकौ

BORI CE: 09-044-063

हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह
रणोत्कटः प्रहासश्च श्वेतशीर्षश्च नन्दकः

BORI CE: 09-044-064

कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोऽपरः
कालकाक्षः सितश्चैव भूतलोन्मथनस्तथा

BORI CE: 09-044-065

यज्ञवाहः प्रवाहश्च देवयाजी च सोमपः
सजालश्च महातेजाः क्रथक्राथौ च भारत

BORI CE: 09-044-066

तुहनश्च तुहानश्च चित्रदेवश्च वीर्यवान्
मधुरः सुप्रसादश्च किरीटी च महाबलः

BORI CE: 09-044-067

वसनो मधुवर्णश्च कलशोदर एव च
धमन्तो मन्मथकरः सूचीवक्त्रश्च वीर्यवान्

BORI CE: 09-044-068

श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः
दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा

BORI CE: 09-044-069

अचलः कनकाक्षश्च बालानामयिकः प्रभुः
संचारकः कोकनदो गृध्रवक्त्रश्च जम्बुकः

BORI CE: 09-044-070

लोहाशवक्त्रो जठरः कुम्भवक्त्रश्च कुण्डकः
मद्गुग्रीवश्च कृष्णौजा हंसवक्त्रश्च चन्द्रभाः

BORI CE: 09-044-071

पाणिकूर्मा च शम्बूकः पञ्चवक्त्रश्च शिक्षकः
चाषवक्त्रश्च जम्बूकः शाकवक्त्रश्च कुण्डकः

MN DUTT: 06-141-039

शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च
अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णको
घ्राणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलन्धमः
अक्षः संतर्जनो राजन् कुनदीकस्तमोऽन्तकृत्
एकाक्षो द्वादशाक्षश्च तथैवैकजटः प्रभुः
सहस्रबाहुर्विकटो व्याघ्राक्षः क्षितिकम्पनः
पुण्यमाना सुनामा च सुचक्रः प्रियदर्शनः
परिश्रुतः कोकनदः प्रियामाल्यानुलेपनः
अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः
ज्वालाजिह्वः करालाक्षः शितिकेशो जटी हरिः
परिश्रुतः कोकनदः कृष्णकेशो जटाधरः
चतुर्दष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः
विद्युताक्षो धनुर्वक्त्रो जाठरो मारुताशनः
उदारक्षो रथाक्षश्च वज्रनाभो वसुप्रभः
समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च
वृषो मेष: प्रवाहश्च तथा नन्दोपनन्दकौ
धूम्रः श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्था
प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतापवान्
आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा
क्षेमवाहः सुवाहश्च सिद्धपात्रश्च भारत
गोव्रजः कनकापीडो महापारिषदेश्वरः
गायनो हसनश्चैव वाणः खड्गश्च वीर्यवान्
वैताली गतिताली च तथा कथकवातिकौ
हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह
रणोत्कटः प्रहासश्च श्वेतसिद्धश्च नन्दनः
कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोदरः
कालकक्ष: सितश्चैव भूतानां मथनस्तथा
यज्ञवाहः सुवाहश्च देवयाजी च सोमपः
मजनश्च महातेजाः ऋथनाथौ च भारत
तुहरश्च तुहारश्च चित्रदेवश्च वीर्यवान्
मधुरः सुप्रसादश्च किरीटी च महाबलः
वत्सलो मधुवर्णश्च कलशोदर एव च
धर्मदो मन्मथकरः सूचीवक्त्रश्च वीर्यवान्
श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः
दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा
अचल: कनकाक्षश्च बालानामपि यः प्रभुः
संचारकः कोकनदो गृघ्रपत्रश्च जम्बुकः
लोहाजवक्त्रो जवनः कुम्भवक्त्रश्च कुम्भकः
स्वर्णग्रीवश्च कृष्णौजाः हंसवक्त्रश्च चन्द्रभः
पाणिकूर्चाश्च शम्बूकः पञ्चवक्त्रश्च शिक्षकः
चाषवक्त्रश्च जम्बूकः शाकवक्त्रश्च कुञ्जलः

M. N. Dutt: They Shankukarna, Nikumbha, Padma, Kumuda, Ananta, Dvadashakshuja, Krishna, Upakrishna, Ghranashravas, Kapiskandha, Kanchanaksha, Jalandhama, Akshasantarjana, Kunadia, Tambobhrakrit, Ekaksha, Dvadashaksha, Ekajata, Shashrabahu, Vikata, Vyaghraksha, Kshitikampana, Punyanaman, Sunaman, Suvaktra, Priyadarshana, Parishruta, Kokonada, Priyamalyanưlepana, Ajodara, Gajashiras, Skandahaksha, Shatalochana, Jvalajihbha, Karala, Shitakesha, Jati, Hari, Krishnakesha, Jatadhara, Chaturdanshtra, Ashtajibha, Meghanada, Prithushravas, Vidyutaksha, Dhanurvaktra, Jathara, Marutashana, Udaraksha, Rathaksha, Vajranabha, were Vasuprabha, Samudravega, Shaliakampin, Vrisha, Meshapravaha, Nanda, Upanandaka, Dhumra, Shveta, Kalinga, Siddhartha, Varada, Priyaka, Nanda, Gonanda, Ananda, Pramoda, Svastika, Dhruvaka, Kshemavaha, Suvaha, Siddhaptra, Goveraja, Kanakapida, Gapana, Hasana, Vana, Khadga, Vaitali, Vaitali, Alitali, Kathaka, Vatika, Hansaja, Pakshadigdhanga, Samudroniadana, Ranotkata, Prahasa, Shvetasiddha, Nandaka, Kalakantha, Prabhasa. Kumbhandaka, Kalakaksha, Shita, Bhutalonmathana, Yajnavaha, Pravaha, Devajaji, Somapa, Majjala, Kratha, Kratha. Tuhara, Gtuhara, Shitradeva, Madhura, Suprasada, Kiritin, Vatsala, Madhuvarna, Kalasodara, Dharmada, Manmathakara, Shuchivaktra, Shvetavaktra, Suvaktra, Charuvaktra, Padura, Dandavahu, Suvahu, Rajas, Kokilaka, Achala, Kanakaksha, Valakarakshaka, Sancharaka, Kokananda, Gridharapatra, Jambhuka, Lohajvaktra, Javana, Kumbhavaktra, Kumbhaka, Mundagriva, Krishnaujas, Hansavaktra, Chandrabha, Panikurchas, Shamyuka, Panchavaktra, Shikshaka, Chasavaktra, Jainbuka, Kharavaktra and Kunchaka.

BORI CE: 09-044-072

योगयुक्ता महात्मानः सततं ब्राह्मणप्रियाः
पैतामहा महात्मानो महापारिषदाश्च ह
यौवनस्थाश्च बालाश्च वृद्धाश्च जनमेजय

MN DUTT: 06-141-040

योगयुक्ता महात्मानः सततं ब्राह्मणप्रियाः
पैतामहा महात्मानो महापारिषदाश्च ये

M. N. Dutt: Besides these many other great and powerful companions, practising ascetic austerities and respecting Brahmanas, were given to him by the grandfather,

BORI CE: 09-044-073

सहस्रशः पारिषदाः कुमारमुपतस्थिरे
वक्त्रैर्नानाविधैर्ये तु शृणु ताञ्जनमेजय

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-141-041

यौवनस्थाश्च वालाश्च वृद्धाश्च जनमेजय
सहस्रशः पारिषदाः कुमारमवतस्थिरे

M. N. Dutt: Some of them were young, some were old and some, O Janamejaya, were green youths. Thousands and thousands of such came to Kartikeya.

BORI CE: 09-044-074

कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा
खरोष्ट्रवदनाश्चैव वराहवदनास्तथा

MN DUTT: 06-141-042

वक्त्रैर्नानाविधैर्ये कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा
खरोष्ट्रवदनाश्चान्ये वराहवदनास्तथा
मार्जारशशवक्त्राश्च दीर्घवक्त्राश्च भारत
मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः
ऋक्षशार्दूलवक्त्राश्च द्वीपिसिंहाननास्तथा
भीमा गजाननाश्चैव तथा नक्रमुखाश्च ये
तु शृणु ताञ्जनमेजय

M. N. Dutt: They were possessed of various kinds of faces. Listen to me, O Janamejaya, as I describe them. Some had faces like those of tortoises and some like those of cocks. The faces of some were very long, O Bharata. Some again, had faces resembling those of dogs and wolves and hares and owls and asses and camels and hogs. Some had human faces and some had faces like those of sheep and jackals. Some were terrible and had faces like those of Makaras and porpoises. Some had faces like those of cats and some like those of flies; and the faces of some were very long. Some had faces like those of the mongoose, the owl and the crow. Some had faces like those of mice and peacocks and fishes and goats and sheep and buffaloes. Some had faces like those of bears and tigers and leopards and lions. Some had faces like those of elephants and crocodiles.

BORI CE: 09-044-075

मनुष्यमेषवक्त्राश्च सृगालवदनास्तथा
भीमा मकरवक्त्राश्च शिंशुमारमुखास्तथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-044-076

मार्जारशशवक्त्राश्च दीर्घवक्त्राश्च भारत
नकुलोलूकवक्त्राश्च श्ववक्त्राश्च तथापरे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-044-077

आखुबभ्रुकवक्त्राश्च मयूरवदनास्तथा
मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः

BORI CE: 09-044-078

ऋक्षशार्दूलवक्त्राश्च द्वीपिसिंहाननास्तथा
भीमा गजाननाश्चैव तथा नक्रमुखाः परे

MN DUTT: 06-141-042

वक्त्रैर्नानाविधैर्ये कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा
खरोष्ट्रवदनाश्चान्ये वराहवदनास्तथा
मार्जारशशवक्त्राश्च दीर्घवक्त्राश्च भारत
मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः
ऋक्षशार्दूलवक्त्राश्च द्वीपिसिंहाननास्तथा
भीमा गजाननाश्चैव तथा नक्रमुखाश्च ये
तु शृणु ताञ्जनमेजय

M. N. Dutt: They were possessed of various kinds of faces. Listen to me, O Janamejaya, as I describe them. Some had faces like those of tortoises and some like those of cocks. The faces of some were very long, O Bharata. Some again, had faces resembling those of dogs and wolves and hares and owls and asses and camels and hogs. Some had human faces and some had faces like those of sheep and jackals. Some were terrible and had faces like those of Makaras and porpoises. Some had faces like those of cats and some like those of flies; and the faces of some were very long. Some had faces like those of the mongoose, the owl and the crow. Some had faces like those of mice and peacocks and fishes and goats and sheep and buffaloes. Some had faces like those of bears and tigers and leopards and lions. Some had faces like those of elephants and crocodiles.

BORI CE: 09-044-079

गरुडाननाः खड्गमुखा वृककाकमुखास्तथा
गोखरोष्ट्रमुखाश्चान्ये वृषदंशमुखास्तथा

BORI CE: 09-044-080

महाजठरपादाङ्गास्तारकाक्षाश्च भारत
पारावतमुखाश्चान्ये तथा वृषमुखाः परे

BORI CE: 09-044-081

कोकिलावदनाश्चान्ये श्येनतित्तिरिकाननाः
कृकलासमुखाश्चैव विरजोम्बरधारिणः

BORI CE: 09-044-082

व्यालवक्त्राः शूलमुखाश्चण्डवक्त्राः शताननाः
आशीविषाश्चीरधरा गोनासावरणास्तथा

MN DUTT: 06-141-043

गरुडाननाः कङ्कमुखा वृककाकमुखास्तथा
गोखरोष्ट्रमुखाश्चान्ये वृषदंशमुखास्तथा
महाजठरपादाङ्गास्तारकाक्षाश्च भारत
पारावतमुखाश्चान्ये तथा वृषमुखाः परे
कोकिलाभाननाश्चान्ये श्येनतित्तिरिकाननाः
८५ कृकलासमुखाश्चैव विरजोऽम्बरधारिणः
व्यालवक्त्राः शूलमुखाश्चण्डवक्त्राः शुभाननाः
आशीविषाचीरधरा गोनासावदनास्तथा

M. N. Dutt: Some had faces like those of Garuda and the rhinoceros and the wolf. Some had faces like those of cows and mules and camels and cats. Having, large stomachs large legs and limbs, the eyes of some were like stars. The faces of some were like those of pigeons and bulls. Others had faces like those of kolilas and hawks and Tittiris and lizards. Some were clad in white dresses. Some had faces like those of snakes. The faces of some were like those of porcupines. Some had frightful and some very handsome faces; some were clad in snakes. The faces as also the nose of some were like those of cows,

BORI CE: 09-044-083

स्थूलोदराः कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः
ह्रस्वग्रीवा महाकर्णा नानाव्यालविभूषिताः

BORI CE: 09-044-084

गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः
स्कन्धेमुखा महाराज तथा ह्युदरतोमुखाः

BORI CE: 09-044-085

पृष्ठेमुखा हनुमुखास्तथा जङ्घामुखा अपि
पार्श्वाननाश्च बहवो नानादेशमुखास्तथा

BORI CE: 09-044-086

तथा कीटपतंगानां सदृशास्या गणेश्वराः
नानाव्यालमुखाश्चान्ये बहुबाहुशिरोधराः

MN DUTT: 06-141-044

स्थूलोदरा: कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः
ह्रस्वग्रीवा महाकर्णा नानाव्यालविभूषणाः
नकुलोलूकवकनाश्च काकवक्त्रास्तथा परे
आखुबभ्रुकवकनाश्च मयूरवदनास्तथा
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः
स्कन्धेमुखा महाराज तथाप्युदरतोमुखाः
पृष्ठेमुखा हनुमुखास्तथा जङ्घामुखा अपि
पार्थाननाश्च बहवो नानादेशमुखास्तथा
तथा कीटपतङ्गानां सदृशास्या गणेश्वराः
नानाव्यालमुखाश्चान्ये बहुबाहुशिरोधराः

M. N. Dutt: Some had large and protruding stomachs but other limbs very lean; some had large limbs but lean stomachs. The necks of some were very short and the ears of some were very Jarge. Some had various kinds of snakes for their ornaments. Some were clad in skins of large elephants. And some in black deer-skins. The mouths of some were on their shoulders. Some had mouths on their stomachs, some on their backs, some on their cheeks, some on their calves and some on their flanks and the mouths of many were placed on other parts of their bodies. The faces of some amongst those combatants were like those of insects and worms. The mouths of some amongst them were like those of various beasts of prey. Some had many arms and some many heads.

BORI CE: 09-044-087

नानावृक्षभुजाः केचित्कटिशीर्षास्तथापरे
भुजंगभोगवदना नानागुल्मनिवासिनः

MN DUTT: 06-141-045

नानावृक्षभुजाः केचित् कटिशीर्षास्तथा परे
भुजङ्गभोगवदना नानागुल्मनिवासिनः
चीरसंवृतगात्राश्च नानाकनकवाससः
नानावेषधराश्चैव नानामाल्यानुलेपनाः
नानावस्त्रधराश्चैव चर्मवासस एव च
उष्णीषिणो मुकुटिनं सुग्रीवाश्च सुवर्चसः
किरीटिनः पञ्चशिखास्तथा काञ्चनमूर्धजाः
त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे

M. N. Dutt: The arms of some resembled trees and the heads of some were on their lions. The faces of some were tapering like the bodies of snakes. Many amongst them lived in various kinds of plants and herbs. Some were clad in rags, some in various kinds of bones, some were diversely clad and some wore various sorts of garlands and diverse kinds of unguents. Dressed variously, some had skins or their robes. Some had head-gears; the brow of some were furrowed into lines the necks of some bore marks like those on conch-shells; some were highly effulgent. Some had diadems, some had five tufts of hair on their heads and the hair of some were very hard. Some had two tufts, some three and some seven.

BORI CE: 09-044-088

चीरसंवृतगात्राश्च तथा फलकवाससः
नानावेषधराश्चैव चर्मवासस एव च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-044-089

उष्णीषिणो मुकुटिनः कम्बुग्रीवाः सुवर्चसः
किरीटिनः पञ्चशिखास्तथा कठिनमूर्धजाः

BORI CE: 09-044-090

त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे
शिखण्डिनो मुकुटिनो मुण्डाश्च जटिलास्तथा

MN DUTT: 06-141-045

नानावृक्षभुजाः केचित् कटिशीर्षास्तथा परे
भुजङ्गभोगवदना नानागुल्मनिवासिनः
चीरसंवृतगात्राश्च नानाकनकवाससः
नानावेषधराश्चैव नानामाल्यानुलेपनाः
नानावस्त्रधराश्चैव चर्मवासस एव च
उष्णीषिणो मुकुटिनं सुग्रीवाश्च सुवर्चसः
किरीटिनः पञ्चशिखास्तथा काञ्चनमूर्धजाः
त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे

MN DUTT: 06-141-046

शिखण्डीनो मुकुटिनो मुण्डाश्च जटिलास्तथा
चित्रमालाधराः केचित् केचिद् रोमाननास्तथा
विग्रहैकरसा नित्यमजेयाः सुरसत्तमैः
कृष्णा निर्मांसवक्त्राश्च दीर्घपृष्ठास्तनूदराः
स्थूलपृष्ठा ह्रस्वपृष्ठाः प्रलम्बोदरमेहनाः
महाभुजा ह्रस्वभुजा ह्रस्वगात्राश्च वामनाः
कुब्जाश्च ह्रस्वजङ्घाश्च हस्तिकर्णशिरोधराः

M. N. Dutt: The arms of some resembled trees and the heads of some were on their lions. The faces of some were tapering like the bodies of snakes. Many amongst them lived in various kinds of plants and herbs. Some were clad in rags, some in various kinds of bones, some were diversely clad and some wore various sorts of garlands and diverse kinds of unguents. Dressed variously, some had skins or their robes. Some had head-gears; the brow of some were furrowed into lines the necks of some bore marks like those on conch-shells; some were highly effulgent. Some had diadems, some had five tufts of hair on their heads and the hair of some were very hard. Some had two tufts, some three and some seven. Some had feathers on their heads, some had crowns, some had heads that were perfectly bald and some had matted locks, Some were bedecked with beautiful garlands and the faces of some were covered with hairs. They took great delight only in battle and all of them were invincible by even the foremost ones amongst the gods. Many amongst them were dressed in various kinds of celestial robes. All were fond of battle. Some were of dark colour and the faces of some had no flesh on them. Some had very long backs and some had no stomachs. The backs of some were very large while those of some were very short. Some had long stomachs and some had long limbs. Some had long arms and others had short ones. Some were dwarfs. Some were haunch-backed. Some had short hips. The ears and heads of some were like those of elephants.

BORI CE: 09-044-091

चित्रमाल्यधराः केचित्केचिद्रोमाननास्तथा
दिव्यमाल्याम्बरधराः सततं प्रियविग्रहाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-044-092

कृष्णा निर्मांसवक्त्राश्च दीर्घपृष्ठा निरूदराः
स्थूलपृष्ठा ह्रस्वपृष्ठाः प्रलम्बोदरमेहनाः

BORI CE: 09-044-093

महाभुजा ह्रस्वभुजा ह्रस्वगात्राश्च वामनाः
कुब्जाश्च दीर्घजङ्घाश्च हस्तिकर्णशिरोधराः

MN DUTT: 06-141-046

शिखण्डीनो मुकुटिनो मुण्डाश्च जटिलास्तथा
चित्रमालाधराः केचित् केचिद् रोमाननास्तथा
विग्रहैकरसा नित्यमजेयाः सुरसत्तमैः
कृष्णा निर्मांसवक्त्राश्च दीर्घपृष्ठास्तनूदराः
स्थूलपृष्ठा ह्रस्वपृष्ठाः प्रलम्बोदरमेहनाः
महाभुजा ह्रस्वभुजा ह्रस्वगात्राश्च वामनाः
कुब्जाश्च ह्रस्वजङ्घाश्च हस्तिकर्णशिरोधराः

M. N. Dutt: Some had feathers on their heads, some had crowns, some had heads that were perfectly bald and some had matted locks, Some were bedecked with beautiful garlands and the faces of some were covered with hairs. They took great delight only in battle and all of them were invincible by even the foremost ones amongst the gods. Many amongst them were dressed in various kinds of celestial robes. All were fond of battle. Some were of dark colour and the faces of some had no flesh on them. Some had very long backs and some had no stomachs. The backs of some were very large while those of some were very short. Some had long stomachs and some had long limbs. Some had long arms and others had short ones. Some were dwarfs. Some were haunch-backed. Some had short hips. The ears and heads of some were like those of elephants.

BORI CE: 09-044-094

हस्तिनासाः कूर्मनासा वृकनासास्तथापरे
दीर्घोष्ठा दीर्घजिह्वाश्च विकराला ह्यधोमुखाः

BORI CE: 09-044-095

महादंष्ट्रा ह्रस्वदंष्ट्राश्चतुर्दंष्ट्रास्तथापरे
वारणेन्द्रनिभाश्चान्ये भीमा राजन्सहस्रशः

BORI CE: 09-044-096

सुविभक्तशरीराश्च दीप्तिमन्तः स्वलंकृताः
पिङ्गाक्षाः शङ्कुकर्णाश्च वक्रनासाश्च भारत

MN DUTT: 06-141-047

हस्तिनासाः कूर्मनासा वृकनासास्तथा परे
दीर्घोच्छ्वासा दीर्घजङ्घा विकराला ह्यधोमुखाः
महादंष्ट्रा ह्रस्वदंष्ट्राश्चतुर्दष्ट्रास्तथा परे
वारणेन्द्रनिभाश्चान्ये भीमा राजन् सहस्रशः
सुविभक्तशरीराश्च दीप्तिमन्तः स्वलंकृताः
पिङ्गाक्षाः शकुकर्णाश्च रक्तनासाश्च भारत

M. N. Dutt: Some had noses like those of eleepeHeesnts esnd tortoise, some, like those of wolves. Some had long lips, some had long hips and some were terrific, having their faces downwards. Some had very large teeth, some had very short teeth and some had only four teeth. Thousands among them, O king, were highly terrific in appearance, looking like huge infuriate elephants. Some were of symmetrical limbs, possessed of great lustre and adorned with ornaments. Some had yellow eyes, some had ears like arrows, some had noses like gavials, OBharata.

BORI CE: 09-044-097

पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः
नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः
नानावर्मभिराच्छन्ना नानाभाषाश्च भारत

BORI CE: 09-044-098

कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः
हृष्टाः परिपतन्ति स्म महापारिषदास्तथा

BORI CE: 09-044-099

दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः
पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत

BORI CE: 09-044-100

वृकोदरनिभाश्चैव केचिदञ्जनसंनिभाः
श्वेताङ्गा लोहितग्रीवाः पिङ्गाक्षाश्च तथापरे
कल्माषा बहवो राजंश्चित्रवर्णाश्च भारत

BORI CE: 09-044-101

चामरापीडकनिभाः श्वेतलोहितराजयः
नानावर्णाः सवर्णाश्च मयूरसदृशप्रभाः

MN DUTT: 06-141-048

पृथुदंष्ट्रा महादष्ट्राः स्थूलौष्ठा हरिमूर्धजाः
नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः
नानाचर्मभिराच्छन्ना नानाभाषाश्च भारत
कुशला देशभाषसु जल्पन्तोऽन्योन्यमीश्वराः
हृष्टाः परिपतन्ति स्म महापारिषदास्तथा
दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः
पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत
वृकोदरनिभाश्चैव केचिदञ्जनसंनिभाः
श्वेताक्षा लोहितग्रीवाः पिङ्गाक्षाश्च तथा परे
कल्माषा बहवो राजश्चित्रवर्णाश्च भारत
चामरापीडकनिभाः श्वेतलोहितराजयः
नानावर्णाः सवर्णाश्च मयूरसदृशप्रभाः

M. N. Dutt: Some had broad teeth, some had broad lips and some had green hair. Possessed of various sorts of feet and lips and teeth, they had various kinds of arms and heads. Clad in various kinds of skins, they spoke different languages, O Bharata. Skilled in all provincial dialecis, those powerful ones talked with one another. Those powerful companions, filled with joy, moved about (around Kartikeya). Some were long-necked, some long-nailed, some long-legged. Some amongst them were large-headed and some large-armed. The eyes of some were yellow, the throats of some were blue and the ears of some were long, O Bharata. The stomachs of some were like masses of antimony. The eyes of soine were while, the necks of some were red and some had eyes of a twany hue. Many were dark in color and many, O king, were of various colors, O Bharata. Many were bedecked with ornainents that looked like yak-tails. Some bore white marks on their bodies and some bore red marks. Some were of various colors and some were gold-hued and some looked splendid like peacocks.

BORI CE: 09-044-102

पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु
शेषैः कृतं पारिषदैरायुधानां परिग्रहम्

BORI CE: 09-044-103

पाशोद्यतकराः केचिद्व्यादितास्याः खराननाः
पृथ्वक्षा नीलकण्ठाश्च तथा परिघबाहवः

MN DUTT: 06-141-049

पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु
शेषैः कृतः पारिषदैपरायुधानां परिग्रहः
पाशोद्यतकराः केचिद् व्यादितास्याः खराननाः
पृष्ठाक्षा नीलकण्ठाश्च तथा परिघबाहवः
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः

M. N. Dutt: I shall describe to you the weapons that were taken by those that came last to Kartikcya. Listen to me. Some had noses of their uplifted arms. Their faces were like those of tigers and asses. Their eyes were on their backs, their throats were blue and their arms resembled spiked clubs. Some were armed with Shataghnis and discs and some had heavy and short clubs. Some had swords and mallets and some were armed with bludgeons, O Bharata.

BORI CE: 09-044-104

शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः
शूलासिहस्ताश्च तथा महाकाया महाबलाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-044-105

गदाभुशुण्डिहस्ताश्च तथा तोमरपाणयः
असिमुद्गरहस्ताश्च दण्डहस्ताश्च भारत

BORI CE: 09-044-106

आयुधैर्विविधैर्घोरैर्महात्मानो महाजवाः
महाबला महावेगा महापारिषदास्तथा

MN DUTT: 06-141-049

पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु
शेषैः कृतः पारिषदैपरायुधानां परिग्रहः
पाशोद्यतकराः केचिद् व्यादितास्याः खराननाः
पृष्ठाक्षा नीलकण्ठाश्च तथा परिघबाहवः
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः

MN DUTT: 06-141-050

असिमुद्गरहस्ताश्च दण्डहस्ताश्च भारत
गदाभुशुण्डिहस्ताश्च तथा तोमरपाणयः
आयुधैविविधैोरैर्महात्मानो महाजवाः
महाबलाः महावेगा महापारिषदास्तथा

M. N. Dutt: I shall describe to you the weapons that were taken by those that came last to Kartikcya. Listen to me. Some had noses of their uplifted arms. Their faces were like those of tigers and asses. Their eyes were on their backs, their throats were blue and their arms resembled spiked clubs. Some were armed with Shataghnis and discs and some had heavy and short clubs. Some had swords and mallets and some were armed with bludgeons, O Bharata. Some, huge-bodied and powerful combatants, were armed with lances and scimitars. Some were armed with maces and Bhushundis and some had spears on their hands. The powerful, noble and energetic and quick-coursing companions had various kinds of terrible weapons in their arins.

BORI CE: 09-044-107

अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः
घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः

MN DUTT: 06-141-051

अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः
घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः

M. N. Dutt: Beholding the investiture of Kartikeya, those mighty and energetic followers, taking delight in battle and wearing on their persons rows of tinkling bells, danced round him joyfully.

BORI CE: 09-044-108

एते चान्ये च बहवो महापारिषदा नृप
उपतस्थुर्महात्मानं कार्त्तिकेयं यशस्विनम्

MN DUTT: 06-141-052

एते चान्ये च बहवो महापारिषदा नृप
उपतस्थुमहात्मानं कार्तिकेयं यशस्विनम्

M. N. Dutt: These and many other powerful companions, O king, came to the great and illustrious Kartikeya.

BORI CE: 09-044-109

दिव्याश्चाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः
व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचराभवन्

MN DUTT: 06-141-053

दिव्याशाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः
व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचरा भवन्

M. N. Dutt: Some belonged to the celestial regions, some to the acrial and some to the Earth, All of them were gifted with speed of the wind. Commanded by the gods, those brave and powerful ones became the companions of Kartikeya.

BORI CE: 09-044-110

तादृशानां सहस्राणि प्रयुतान्यर्बुदानि च
अभिषिक्तं महात्मानं परिवार्योपतस्थिरे

MN DUTT: 06-141-054

तादृशानां सहस्राणि प्रयुतान्यर्बुदानि च
अभिषिक्तं महात्मानं परिवार्योपतस्थिरे

M. N. Dutt: Thousands and thousands, millions and millions, of such beings came there at the investiture of the great Kartikeya and stood encircling him."

Home | About | Back to Book 09 Contents | ← Chapter 43 | Chapter 45 →