Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 047

BORI CE: 09-047-001

वैशंपायन उवाच
ततस्तीर्थवरं रामो ययौ बदरपाचनम्
तपस्विसिद्धचरितं यत्र कन्या धृतव्रता

BORI CE: 09-047-002

भरद्वाजस्य दुहिता रूपेणाप्रतिमा भुवि
स्रुचावती नाम विभो कुमारी ब्रह्मचारिणी

MN DUTT: 06-144-001

वैशम्पायन उवाच ततस्तीर्थवरं रामो ययौ बदरपाचनम्
तपस्विसिद्धचरितं यत्र कन्या धृतव्रता
भरद्वाजस्य दुहिता रूपेणाप्रतिमा भुवि
श्रुतावती नाम विभो कुमारी ब्रह्मचारिणी

M. N. Dutt: Vaishampayana said Rama then proceeded to the Tirtha called Vadarapachana where dwell many ascetics and Siddhas, there the daughter of Bharadvaja on was of a peerless Earth for beauty, named Shruvavati, practised severe austerities. She maiden who led the life Brahmacharini.

BORI CE: 09-047-003

तपश्चचार सात्युग्रं नियमैर्बहुभिर्नृप
भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी

MN DUTT: 06-144-002

तपश्चचार साऽत्युग्रं नियमैर्बहुभिर्वृता
भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी

M. N. Dutt: That beautiful damsel, observing various kinds of vows, practised the austerest of penances, moved by the desire of obtaining the Lord of the celestials for her husband.

BORI CE: 09-047-004

समास्तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह
चरन्त्या नियमांस्तांस्तान्स्त्रीभिस्तीव्रान्सुदुश्चरान्

MN DUTT: 06-144-003

समास्तस्या व्यतिक्रान्ता बह्वयः कुरुकुलोद्वह
चरन्त्या नियमांस्तांस्तां स्त्रीभिस्तीवान् सुदुश्चरान्

M. N. Dutt: Many years passed away, O chief of Kuru's race, during which that damsel continually practised those various kinds of vows exceedingly difficult for women to practise.

BORI CE: 09-047-005

तस्यास्तु तेन वृत्तेन तपसा च विशां पते
भक्त्या च भगवान्प्रीतः परया पाकशासनः

MN DUTT: 06-144-004

तस्यास्तु तेन वृत्तेन तपसा च विशाम्पते
भक्त्या च भगवान् प्रीतः परया पाकशासनः

M. N. Dutt: The worshipful chastiser of Paka at last became pleased with her, for her penances and reverence shown to him.

BORI CE: 09-047-006

आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः
आस्थाय रूपं विप्रर्षेर्वसिष्ठस्य महात्मनः

MN DUTT: 06-144-005

आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः
आस्थाय रूपं विप्रर्वसिष्ठस्य महात्मनः

M. N. Dutt: The powerful Lord of the celestials then came to that hermitage, having assumed the form of the great Rishi Vashishtha.

BORI CE: 09-047-007

सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम्
आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत

MN DUTT: 06-144-006

सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम्
आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत

M. N. Dutt: Seeing that best of ascetics, viz., Vashishtha, of the austerest penances, she adored him, O Bharata, according to the rites observed by ascetics.

BORI CE: 09-047-008

उवाच नियमज्ञा च कल्याणी सा प्रियंवदा
भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो

MN DUTT: 06-144-007

उवाच नियमज्ञा च कल्याणी सा प्रियंवदा
भगवन् मुनिशार्दूल किमाज्ञापयसि प्रभो

M. N. Dutt: Conversant with vows, the auspicious and sweet-speeched damsel addressed him, saying-"O worshipful one, O foremost of ascetics, tell me your commands, O lord.

BORI CE: 09-047-009

सर्वमद्य यथाशक्ति तव दास्यामि सुव्रत
शक्रभक्त्या तु ते पाणिं न दास्यामि कथंचन

MN DUTT: 06-144-008

सर्वमद्य यथाशक्ति तव दास्यामि सुव्रता शक्रभक्त्या च ते पाणिं न दास्यामि कथंचन

M. N. Dutt: O you of excellent vows, I shall serve you, as much as I can. I will, however, not be able to marry you, for I seek Shakra.

BORI CE: 09-047-010

व्रतैश्च नियमैश्चैव तपसा च तपोधन
शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः

MN DUTT: 06-144-009

व्रतैश्च नियमैश्चैव तपसा च तपोधन
शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः

M. N. Dutt: I am propitiating Shakra, the lord of the three worlds, with vows and rigid observances and ascetic penances.'

BORI CE: 09-047-011

इत्युक्तो भगवान्देवः स्मयन्निव निरीक्ष्य ताम्
उवाच नियमज्ञां तां सान्त्वयन्निव भारत

BORI CE: 09-047-012

उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते
यदर्थमयमारम्भस्तव कल्याणि हृद्गतः

MN DUTT: 06-144-010

इत्युक्तो भगवान् देवः स्मयन्निव निरीक्ष्य ताम्
उवाच नियमं ज्ञात्वा सांत्वयन्निव भारत
उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते
यदर्थमयमारम्भस्तव कल्याणि हृद्गतः

M. N. Dutt: Thus addressed by her, the illustrious god, smiling as he looked at her and knowing her observances, addressed her sweetly, saying "Your practices of penances is known to me, O you of excellent vows, the object cherished in your heart, for which you have been trying your best, O auspicious one, shall, be accomplished. Everything attained by penances. Everything depends on penances.

BORI CE: 09-047-013

तच्च सर्वं यथाभूतं भविष्यति वरानने
तपसा लभ्यते सर्वं सर्वं तपसि तिष्ठति

BORI CE: 09-047-014

यानि स्थानानि दिव्यानि विबुधानां शुभानने
तपसा तानि प्राप्यानि तपोमूलं महत्सुखम्

MN DUTT: 06-144-011

तच सर्वं यथाभूतं भविष्यति वरानने
तपसा लभ्यते सर्वं यथाभूतं भविष्यति
यथा स्थानानि दिव्यानि विबुधानां शुभानने
तपसा तानि प्राप्याणि तपोमूलं महत् सुखम्

M. N. Dutt: All those sacred regions, O you beautiful damsel, that belong to the gods can be obtained by penances. Penances are the root of great happiness.

BORI CE: 09-047-015

इह कृत्वा तपो घोरं देहं संन्यस्य मानवाः
देवत्वं यान्ति कल्याणि शृणु चेदं वचो मम

MN DUTT: 06-144-012

इति कृत्वा तपो घोरं देहं संन्यस्य मानवाः
देवत्वं यान्ति कल्याणि शृणुष्वैकं वचो मम

M. N. Dutt: Those men that renounce their bodies after having practised austere penances, obtain the status of gods, O auspicious one. Remember these words of mine.

BORI CE: 09-047-016

पचस्वैतानि सुभगे बदराणि शुभव्रते
पचेत्युक्त्वा स भगवाञ्जगाम बलसूदनः

BORI CE: 09-047-017

आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः
अविदूरे ततस्तस्मादाश्रमात्तीर्थ उत्तमे
इन्द्रतीर्थे महाराज त्रिषु लोकेषु विश्रुते

MN DUTT: 06-144-013

पञ्च चैतानि सुभगे बदराणि शुभव्रते
पचेत्युक्त्वा तु भगवाञ्जगाम बलसूदनः
आमन्त्रय तां तु कल्याणी ततो जप्यं जजाप सः
अविदूरे ततस्तस्मादाश्रमात् तीर्थमुत्तमम्
इन्द्रतीर्थेति विख्यातं त्रिषु लोकेषु मानद

M. N. Dutt: Do you now, O blessed damsel, boil these five jujubes, O you of excellent vows.' Having said these words, the worshipful slayer of Vala went away, taking leave, to recite mentally certain mantras at an excellent Tirtha not far from that herinitage. That Tirtha passed in the three worlds after the name of Indra, O giver of honours.

BORI CE: 09-047-018

तस्या जिज्ञासनार्थं स भगवान्पाकशासनः
बदराणामपचनं चकार विबुधाधिपः

MN DUTT: 06-144-014

तस्या जिज्ञासनार्थं स भगवान् पाकशासनः
बरदाणामपचनं चकार विबुधाधिपः

M. N. Dutt: Indeed, It was for testing the damsel's devotion that the king of the celestials acted in that way for obstructing the boiling of the jujubes.

BORI CE: 09-047-019

ततः स प्रयता राजन्वाग्यता विगतक्लमा
तत्परा शुचिसंवीता पावके समधिश्रयत्
अपचद्राजशार्दूल बदराणि महाव्रता

MN DUTT: 06-144-015

ततः प्रतप्ता सा राजन् वाग्यता विगतकमा
तत्परा शुचिसंवीता पावके समधिश्रयत्

M. N. Dutt: The damsel, O king, having purified himself, began her task; restraining speech and with fixed attention, she sat to her task, without experiencing the least fatigue.

Corresponding verse not found in BORI CE

MN DUTT: 06-144-016

अपचद् राजशार्दूल बदराणि महाव्रता
तस्याः पतन्त्याः सुमहान् कालोऽगात् पुरुषर्षभ

M. N. Dutt: Thus that damsel of high vows, O best of kings, began to boil those jujubes. As she sat cmployed in her work, O foremost of men, day was almost gone, yet those jujubes showed no signs of softening.

BORI CE: 09-047-020

तस्याः पचन्त्याः सुमहान्कालोऽगात्पुरुषर्षभ
न च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात्

MN DUTT: 06-144-016

अपचद् राजशार्दूल बदराणि महाव्रता
तस्याः पतन्त्याः सुमहान् कालोऽगात् पुरुषर्षभ

MN DUTT: 06-144-017

न च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात्
हुताशनेन दग्धश्च यस्तस्याः काष्ठसंचयः

M. N. Dutt: Thus that damsel of high vows, O best of kings, began to boil those jujubes. As she sat cmployed in her work, O foremost of men, day was almost gone, yet those jujubes showed no signs of softening. The fuel she had there was all consumed. Seeing the fire about to extinguish owing to want of fuel, she began to burn her own limbs.

BORI CE: 09-047-021

हुताशनेन दग्धश्च यस्तस्याः काष्ठसंचयः
अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-047-022

पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना
दग्धौ दग्धौ पुनः पादावुपावर्तयतानघा

MN DUTT: 06-144-018

अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत्
पादौ प्रक्षिष्य सा पूर्वं पावके चारुदर्शना
दग्धौ दग्धौ पुनः पादावुपावर्तयतानघ

M. N. Dutt: The beautiful maiden first dropped her feet into the fire. The innocent damsel sat still while her feet began to be consumed.

BORI CE: 09-047-023

चरणौ दह्यमानौ च नाचिन्तयदनिन्दिता
दुःखं कमलपत्राक्षी महर्षेः प्रियकाम्यया

MN DUTT: 06-144-019

चरणौ दह्यमानौ च नाचिन्तयदनिन्दिता
कुर्वाणा दुष्करं कर्म महर्षिप्रियकाम्यया

M. N. Dutt: The beautiful girl did not at all mind her burning feet. Though it was a hard work, she did it from desire of doing good to the Rishi that had been her guest.

Corresponding verse not found in BORI CE

MN DUTT: 06-144-020

न वैमनस्यं तस्यास्तु मुखभेदोऽथवाभवत्
शरीरमग्निनादीप्य जलमध्येऽव वहर्पिता

M. N. Dutt: Her face did not at all change its colour under its agony, nor did she fell sorrow for it. Having thrust her limbs into the fire, she felt as much joy as if she had put them into cool water.

Corresponding verse not found in BORI CE

MN DUTT: 06-144-021

तथास्या वचनं नित्यमवर्तद्धृदि भारता सर्वथा बदराण्येव पक्तव्यानीति कन्यका

M. N. Dutt: The words of the Rishi, viz.-Cook these jujubes well-were remembered by her, O Bharata.

Corresponding verse not found in BORI CE

MN DUTT: 06-144-022

सा तन्मनसि कृत्वैव महर्षेर्वचनं शुभा
अपचद् बदराण्येव न चापच्यन्त भारत

M. N. Dutt: The auspicious damsel, recollecting those words of the great Rishi, began to cook those jujubes although the latter, O king, showed no signs of softening.

Corresponding verse not found in BORI CE

MN DUTT: 06-144-023

तस्यास्तु चरणौ वह्निर्ददाह भगवान् स्वयम्
न च तस्या मनो दुःखं स्वल्पमप्यभवत् तदा

M. N. Dutt: The worshipful Agni himself consumed her feet. For this, however, the maiden did not feel the slightest pain.

BORI CE: 09-047-024

अथ तत्कर्म दृष्ट्वास्याः प्रीतस्त्रिभुवनेश्वरः
ततः संदर्शयामास कन्यायै रूपमात्मनः

MN DUTT: 06-144-024

अथ तत् कर्म दृष्ट्वास्याः प्रीतिस्त्रिभुवनेश्वरः
ततः संदर्शयामास कन्यायै रूपमात्मनः

M. N. Dutt: Beholding this act of her, the lord of the three worlds, became highly pleased. He then appeared in his own proper form before the damsel.

BORI CE: 09-047-025

उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम्
प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च

MN DUTT: 06-144-025

उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम्
प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च

M. N. Dutt: The king of the celestials then addressed that maiden of very austere vows, saying-"I am pleased with your devotion, penances and VOWS.

BORI CE: 09-047-026

तस्माद्योऽभिमतः कामः स ते संपत्स्यते शुभे
देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि

MN DUTT: 06-144-026

तस्माद् योऽभिमतः कामः स ते सम्पत्स्यते शुभे
देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि

M. N. Dutt: Your wish, therefore, O auspicious one, shall be accomplished. Renouncing body, O blessed one, you shall in heaven live with me,

BORI CE: 09-047-027

इदं च ते तीर्थवरं स्थिरं लोके भविष्यति
सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम्
विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम्

MN DUTT: 06-144-027

इदं च ते तीर्थवरं स्थिरं लोके भविष्यति
सर्वपापापहं सुभ्र नाम्ना बदरपाचनम्
विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम्

M. N. Dutt: This hermitage, again, shall become the foremost of Tirthas in the world, capable of cleansing from every sin. O you of fair eyebrows and shall pass by the name of Vadarapachana. It shall be celebrated in the three worlds and shall be lauded by great Rishis.

BORI CE: 09-047-028

अस्मिन्खलु महाभागे शुभे तीर्थवरे पुरा
त्यक्त्वा सप्तर्षयो जग्मुर्हिमवन्तमरुन्धतीम्

MN DUTT: 06-144-028

अस्मिन् खलु महाभागे शुभे तीर्थवरेऽनघे
त्यक्त्वा सप्तर्षयो जग्मुहिमवन्तमरुन्धतीम्

M. N. Dutt: In this very Tirtha, O auspicious, sinless and highly blessed one, the seven Rishis had once left Arundhati (the wife of one of them) while they went to Himavat.

BORI CE: 09-047-029

ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः
वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल

MN DUTT: 06-144-029

ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः

M. N. Dutt: Those regenerate ones, of very rigid vows, had gone there for collecting fruits and roots for their sustenance.

BORI CE: 09-047-030

तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने
अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी

MN DUTT: 06-144-030

तेषां वृत्यर्थिना तत्र वसतां हिमवद्वने
अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी

M. N. Dutt: While they thus lived in a forest of Himavat for procuring their food, a drought took place extending for twelve years.

BORI CE: 09-047-031

ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः
अरुन्धत्यपि कल्याणी तपोनित्याभवत्तदा

MN DUTT: 06-144-031

ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः
अरुन्धत्यपि कल्याणी तपोनित्याभवत् तदा

M. N. Dutt: Those ascetics, having made a hermitage for themselves, continued to live there. Meanwhile Arundhati devoted herself to ascetic penances.

BORI CE: 09-047-032

अरुन्धतीं ततो दृष्ट्वा तीव्रं नियममास्थिताम्
अथागमत्त्रिनयनः सुप्रीतो वरदस्तदा

MN DUTT: 06-144-032

अरुन्धतीं ततो दृष्ट्वा तीव्र नियममास्थिताम्
अथागमत् त्रिनयन: सुप्रीतो वरदस्तदा

M. N. Dutt: Beholding Arundhati practising the austerest of vows, the boon-giving and threecyed deity Mahadeva, highly gratified, came there.

BORI CE: 09-047-033

ब्राह्मं रूपं ततः कृत्वा महादेवो महायशाः
तामभ्येत्याब्रवीद्देवो भिक्षामिच्छाम्यहं शुभे

MN DUTT: 06-144-033

ब्रामं रूपं ततः कृत्वा महादेवो महायशाः
तामभ्येत्याब्रवीद् देवो भिक्षामिच्छाम्यहं शुभे

M. N. Dutt: Assuming the form of a Brahmana, the illustrious Mahadeva, came to her and said-I desire almas, O auspicious one!

BORI CE: 09-047-034

प्रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना
क्षीणोऽन्नसंचयो विप्र बदराणीह भक्षय
ततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते

MN DUTT: 06-144-034

रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना
क्षीणाऽन्नसंचयो विप्र बदराणीह भक्षय

M. N. Dutt: The beautiful Arundhati said to him-Our food has been exhausted, O Brahmana. Do thou eat jujubes.

BORI CE: 09-047-035

इत्युक्ता सापचत्तानि ब्राह्मणप्रियकाम्यया
अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-144-035

ततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते
इत्युक्ता साऽपचत् तानि ब्राह्मणप्रियकाम्यया

M. N. Dutt: Mahadeva replied-Cook these jujubes, O you of excellent vows. After these words, she began to cook those jujubes for pleasing that Brahmana,

BORI CE: 09-047-036

दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा
अतीता सा त्वनावृष्टिर्घोरा द्वादशवार्षिकी

MN DUTT: 06-144-036

अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी
दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा
अतीता सा त्वनावृष्टि?रा द्वादशवार्षिकी

M. N. Dutt: Placing those jujubes on the fire, the celebrated Arundhati listened to to various excellent and sound and sacred discourses (from the lips of Mahadeva). That twelve years, drought then passed away.

BORI CE: 09-047-037

अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः
अहःसमः स तस्यास्तु कालोऽतीतः सुदारुणः

MN DUTT: 06-144-037

अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः
दिनोपमः स तस्याथ कालोऽतीतः सुदारुणः

M. N. Dutt: Without food and employed in cooking and listening to those sacred topics, that terrible period passed away as if like a single day.

BORI CE: 09-047-038

ततस्ते मुनयः प्राप्ताः फलान्यादाय पर्वतात्
ततः स भगवान्प्रीतः प्रोवाचारुन्धतीं तदा

BORI CE: 09-047-039

उपसर्पस्व धर्मज्ञे यथापूर्वमिमानृषीन्
प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन च

MN DUTT: 06-144-038

ततस्तु मुनयः प्राप्ताः फलान्यादाय पर्वतात्
ततः स भगवान् प्रीतः प्रोवाचारुन्धतीं ततः
उपसर्गस्व धर्मज्ञे यथापूर्वमिमानृषीन्
प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन त

M. N. Dutt: Having collected fruits from the mountain, the seven Rishis returned there. The wonderful Mahadeva, highly pleased with Arundhati, said to her-Approach, as formerly, these Rishis, O righteous one! I have been satisfied with your penances and vows.

BORI CE: 09-047-040

ततः संदर्शयामास स्वरूपं भगवान्हरः
ततोऽब्रवीत्तदा तेभ्यस्तस्यास्तच्चरितं महत्

MN DUTT: 06-144-039

ततः संदर्शयामास स्वरूपं भगवान् हरः
ततोऽब्रवीत् तदा तेभ्यस्तस्याश्च चरितं महत्

M. N. Dutt: The adorable Hara appeared there in his own form. Pleased, he spoke to them about the noble conduct of Arundhati (in these words).

BORI CE: 09-047-041

भवद्भिर्हिमवत्पृष्ठे यत्तपः समुपार्जितम्
अस्याश्च यत्तपो विप्रा न समं तन्मतं मम

MN DUTT: 06-144-040

भवद्भिर्हिमवत्पृष्ठे यत् तपः समुपार्जितम्
अस्याश्च यत् तपो विप्रा न समं तन्मतं मम

M. N. Dutt: The ascetic merit, you Rishis, that this lady has acquired, is, I think, much greater than what you have earned on the breast of Himavat!

BORI CE: 09-047-042

अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम्
अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः

MN DUTT: 06-144-041

अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम्
अनश्नन्या पचन्त्या च समा द्वादश पारिताः

M. N. Dutt: The penances practised by this lady have been highly austere, for she passed twelve years in cooking, herself fasting all the time.

BORI CE: 09-047-043

ततः प्रोवाच भगवांस्तामेवारुन्धतीं पुनः
वरं वृणीष्व कल्याणि यत्तेऽभिलषितं हृदि

MN DUTT: 06-144-042

ततः प्रोवाच भगवांस्तामेवारुन्धती पुनः
वरं वृणीष्व कल्याणि यत् तेऽभिलषितं हृदि

M. N. Dutt: Then, addressing Arundhati, Mahadeva said, Pray for any boon, O auspicious dame, you like.

BORI CE: 09-047-044

साब्रवीत्पृथुताम्राक्षी देवं सप्तर्षिसंसदि
भगवान्यदि मे प्रीतस्तीर्थं स्यादिदमुत्तमम्
सिद्धदेवर्षिदयितं नाम्ना बदरपाचनम्

MN DUTT: 06-144-043

साऽब्रवीत् पृथुताम्राक्षी देवं सप्तर्षिसंसदि
भगवान् यदि मे प्रीतस्तीर्थं स्यादिदमद्भुतम्
सिद्धदेवर्षिदयितं नाम्ना बरदपाचनम्
तथास्मिन् देवदेवेश त्रिरात्रमुषितः शुचिः

M. N. Dutt: Then that lady of large and red eyes addressed that god in the midst of the seven Rishis, saying-If, O divine one, you are pleased with me, then let this place be an excellent Tirtha. Let it be known by the name of Vadarapachana and let it be the favorite resort of Siddhas and celestial Rishis!

BORI CE: 09-047-045

तथास्मिन्देवदेवेश त्रिरात्रमुषितः शुचिः
प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम्
एवमस्त्विति तां चोक्त्वा हरो यातस्तदा दिवम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-144-044

प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम्
एवमस्त्विति तां देवः प्रत्युवाच तपस्विनीम्

M. N. Dutt: May he, O god of gods, who observes a fast livre and lives for three nights after having purified himself, obtain the fruit of a twelve years fast.

Corresponding verse not found in BORI CE

MN DUTT: 06-144-045

सप्तर्षिभिः स्तुतो देवस्ततो लोकं ययौ तदा
ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम्

M. N. Dutt: The gods answered her, saying-Let it be so. Lauded by the seven Rishis, the god then went to heaven.

BORI CE: 09-047-046

ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम्
अश्रान्तां चाविवर्णां च क्षुत्पिपासासहां सतीम्

BORI CE: 09-047-047

एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया
यथा त्वया महाभागे मदर्थं संशितव्रते

BORI CE: 09-047-048

विशेषो हि त्वया भद्रे व्रते ह्यस्मिन्समर्पितः
तथा चेदं ददाम्यद्य नियमेन सुतोषितः

BORI CE: 09-047-049

विशेषं तव कल्याणि प्रयच्छामि वरं वरे
अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना

BORI CE: 09-047-050

तस्य चाहं प्रसादेन तव कल्याणि तेजसा
प्रवक्ष्याम्यपरं भूयो वरमत्र यथाविधि

BORI CE: 09-047-051

यस्त्वेकां रजनीं तीर्थे वत्स्यते सुसमाहितः
स स्नात्वा प्राप्स्यते लोकान्देहन्यासाच्च दुर्लभान्

MN DUTT: 06-144-045

सप्तर्षिभिः स्तुतो देवस्ततो लोकं ययौ तदा
ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम्

MN DUTT: 06-144-046

अश्रान्तां चाविवर्णां च क्षुत्पिपासासमायुताम्
एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया

MN DUTT: 06-144-047

यथा त्वया महाभागे मदर्थं संशितव्रते
विशेषो हि त्वया भद्रे व्रते ह्यस्मिन् समर्पितः

MN DUTT: 06-144-048

तथा चेदं ददाम्यद्य नियमेन सुतोषितः
विशेषं तव कल्याणि प्रयच्छामि वरं वरे
अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना
तस्य चाहं प्रभावेण तव कल्याणि तेजसा
प्रवक्ष्यामि परं भूयो वरमत्र यथाविधि
यस्त्वेका रजनी तीर्थे वत्स्यते सुसमाहितः
स स्नात्वा प्राप्स्यते लोकान् देहन्यासात् सुदुर्लभान्

M. N. Dutt: The gods answered her, saying-Let it be so. Lauded by the seven Rishis, the god then went to heaven. Indeed, the Rishis has been stricken with wonder on seeing the god and the chaste Arundhati herself as hale and hearty and capable of bearing hunger and thirst. Thus the pure-souled Arundhati, formerly, obtained the highest success, like you, O highly blessed lady, for my sake, O damsel of rigid Vows! O amiable maiden, you have practised severer penances. Gratified with your vows, I shall also grant you this especial boon, O auspicious one, a boon that is superior to what was granted to Arundhati. Through the power of the great god who had granted that boon to Arundhati and through your own energy, O amiable one, I shall duly grant you another boon now, viz., that the person who will live in this Tirtha for only one night and bathe here with his mind concentrated, will, after renouncing his body, obtain many blissful regions that are difficult of acquisition.

BORI CE: 09-047-052

इत्युक्त्वा भगवान्देवः सहस्राक्षः प्रतापवान्
स्रुचावतीं ततः पुण्यां जगाम त्रिदिवं पुनः

MN DUTT: 06-144-049

इत्युक्त्वा भगवान् देवः सहस्राक्षः प्रतापवान्
श्रुतावतीं तत: पुण्यां जगाम त्रिदिवं पुनः

M. N. Dutt: Having said these words of the pure Shrutavati, the thousand-eyed Shakra then went back to heaven.

BORI CE: 09-047-053

गते वज्रधरे राजंस्तत्र वर्षं पपात ह
पुष्पाणां भरतश्रेष्ठ दिव्यानां दिव्यगन्धिनाम्

MN DUTT: 06-144-050

गते वज्रधरे राजंस्तत्र वर्षं पपात ह
६०
पुष्पाणां भरतश्रेष्ठ दिव्यानां पुण्यगन्धिनाम्

M. N. Dutt: After the wielder of the thunderbolt, O king, had gone, a shower of celestial flowers of sweet fragrance fell there, O Bharata's chief.

BORI CE: 09-047-054

नेदुर्दुन्दुभयश्चापि समन्तात्सुमहास्वनाः
मारुतश्च ववौ युक्त्या पुण्यगन्धो विशां पते

MN DUTT: 06-144-051

देवदुन्दुभयश्चापि नेदुस्तत्र महास्वनाः
मारुतश्च ववौ पुण्यः पुण्यगन्धो विशाम्पते

M. N. Dutt: Celestial kettle-drums also, of loud sound, were beat there. Auspicious and perfumed breezes also blew there, O king.

BORI CE: 09-047-055

उत्सृज्य तु शुभं देहं जगामेन्द्रस्य भार्यताम्
तपसोग्रेण सा लब्ध्वा तेन रेमे सहाच्युत

MN DUTT: 06-144-052

उत्सृज्य तु शुभा देहं जगामास्य च भार्यताम्
तपसोग्रेण तं लब्ध्वा तेन रेमे सहाच्युत

M. N. Dutt: The auspicious Shrutavati then renouncing her body, became the wife of Indra. Obtaining that dignity through austere penances, she began to pass her time, sporting with him."

BORI CE: 09-047-056

जनमेजय उवाच
का तस्या भगवन्माता क्व संवृद्धा च शोभना
श्रोतुमिच्छाम्यहं ब्रह्मन्परं कौतूहलं हि मे

MN DUTT: 06-144-053

जनमेजय उवाच का तस्या भगवन् माता क्व संवृद्धा च शोभना
श्रोतुमिच्छाम्यहं विप्र परं कौतूहलं हि मे

M. N. Dutt: Janamejaya said "Who was the mother of Shrutavati and how was that fair damsel brought up. I desire to hear this, O Brahmana, for great is my curiosity."

BORI CE: 09-047-057

वैशंपायन उवाच
भारद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः
दृष्ट्वाप्सरसमायान्तीं घृताचीं पृथुलोचनाम्

MN DUTT: 06-144-054

वैशम्पायन उवाच भरद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः
दृष्ट्वाऽप्सरसभायान्तीं घृताचीं पृथुलोचनाम्

M. N. Dutt: Vaishampayana said "The vital seed of the great Rishi Bharadvaja fell upon beholding the large eyed Apsara Ghritachi as the latter was passing by at one time.

BORI CE: 09-047-058

स तु जग्राह तद्रेतः करेण जपतां वरः
तदावपत्पर्णपुटे तत्र सा संभवच्छुभा

MN DUTT: 06-144-055

स तु जग्राह तद्रेत: करेण जपतां वरः
तदाऽपतत् पर्णपुटे तत्र सा समभवत् सुता

M. N. Dutt: That foremost of ascetics thereupon held it in his hand. It was then kept in a cup made of the Icaves of a tree. In that cup was born the girl Shruvavati.

BORI CE: 09-047-059

तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः
नाम चास्याः स कृतवान्भारद्वाजो महामुनिः

MN DUTT: 06-144-056

तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः
नाम चास्याः स कृतवान् भरद्वाजो महामुनिः

M. N. Dutt: Having performed the usual birth rites, the great ascetic Bharadvaja, gave her a name.

BORI CE: 09-047-060

स्रुचावतीति धर्मात्मा तदर्षिगणसंसदि
स च तामाश्रमे न्यस्य जगाम हिमवद्वनम्

MN DUTT: 06-144-057

श्रुतावतीति धर्मात्मा देवर्षिगणसंसदि
स्वे च तामाश्रमे न्यस्य जगाम हिमवद्वनम्

M. N. Dutt: The name the pious Rishi gave her on the presence of the gods and Rishis was Shruvavati. Leaving the girl in his hermitage, Bharadvaja went to the forest of Himavat.

BORI CE: 09-047-061

तत्राप्युपस्पृश्य महानुभावो; वसूनि दत्त्वा च महाद्विजेभ्यः
जगाम तीर्थं सुसमाहितात्मा; शक्रस्य वृष्णिप्रवरस्तदानीम्

MN DUTT: 06-144-058

तत्राप्युपस्पृश्य महानुभावो वसूनि दत्त्वा च महाद्विजेभ्यः
जगाम तीर्थं सुसमाहितात्मा शक्रस्य वृष्णिप्रवरस्तदानीम्

M. N. Dutt: That best of the Yadus, the heroic Baladeva, of great dignity, having bathed in that Tirtha and distributed much wealth amongst the Brahmanas, then went with a concentrated mind to the Tirtha of Shakra.'

Home | About | Back to Book 09 Contents | ← Chapter 46 | Chapter 48 →