Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 046

BORI CE: 09-046-001

जनमेजय उवाच
अत्यद्भुतमिदं ब्रह्मञ्श्रुतवानस्मि तत्त्वतः
अभिषेकं कुमारस्य विस्तरेण यथाविधि

MN DUTT: 06-143-001

जनमेजय उवाच अत्यद्भुतमिदं ब्रह्मन् श्रुतवानस्मि तत्त्वतः
अभिषेकं कुमारस्य विस्तरेण यथाविधि

M. N. Dutt: Janamejaya said "This history, O Rishi, that I have heard from you is highly wonderful, namely this detailed description of the installation according to due rites of Skanda.

BORI CE: 09-046-002

यच्छ्रुत्वा पूतमात्मानं विजानामि तपोधन
प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम

MN DUTT: 06-143-002

यच्छ्रुत्वा पूतमात्मानं विजानामि तपोधन
प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम

M. N. Dutt: O you having asceticism for your wealth, I consider myself cleansed by having listened to this account. My hair stands on end and my mind has become cheerful.

BORI CE: 09-046-003

अभिषेकं कुमारस्य दैत्यानां च वधं तथा
श्रुत्वा मे परमा प्रीतिर्भूयः कौतूहलं हि मे

MN DUTT: 06-143-003

अभिषेकं कुमारस्य दैत्यानां च वधं तथा
श्रुत्वा मे परमा प्रीतिर्भूयः कौतूहलं हि मे

M. N. Dutt: Having heard the history of the installation of Kumara and the destruction of the Daityas, I have been greatly pleased, I feel a curiosity, however, regarding another subject.

BORI CE: 09-046-004

अपां पतिः कथं ह्यस्मिन्नभिषिक्तः सुरासुरैः
तन्मे ब्रूहि महाप्राज्ञ कुशलो ह्यसि सत्तम

MN DUTT: 06-143-004

अपां पतिः कथं ह्यस्मिन्नभिषिक्तः पुरा सुरैः
तन्मे ब्रूहि महाप्राज्ञ कुशलो ह्यसि सत्तम

M. N. Dutt: How was the king of the waters installed by the celestials in that Tirtha formerly. O best of men, tell me all that, for you are highly wise and are skilled narrator.

BORI CE: 09-046-005

वैशंपायन उवाच
शृणु राजन्निदं चित्रं पूर्वकल्पे यथातथम्
आदौ कृतयुगे तस्मिन्वर्तमाने यथाविधि
वरुणं देवताः सर्वाः समेत्येदमथाब्रुवन्

MN DUTT: 06-143-005

वैशम्पायन उवाच शृणु राजन्निदं चित्रं पूर्वकल्पे यथातथम्
आदौ कृतयुगे राजन् वर्तमाने यथाविधि

M. N. Dutt: Vaishampayana said "Listen, O king, to this wonderful history as it took place in a previous Kalpa. In days of Yore, in the Satya Yoga, O king, all the celestials, duly approaching Varuna, said to him these words.

Corresponding verse not found in BORI CE

MN DUTT: 06-143-006

वरुणं देवताः सर्वा यमेत्येदपथाब्रुवन्
यथास्मान् सुरराट्छक्रो भयेभ्यः पाति सर्वदा

M. N. Dutt: As Indra the king of gods always protects us from every fear, similarly be you the Lord of all the rivers.

BORI CE: 09-046-006

यथास्मान्सुरराट्शक्रो भयेभ्यः पाति सर्वदा
तथा त्वमपि सर्वासां सरितां वै पतिर्भव

BORI CE: 09-046-007

वासश्च ते सदा देव सागरे मकरालये
समुद्रोऽयं तव वशे भविष्यति नदीपतिः

BORI CE: 09-046-008

सोमेन सार्धं च तव हानिवृद्धी भविष्यतः
एवमस्त्विति तान्देवान्वरुणो वाक्यमब्रवीत्

BORI CE: 09-046-009

समागम्य ततः सर्वे वरुणं सागरालयम्
अपां पतिं प्रचक्रुर्हि विधिदृष्टेन कर्मणा

BORI CE: 09-046-010

अभिषिच्य ततो देवा वरुणं यादसां पतिम्
जग्मुः स्वान्येव स्थानानि पूजयित्वा जलेश्वरम्

MN DUTT: 06-143-006

वरुणं देवताः सर्वा यमेत्येदपथाब्रुवन्
यथास्मान् सुरराट्छक्रो भयेभ्यः पाति सर्वदा

MN DUTT: 06-143-007

तथा त्वमपि सर्वासां सरितां वै पतिर्भव
वासश्च ते सदा देव सागरे मकरालये

MN DUTT: 06-143-008

समुद्रोऽयं तव वशे भविष्यति नदीपतिः
सोमेन सार्धं च तव हानिवृद्धी भविष्यतः

MN DUTT: 06-143-009

एवमस्त्विति तान् देवान् वरुणो वाक्यमब्रवीत्
समागम्य ततः सर्वे वरुणं सागरालयम्

MN DUTT: 06-143-010

अपां पतिं प्रचक्रुर्हि विधिदृष्टेन कर्मणा
अभिषिच्य ततो देवा वरुणं यादसां पतिम्

MN DUTT: 06-143-011

जग्मुः स्वान्येव स्थानानि पूजयित्वा जलेश्वरम्
अभिषिक्तस्ततो देवैर्वरुणोऽपि महायशाः

M. N. Dutt: As Indra the king of gods always protects us from every fear, similarly be you the Lord of all the rivers. You always live, ogod, in the Ocean, that home of Makaras. This Ocean the lord of rivers, will then be under you. You will then increase the decreases with Soma!-Varuna answered them saying-"Let it be so.' All the celestials then assembled together, made Varuna living in the Ocean the Lord of all the waters, according to the rites sanctioned by the Scriptures. Having installed Varuna as the Lord of all aquatic animals and worshipping him duly, the celestials, returned their respective habitations. Installed by the celestials, the illustrious Varuna began to duly protect seas and lakes and rivers and others reservoirs of water as Indra protects the gods.

BORI CE: 09-046-011

अभिषिक्तस्ततो देवैर्वरुणोऽपि महायशाः
सरितः सागरांश्चैव नदांश्चैव सरांसि च
पालयामास विधिना यथा देवाञ्शतक्रतुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-046-012

ततस्तत्राप्युपस्पृश्य दत्त्वा च विविधं वसु
अग्नितीर्थं महाप्राज्ञः स जगाम प्रलम्बहा
नष्टो न दृश्यते यत्र शमीगर्भे हुताशनः

MN DUTT: 06-143-012

सरितः सागरांश्चैव नदांश्चापि सरांसि च
पालयामास विधिना यथा देवाशतक्रतुः
ततस्तत्राप्युपस्पृश्य दत्त्वा च विविधं वसु
अग्नितीर्थं महाप्राज्ञो जगामाथ प्रलम्बहा
नष्टो न दृश्यते यत्र शमीगर्भे हुताशनः

M. N. Dutt: Bathing in that Tirtha also and giving away various kinds of presents, Baladeva, the destroyer of Pralamba, endued with great wisdom, then proceeded to Agni Tirtha, where to the cater of the clarified butter, disappearing from the view, became concealed within the entrails of the Shami word.

BORI CE: 09-046-013

लोकालोकविनाशे च प्रादुर्भूते तदानघ
उपतस्थुर्महात्मानं सर्वलोकपितामहम्

MN DUTT: 06-143-013

लोकालोकविनाशे च प्रादुर्भूते तदानघ
उपतस्थुः सुरा यत्र सर्वलोकपितामहम्

M. N. Dutt: When the light of the words thus disappeared, O sinless one, the gods then went to the Grandsire of the universe.

BORI CE: 09-046-014

अग्निः प्रनष्टो भगवान्कारणं च न विद्महे
सर्वलोकक्षयो मा भूत्संपादयतु नोऽनलम्

MN DUTT: 06-143-014

अग्निः प्रनष्टो भगवान् कारणं च न विद्महे
सर्वभूतक्षयो राजन् सम्पादय विभोऽनलम्

M. N. Dutt: And they said-"The worshipful Agni has disappeared. We do not know the reason. Let not creation go to destruction. Create fire, O powerful Lord?"

BORI CE: 09-046-015

जनमेजय उवाच
किमर्थं भगवानग्निः प्रनष्टो लोकभावनः
विज्ञातश्च कथं देवैस्तन्ममाचक्ष्व तत्त्वतः

MN DUTT: 06-143-015

जनमेजय उवाच किमर्थं भगवानग्निः प्रनष्टो लोकभावनः
विज्ञातश्च कथं देवैस्तन्ममाचक्ष्व तत्त्वतः

M. N. Dutt: Janamejaya said "For what reason did Agni, the Creator of all the worlds, disappear? How also was he found out by the celestials? Tell me all this fully."

BORI CE: 09-046-016

वैशंपायन उवाच
भृगोः शापाद्भृशं भीतो जातवेदाः प्रतापवान्
शमीगर्भमथासाद्य ननाश भगवांस्ततः

MN DUTT: 06-143-016

वैशम्पायन उवाच भृगोः शापाद् भृशं भीतो जातवेदाः प्रतापवान्
शमीगर्भमथासाद्य ननाश भगवांस्ततः

M. N. Dutt: Vaishampayana said The highly powerful Agni became very much frightened at the curse of Bhrigu, Concealing himself within the entrails of the Shami wood, that worshipful god disappeared from the view.

BORI CE: 09-046-017

प्रनष्टे तु तदा वह्नौ देवाः सर्वे सवासवाः
अन्वेषन्त तदा नष्टं ज्वलनं भृशदुःखिताः

MN DUTT: 06-143-017

प्रनष्टे तु सदा वह्नौ देवाः सर्वे सवासवाः
अन्वैषन्त तदा नष्टं ज्वलनं भृशदुःखिताः

M. N. Dutt: Upon the disappearance of Agni, all the gods led by Vasava, in great affliction, searched for the missing god.

BORI CE: 09-046-018

ततोऽग्नितीर्थमासाद्य शमीगर्भस्थमेव हि
ददृशुर्ज्वलनं तत्र वसमानं यथाविधि

MN DUTT: 06-143-018

ततोऽग्नितीर्थमासाद्य शमीगर्भस्थमेव हि
ददृशुर्व्वलनं तत्र वसमानं यथाविधि

M. N. Dutt: Finding Agni then, they saw that god lying within the entrails of the Shami wood,

BORI CE: 09-046-019

देवाः सर्वे नरव्याघ्र बृहस्पतिपुरोगमाः
ज्वलनं तं समासाद्य प्रीताभूवन्सवासवाः
पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत्

MN DUTT: 06-143-019

देवाः सर्वे नरव्याघ्र बृहस्पतिपुरोगमाः
ज्वलनं तं समासाद्य प्रीताऽभूवन् सवासवाः

M. N. Dutt: The celestials, O foremost of kings, with Brihaspati at their head, having found out the god, became very glad with Vasava amongst them.

Corresponding verse not found in BORI CE

MN DUTT: 06-143-020

पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत्
भृगोः शापान्महाभाग यदुक्तं ब्रह्मवादिना

M. N. Dutt: They then returned to their respective abodes. Agni also, from Bhrigu's curse, became an cater of everything as said by the Brahmavadin.

BORI CE: 09-046-020

भृगोः शापान्महीपाल यदुक्तं ब्रह्मवादिना
तत्राप्याप्लुत्य मतिमान्ब्रह्मयोनिं जगाम ह

MN DUTT: 06-143-020

पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत्
भृगोः शापान्महाभाग यदुक्तं ब्रह्मवादिना

MN DUTT: 06-143-021

तत्राप्याप्लुत्य मतिमान् ब्रह्मयोनिं जगाम ह
ससर्ज भगवान् यत्र सर्वलोकपितामहः

M. N. Dutt: They then returned to their respective abodes. Agni also, from Bhrigu's curse, became an cater of everything as said by the Brahmavadin. The intelligent Balarama, having bathed there, then went to Bramhayoni where the worshipful Grandsire of all the worlds had created the world.

BORI CE: 09-046-021

ससर्ज भगवान्यत्र सर्वलोकपितामहः
तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा
ससर्ज चान्नानि तथा देवतानां यथाविधि

MN DUTT: 06-143-022

तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा
ससर्ज तीर्थानि तथा देवतानां यथाविधि

M. N. Dutt: Formerly the Lord Bramhan having with all the gods bathed in that Tirtha, created all the Tirthas according to due rites, for the celestials.

BORI CE: 09-046-022

तत्र स्नात्वा च दत्त्वा च वसूनि विविधानि च
कौबेरं प्रययौ तीर्थं तत्र तप्त्वा महत्तपः
धनाधिपत्यं संप्राप्तो राजन्नैलबिलः प्रभुः

MN DUTT: 06-143-023

तत्र स्नात्वा च दत्वा च वसूनि विविधानि च
कौबेरं प्रययौ तीर्थं तत्र तप्त्वा महत्तपः
धनाधिपत्यं सम्प्राप्तो राजन्नैलबिल प्रभुः

M. N. Dutt: Bathing there and distributing various kinds of gifts, Baladeva then proceeded to the Tirtha called Kaurava where the powerful Ailavila, having practised severe austerities, became the king of riches.

BORI CE: 09-046-023

तत्रस्थमेव तं राजन्धनानि निधयस्तथा
उपतस्थुर्नरश्रेष्ठ तत्तीर्थं लाङ्गली ततः
गत्वा स्नात्वा च विधिवद्ब्राह्मणेभ्यो धनं ददौ

MN DUTT: 06-143-024

तत्रस्थमेव तं राजन् धनानि निधयस्तथा
उपतस्थुर्नरश्रेष्ठ तत् तीर्थं लागली बलः
गत्वा दत्वा च विधिवद् ब्राह्मणेभ्यो धनं ददौ

M. N. Dutt: While he dwelt there (practising austerities), all kinds of wealth and all the precious gems, came to him of their own accord. Baladeva, having gone to that Tirtha and bathed in its waters, distributed immense wealth amongst the Brahmanas with due rites.

BORI CE: 09-046-024

ददृशे तत्र तत्स्थानं कौबेरे काननोत्तमे
पुरा यत्र तपस्तप्तं विपुलं सुमहात्मना

MN DUTT: 06-143-025

ददृशे तत्र तत् स्थानं कौबेरे काननोत्तमे
पुरा यत्र तपस्तप्तं विपुलं सुमहात्मना
यक्षराज्ञा कुबेरेण वरा लब्धाश्च पुष्कलाः

M. N. Dutt: Rama saw at that spot the excellent woods of Kuvera. In days of yore, the great Kuvera the king of the Yakshas, having practised the severest austerities there, obtained many boons.

BORI CE: 09-046-025

यत्र राज्ञा कुबेरेण वरा लब्धाश्च पुष्कलाः
धनाधिपत्यं सख्यं च रुद्रेणामिततेजसा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-143-026

धनादिपत्यं सख्यं च रुद्रेणामिततेजसा
सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम्

M. N. Dutt: There were the lordship of all riches, the friendship of powerful Rudra, the status of a god, the rcgency over a particular quarter (the north) and a son named Nalakuvara. These the king of the Yakshas speedily obtained there.

BORI CE: 09-046-026

सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम्
यत्र लेभे महाबाहो धनाधिपतिरञ्जसा

BORI CE: 09-046-027

अभिषिक्तश्च तत्रैव समागम्य मरुद्गणैः
वाहनं चास्य तद्दत्तं हंसयुक्तं मनोरमम्
विमानं पुष्पकं दिव्यं नैरृतैश्वर्यमेव च

MN DUTT: 06-143-026

धनादिपत्यं सख्यं च रुद्रेणामिततेजसा
सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम्

MN DUTT: 06-143-027

यत्र लेभे महाबाहो धनाधिपतिरञ्जसा! अभिषिक्तश्च तत्रैव समागम्य मरुद्गणैः

MN DUTT: 06-143-028

वाहनं चास्य तद् दत्तं हंसयुक्तं मनोजवम्
विमानं पुष्पकं दिव्यं नैऋतैश्चर्यमेव च
तत्राप्लुत्य बलो राजन् दत्त्वा दायांश्च पुष्कलान्

M. N. Dutt: There were the lordship of all riches, the friendship of powerful Rudra, the status of a god, the rcgency over a particular quarter (the north) and a son named Nalakuvara. These the king of the Yakshas speedily obtained there. The Maruts, coming there, installed him duly (in his sovereignty). He also obtained for a vehicle a well-equipt cclestial car, fleet as thought, as also as all the prosperity of a god. Bathing in that Tirtha and giving away immense wealth, Vala using white unguents thence went speedily to another Tirtha.

BORI CE: 09-046-028

तत्राप्लुत्य बलो राजन्दत्त्वा दायांश्च पुष्कलान्
जगाम त्वरितो रामस्तीर्थं श्वेतानुलेपनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-046-029

निषेवितं सर्वसत्त्वैर्नाम्ना बदरपाचनम्
नानर्तुकवनोपेतं सदापुष्पफलं शुभम्

MN DUTT: 06-143-029

जगाम त्वरितो रामस्तीर्थं श्वेतानुलेपनः
निषेवितं सर्वसत्त्वैर्नाम्ना बदरपाचनम्
नानर्तुकवनोपेतं सदापुष्पफलं शुभम्

M. N. Dutt: Abounding in various creatures, that Tirtha is known by the name of Badarapachana. There the fruits of every reason are always available and flowers and fruits of every kind always abundant."

Home | About | Back to Book 09 Contents | ← Chapter 45 | Chapter 47 →