Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 048

BORI CE: 09-048-001

वैशंपायन उवाच
इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बली
विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि

MN DUTT: 06-145-001

वैशम्पायन उवाच इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बलः
विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि

M. N. Dutt: Vaishampayana said "The powerful chief of the Yadus, having gone to Indra's Tirtha, bathed there according to due rites and distributed wealth and gems amongst the Brahmanas.

BORI CE: 09-048-002

तत्र ह्यमरराजोऽसावीजे क्रतुशतेन ह
बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम्

MN DUTT: 06-145-002

तत्र ह्यमरराजोऽसावीजे ऋतुशतेन च
बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम्

M. N. Dutt: There the chief of the celestials had performed a hundreds horse-sacrifices and given immense wealth to Brihaspati.

BORI CE: 09-048-003

निरर्गलान्सजारूथ्यान्सर्वान्विविधदक्षिणान्
आजहार क्रतूंस्तत्र यथोक्तान्वेदपारगैः

MN DUTT: 06-145-003

निरन्लान् सजारूथ्यान् सर्वान् विविधदक्षिणान्
आजहार क्रतूंस्तत्र यथोक्तान् वेदपारगैः

M. N. Dutt: Indeed, through the assistance of Brahmanas conversant with the Vedas, Shakra performed all those sacrifice there, according to rites sectioned by the scriptures. Those sacrifices were performed on a liberal scale. Horses of all breeds were brought there. The gifts to Brahmanas were immense.

BORI CE: 09-048-004

तान्क्रतून्भरतश्रेष्ठ शतकृत्वो महाद्युतिः
पूरयामास विधिवत्ततः ख्यातः शतक्रतुः

MN DUTT: 06-145-004

तान् क्रतून् भरतश्रेष्ठ शतकृत्वो महाद्युतिः
पूरयामास विधिवत् ततः ख्यातः शतक्रतुः

M. N. Dutt: Having duly completed those hundred sacrifices, O chief of the Bharatas, Shakra passed by the name of Shatakratu.

BORI CE: 09-048-005

तस्य नाम्ना च तत्तीर्थं शिवं पुण्यं सनातनम्
इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम्

MN DUTT: 06-145-005

तस्य नाम्ना च तत् तीर्थं शिवं पुण्यं सनातनम्
इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम्

M. N. Dutt: That auspicious and sacred Tirtha, capable of dissipating every sin. came to be called after his name as Indra-Tirtha.

BORI CE: 09-048-006

उपस्पृश्य च तत्रापि विधिवन्मुसलायुधः
ब्राह्मणान्पूजयित्वा च पानाच्छादनभोजनैः
शुभं तीर्थवरं तस्माद्रामतीर्थं जगाम ह

MN DUTT: 06-145-006

उपस्पृश्य च तत्रापि विधिवन्मुसलायुधः
ब्राह्मणान् पूजयित्वा च सदाच्छादनभोजनैः

M. N. Dutt: Having duly bathed there, Baladeva worshipped the Brahmanas with excellent food and raiments. He then went to that auspicious and foremost of Tirthas called after the name of Rama.

BORI CE: 09-048-007

यत्र रामो महाभागो भार्गवः सुमहातपाः
असकृत्पृथिवीं सर्वां हतक्षत्रियपुंगवाम्

MN DUTT: 06-145-007

यत्र रामो महाभागो भार्गवः सुमहातपाः
असकृत् पृथिवीं जित्वा हतक्षत्रियपुङ्गवाम्

M. N. Dutt: The highly blessed and ascetic Rama of Bhrigu's race, repeatedly conquered the Earth and killed all the foremost of Kshatriyas.

BORI CE: 09-048-008

उपाध्यायं पुरस्कृत्य कश्यपं मुनिसत्तमम्
अयजद्वाजपेयेन सोऽश्वमेधशतेन च
प्रददौ दक्षिणार्थं च पृथिवीं वै ससागराम्

MN DUTT: 06-145-008

उपाध्यायं पुरस्कृत्य कश्यपं मुनिसत्तमम्
अयज वाजपेयेन सोऽश्वमेधशतेन च
प्रददौ दक्षिणां चैव पृथिवीं वै ससागराम्

M. N. Dutt: Then Rama performed in that Tirtha a Vajapeya sacrifice and a hundred horse sacrifices through the assistance of his preceptor Kashyapa. There, as sacrificial fee, Rama gave to his preceptor the whole Earth with her oceans.

BORI CE: 09-048-009

रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय
उपस्पृश्य यथान्यायं पूजयित्वा तथा द्विजान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-145-009

दत्त्वा च दानं विविधं नानारत्नसमन्वितम्
सगोहस्तिकदासीकं साजावि गतवान् वनम्

M. N. Dutt: The great Rama, having duly bathed there, made presents to the Brahmanas, O Janamejaya and adored them. Having made diverse presents consisting of various kinds of gems, kine, elephants, female slaves, sheep and goats, he then retired into the woods.

BORI CE: 09-048-010

पुण्ये तीर्थे शुभे देशे वसु दत्त्वा शुभाननः
मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत्

MN DUTT: 06-145-010

पुण्ये तीर्थवरे तत्र देवब्रह्मर्षिसेविते
मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत्

M. N. Dutt: Having bathed in that sacred and foremost of Tirthas that was the resort of gods and Rishis. Baladeva duly adored the ascetics there, and then went to the Tirtha called Yamuna.

BORI CE: 09-048-011

यत्रानयामास तदा राजसूयं महीपते
पुत्रोऽदितेर्महाभागो वरुणो वै सितप्रभः

MN DUTT: 06-145-011

यत्रानयामास तदा राजसूयं महीपते
पुत्रोऽदितेर्महाभागो वरुणो वै सितप्रभः

M. N. Dutt: The highly effulgent and blessed son of Aditi, Varuna, had in days of yore performed in that Tirtha the Rajasuya sacrifice, O king.

BORI CE: 09-048-012

तत्र निर्जित्य संग्रामे मानुषान्दैवतांस्तथा
वरं क्रतुं समाजह्रे वरुणः परवीरहा

BORI CE: 09-048-013

तस्मिन्क्रतुवरे वृत्ते संग्रामः समजायत
देवानां दानवानां च त्रैलोक्यस्य क्षयावहः

MN DUTT: 06-145-012

तत्र निर्जित्य संग्रामे मानुषान् देवतास्तथा
वरं क्रतुं समाजहे वरुणः परवीरहा
तस्मिन् क्रतुवरे वृत्ते संग्राम: समजायत
देवानां दानवानां च त्रैलोक्यस्य भयावहः

M. N. Dutt: Having in battle subjugated both men and celestials and Gandharvas and Rakshasas, Varuna, O king, that slayer of hostile heroes, celebrated his grand sacrifice in that Tirtha. Upon the commencement of that foremost of sacrifices a baitle took place between the gods and the Danavas, terrorising the three worlds.

BORI CE: 09-048-014

राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय
जायते सुमहाघोरः संग्रामः क्षत्रियान्प्रति

MN DUTT: 06-145-013

राजसूये ऋतुश्रेष्ठे निवृत्ते जनमेजय
जायते सुमहाघोर: संग्रामः क्षत्रियान् प्रति

M. N. Dutt: After the termination of that foremost of sacrifices, viz., the Rajasuya (of Varuna), a terrible battle, O Janamejaya, ensued amongst the Kshatriyas.

BORI CE: 09-048-015

सीरायुधस्तदा रामस्तस्मिंस्तीर्थवरे तदा
तत्र स्नात्वा च दत्त्वा च द्विजेभ्यो वसु माधवः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-145-014

तत्रापि लागली देव ऋषीनभ्यर्च्य पूजया
इतरेभ्योऽप्यदाद् दानमर्थिभ्यः कामदो विभुः

M. N. Dutt: Having worshipped the Rishis there, the ever liberal and powerful Baladeva, inade many presents to those that desired them.

BORI CE: 09-048-016

वनमाली ततो हृष्टः स्तूयमानो द्विजातिभिः
तस्मादादित्यतीर्थं च जगाम कमलेक्षणः

MN DUTT: 06-145-015

वनमाली ततो हृष्टः स्तूयमानो महर्षिभिः
तस्मादादित्यतीर्थं च जगाम कमलेक्षणः

M. N. Dutt: Filled with joy and lauded by the great Rishis, Baladeva, that hero ever decked with garlands of wild flower and possessed of eyes like lotus leaves, then went to the Tirtha called Aditya.

BORI CE: 09-048-017

यत्रेष्ट्वा भगवाञ्ज्योतिर्भास्करो राजसत्तम
ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत

MN DUTT: 06-145-016

यत्रेष्टवा भगवाज्योतिर्भास्करो राजसत्तम
ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत

M. N. Dutt: There, O best of kings, having performed a sacrifice, the worshipful and effulgent Sun, obtained the sovereignty of all luminous bodies (in the universe) and acquired also his great energy.

BORI CE: 09-048-018

तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः
विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह

BORI CE: 09-048-019

द्वैपायनः शुकश्चैव कृष्णश्च मधुसूदनः
यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशां पते

BORI CE: 09-048-020

एते चान्ये च बहवो योगसिद्धाः सहस्रशः
तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परंतप

BORI CE: 09-048-021

तत्र हत्वा पुरा विष्णुरसुरौ मधुकैटभौ
आप्लुतो भरतश्रेष्ठ तीर्थप्रवर उत्तमे

MN DUTT: 06-145-017

तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः
विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह
द्वैपायनः शुकश्चैव कृष्णाश्च मधुसूदनः
यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशाम्पते
एते चान्ये च बहवो योगसिद्धाः सहस्रशः
तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परंतप
तत्र हत्वा पुरा विष्णुरसुरौ मधुकैटभौ
आप्लुत्य भरतश्रेष्ठ तीर्थप्रवर उत्तमे

M. N. Dutt: There, in that Tirtha situate on the bank of that river, all the gods with Vasava at their head, the Vishvedevas, the Maruts, the Gandharvas, the Apsaras, the Island-born Vyasa, Shuka, Krishna the slayer of Madhu, the Yakshas, the Rakshasas and the Pisachas, O king and various others. thousands in numbers, all crowned with ascetic success, always live. Indeed, in that auspicious and sacred Tirtha of the Sarasvati, Vishnu himself having in days of yore slain the Asuras, Madhu and Kaitabha, had, O chief of the Bharatas, performed his ablutions.

BORI CE: 09-048-022

द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत
संप्राप्तः परमं योगं सिद्धिं च परमां गतः

MN DUTT: 06-145-018

द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत
सम्प्राप्य परमं योगं सिद्धिं च परमां गतः

M. N. Dutt: The Island-born Vyasa also, O Bharata, having bathed in that Tirtha, acquired great Yoga powers and Siddhi.

BORI CE: 09-048-023

असितो देवलश्चैव तस्मिन्नेव महातपाः
परमं योगमास्थाय ऋषिर्योगमवाप्तवान्

MN DUTT: 06-145-019

असितो देवलश्चैव तस्मिन्नेव महातपाः
परमं योगमास्थाय ऋषिर्योगमवाप्तवान्

M. N. Dutt: Having bathed in that very Tirtha with a concentrated mind, the Rishi Asita-Deval also obtained great Yoga powers.

Home | About | Back to Book 09 Contents | ← Chapter 47 | Chapter 49 →