Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 049

BORI CE: 09-049-001

वैशंपायन उवाच
तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनः
गार्हस्थ्यं धर्ममास्थाय असितो देवलः पुरा

MN DUTT: 06-146-001

वैशम्पायन उवाच तस्मिन्नेव त धर्मात्मा वसति स्म तपोधनः
गार्हस्थ्यं धर्ममास्थाय ह्यसितो देवलः पुरा

M. N. Dutt: Vaishampayana said "In this Tirtha lived formerly a virtuous Rishi, named Asita-Devala, leading the life of a house-holder.

BORI CE: 09-049-002

धर्मनित्यः शुचिर्दान्तो न्यस्तदण्डो महातपाः
कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु

MN DUTT: 06-146-002

धर्मनित्यः शुचिर्दान्तो न्यस्तदण्डो महातपाः
कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु

M. N. Dutt: He led life of purity and self-restraint. Possessed of great ascetic merit, he was compassionate to all creatures and never injured any one. In word, deed and thought, he behaved equally towards all creatures.

BORI CE: 09-049-003

अक्रोधनो महाराज तुल्यनिन्दाप्रियाप्रियः
काञ्चने लोष्टके चैव समदर्शी महातपाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-146-003

अक्रोधनो महाराज तुल्यनिन्दात्मसंस्तुतिः
प्रियाप्रिये तुल्यवृत्तिर्यमवत् समदर्शन:

M. N. Dutt: O monarch, censure and praise were equal to him who was without wrath, he was, like Yama himself, thoroughly impartial, treating all alike,

BORI CE: 09-049-004

देवताः पूजयन्नित्यमतिथींश्च द्विजैः सह
ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः

MN DUTT: 06-146-004

काञ्चने लोष्ठभावे च समदर्शी महातपाः
देवानपूजयन्नित्यमतिथींश्च द्विजैः सह
ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः

M. N. Dutt: The great ascetic looked with an equal eye upon gold and pebbles. He daily worshipped the gods and guests and the Brahmanas. Righteous himself he always practised the vow of Brahmacharya

BORI CE: 09-049-005

ततोऽभ्येत्य महाराज योगमास्थाय भिक्षुकः
जैगीषव्यो मुनिर्धीमांस्तस्मिंस्तीर्थे समाहितः

MN DUTT: 06-146-005

ततोऽभ्येत्य महाभाग योगमास्थाय भिक्षुकः
जैगीषव्यो मुनिर्धीमास्तस्मिंस्तीर्थं समाहितः
देवलस्याश्रमे राजन्न्यवसत् स महाद्युतिः

M. N. Dutt: Once upon a time, an intelligent ascetic, O king, of the name of Jaigishavya, devoted to Yoga and rapt in meditation and leading the life of a mendicant, came to Devala's hermitage.

BORI CE: 09-049-006

देवलस्याश्रमे राजन्न्यवसत्स महाद्युतिः
योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-146-006

योगनित्यो महाराज सिद्धि प्राप्तो महातपाः
तं तत्र वसमानं तु जैगीषव्यं महामुनिम्

M. N. Dutt: That great ascetic ever practising Yoga, O monarch, while residing in Devala's hermitage became crowned with ascctic success.

BORI CE: 09-049-007

तं तत्र वसमानं तु जैगीषव्यं महामुनिम्
देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः

BORI CE: 09-049-008

एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत्
जैगीषव्यं मुनिं चैव न ददर्शाथ देवलः

BORI CE: 09-049-009

आहारकाले मतिमान्परिव्राड्जनमेजय
उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम्

BORI CE: 09-049-010

स दृष्ट्वा भिक्षुरूपेण प्राप्तं तत्र महामुनिम्
गौरवं परमं चक्रे प्रीतिं च विपुलां तथा

BORI CE: 09-049-011

देवलस्तु यथाशक्ति पूजयामास भारत
ऋषिदृष्टेन विधिना समा बह्व्यः समाहितः

MN DUTT: 06-146-006

योगनित्यो महाराज सिद्धि प्राप्तो महातपाः
तं तत्र वसमानं तु जैगीषव्यं महामुनिम्

MN DUTT: 06-146-007

देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः
एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत्

MN DUTT: 06-146-008

जैगीषव्यं मुनिवरं व ददर्शाथ देवलः
आहारकाले मतिमान् परिवाड् जनमेजय

MN DUTT: 06-146-009

उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम्
स दृष्ट्वा भिक्षुरूपेण प्राप्तं तत्र महामुनिम्

MN DUTT: 06-146-010

गौरवं परमं चक्रे प्रीति च विपुला तथा
देवलस्तु यथाशक्ति पूजयामास भारत

MN DUTT: 06-146-011

ऋषिदृष्टेन विधिना समा बह्वीः समाहितः

M. N. Dutt: That great ascetic ever practising Yoga, O monarch, while residing in Devala's hermitage became crowned with ascctic success. Indeed, while the great Muni Jaigishavya lived there, Devala always paid him attention, never neglecting him at any time. Thus, O king, they both lived long together. On one occasion, Devala lost sight of Jaigishavya, that foremost of ascetics. At the hour, however, of dinner, O Janamejaya, the intelligent and righteous ascetic, leading a life of mendicancy, approached Devala for soliciting aims. Seeing that great ascetic re-appear in the guise of a mendicant, Devala paid him grcat honours and expressed much gratification. And Devala adored his guest, О Bharata, according to his might, after the rites laid down by the Rishis and with great attention for many years.

BORI CE: 09-049-012

कदाचित्तस्य नृपते देवलस्य महात्मनः
चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम्

MN DUTT: 06-146-012

कदाचित् तस्य नृपते देवलस्य महात्मनः
चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम्

M. N. Dutt: One day, however, O king, in the sight of that great Muni, a deep anxiety distributed the mind of the high-souled Devala.

BORI CE: 09-049-013

समास्तु समतिक्रान्ता बह्व्यः पूजयतो मम
न चायमलसो भिक्षुरभ्यभाषत किंचन

MN DUTT: 06-146-013

समास्तु समतिक्रान्ता बह्वयः पूजयतो मम
न चायमलसो भिक्षुरभ्यभाषत किंचन

M. N. Dutt: The latter thought within himself-"Many years have I passed in adoring this ascetic. This idle mendicant, however, has not yet spoken to me a single word!"

BORI CE: 09-049-014

एवं विगणयन्नेव स जगाम महोदधिम्
अन्तरिक्षचरः श्रीमान्कलशं गृह्य देवलः

MN DUTT: 06-146-014

एवं विगणयन्नेव स जगाम महोदधिम्
अन्तरिक्षचरः श्रीमान् कलशं गृह्य देवलः

M. N. Dutt: Having thought thus the blessed Devala proceeded to the banks of the ocean through the sky, carrying his earthen pitcher.

BORI CE: 09-049-015

गच्छन्नेव स धर्मात्मा समुद्रं सरितां पतिम्
जैगीषव्यं ततोऽपश्यद्गतं प्रागेव भारत

MN DUTT: 06-146-015

गच्छन्नेव स धर्मात्मा समुद्रं सरितां पतिम्
जैगीषव्यं ततोऽपश्यद् गतं प्रागेव भारत

M. N. Dutt: Arrived at the cost of the Ocean, that lord of rivers, O Bharata, the righteous Devala saw Jaigishavya arrived there before him.

BORI CE: 09-049-016

ततः सविस्मयश्चिन्तां जगामाथासितः प्रभुः
कथं भिक्षुरयं प्राप्तः समुद्रे स्नात एव च

MN DUTT: 06-146-016

तत: सविस्मयश्चिन्तां जगामाथामितप्रभः
कथं भिक्षुरयं प्राप्तः समुद्रेः स्नात एव च

M. N. Dutt: Thereat the lord Asita, became filled with wonder and thought within himself-"How could the mendicant come to the ocean and perform his ablutions even before my arrival?'

BORI CE: 09-049-017

इत्येवं चिन्तयामास महर्षिरसितस्तदा
स्नात्वा समुद्रे विधिवच्छुचिर्जप्यं जजाप ह

MN DUTT: 06-146-017

इत्येव चिन्तयामास महर्षिरसितस्तदा
स्नात्वा समुद्रे विधिवच्छुचिर्जप्यं जजाप सः

M. N. Dutt: Thus thought the great Rishi Asita. Duly performing his ablutions there and purifying himself thereby, he then began to silently recite the sacred mantras.

BORI CE: 09-049-018

कृतजप्याह्निकः श्रीमानाश्रमं च जगाम ह
कलशं जलपूर्णं वै गृहीत्वा जनमेजय

MN DUTT: 06-146-018

कृतजप्याह्निकः श्रीमानाश्रमं च जगाम ह

M. N. Dutt: Having finished his ablutions and silent prayers, the blessed Devala returned to his hermitage, O Janamejaya, taking with him his carthen pitcher filled with water.

BORI CE: 09-049-019

ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः
आसीनमाश्रमे तत्र जैगीषव्यमपश्यत

MN DUTT: 06-146-019

ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः
आसीनमाश्रमे तत्र जैगीषव्यमपश्यत

M. N. Dutt: As the ascetic, however, entered his own hermitage, he saw Jaigishavya seated there.

BORI CE: 09-049-020

न व्याहरति चैवैनं जैगीषव्यः कथंचन
काष्ठभूतोऽऽश्रमपदे वसति स्म महातपाः

MN DUTT: 06-146-020

न व्याहरति चैवेनं जैगीषव्यः कथंचन
काष्ठभूतोऽऽश्रमपदे वसति स्म महातपाः

M. N. Dutt: The great ascetic Jaigishavya never spoke a word to Devala but lived in the latter's hermitage like a log of wood.

BORI CE: 09-049-021

तं दृष्ट्वा चाप्लुतं तोये सागरे सागरोपमम्
प्रविष्टमाश्रमं चापि पूर्वमेव ददर्श सः

MN DUTT: 06-146-021

तं दृष्ट्वा चाप्लुतं तोये सागरे सागरोपमम्
प्रविष्टमाश्रमं चापि पूर्वमेव ददर्श सः

M. N. Dutt: Having seen that ascetic, who was an ocean of austerities, plunged in the waters of the ocean (before his own arrival there), Asita now saw him returned to his hermitage before his Own return.

BORI CE: 09-049-022

असितो देवलो राजंश्चिन्तयामास बुद्धिमान्
दृष्टः प्रभावं तपसो जैगीषव्यस्य योगजम्

MN DUTT: 06-146-022

असितो देवलो राजंश्चिन्तयामास बुद्धिमान्
दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम्

M. N. Dutt: Witnessing this Yoga power, of Jaigishavya, the intelligent Asita-Devala, O king, began to think over the matter.

BORI CE: 09-049-023

चिन्तयामास राजेन्द्र तदा स मुनिसत्तमः
मया दृष्टः समुद्रे च आश्रमे च कथं त्वयम्

MN DUTT: 06-146-023

चिन्तयामास राजेन्द्र तदा स मुनिसत्तमः
मया दृष्टः समुद्रे च आश्रमे च कथं त्वयम्

M. N. Dutt: Indeed, that best of ascetics, O king, wondered much, saying-"How could this one be seen in the ocean and again in my herinitage?'

BORI CE: 09-049-024

एवं विगणयन्नेव स मुनिर्मन्त्रपारगः
उत्पपाताश्रमात्तस्मादन्तरिक्षं विशां पते
जिज्ञासार्थं तदा भिक्षोर्जैगीषव्यस्य देवलः

BORI CE: 09-049-025

सोऽन्तरिक्षचरान्सिद्धान्समपश्यत्समाहितान्
जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत

MN DUTT: 06-146-024

एवं विगणयन्नेव स मुनिमन्त्रपारगः
उत्पपाताश्रमात् तस्मादन्तरिक्षं विशाम्पते
जिज्ञासार्थं तदा भिक्षोर्जेगीषव्यस्य देवलः
सोऽन्तरिक्षचरान् सिद्धान् समपश्यत् समाहितान्
जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत

M. N. Dutt: While immersed in these thoughts, the ascetic Devala, conversant with mantras then soared aloft, O king, from his hermitage into) the sky, for ascertaining who the mendicant Jaigishavya really was. Devala numbers of sky-ranging Siddhas rapt in meditation and Jaigishavya reverentially adored by thcm.

BORI CE: 09-049-026

ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतः
अपश्यद्वै दिवं यान्तं जैगीषव्यं स देवलः

MN DUTT: 06-146-025

ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतः
अपश्यद् वै दिवं यान्तं जैगीषव्यं स देवलः

M. N. Dutt: Devala become filled with wrath at the sight. He then saw Jaigishavya start for heaven. saw

BORI CE: 09-049-027

तस्माच्च पितृलोकं तं व्रजन्तं सोऽन्वपश्यत
पितृलोकाच्च तं यान्तं याम्यं लोकमपश्यत

MN DUTT: 06-146-026

तस्मात् तु पितृलोकं तं व्रजन्तं सोऽन्वपश्यत
पितृलोकाच तं यान्तं याम्यं लोकमपश्यत

M. N. Dutt: He next saw him proceed to the region of the Pitris. Devala saw him then proceed to the region of Yama.

BORI CE: 09-049-028

तस्मादपि समुत्पत्य सोमलोकमभिष्टुतम्
व्रजन्तमन्वपश्यत्स जैगीषव्यं महामुनिम्

MN DUTT: 06-146-027

तस्मादपि समुत्पत्य सोमलोकमभिप्लुतम्
व्रजन्तमन्वपश्यत् स जैगीषव्यं महामुनिम्
लोकान् समुत्पतन्तं तु शुभानेकान्तयाजिनाम्

M. N. Dutt: From Yama's region the great ascetic Jaigishavya was then seen to soar aloft and proceed to the region of Soma. He was then seen to proceed to the blessed regions of the perforiners of various rigid sacrifices.

BORI CE: 09-049-029

लोकान्समुत्पतन्तं च शुभानेकान्तयाजिनाम्
ततोऽग्निहोत्रिणां लोकांस्तेभ्यश्चाप्युत्पपात ह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-146-028

ततोऽग्निहोत्रिणां लोकांस्ततश्चाप्युत्पपात ह
दर्श च पौर्णमासं च ये यजन्ति तपोधनाः

M. N. Dutt: Thence he proceeded to the regions of the Agnihotris and thence to the regions of those ascetics that perform the Darsha and the Paurnamasa sacrifices.

BORI CE: 09-049-030

दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः
तेभ्यः स ददृशे धीमाँल्लोकेभ्यः पशुयाजिनाम्
व्रजन्तं लोकममलमपश्यद्देवपूजितम्

MN DUTT: 06-146-029

तेभ्यः स दृदशे धीमाँल्लोकेभ्यः पशुयाजिनाम्
व्रजन्तं लोकममलमपश्यद् देवपूजितम्

M. N. Dutt: The intelligent Devala then behold him go from those regions of persons performing sacrifices by killing animals to that pure region which is adored by the very gods.

BORI CE: 09-049-031

चातुर्मास्यैर्बहुविधैर्यजन्ते ये तपोधनाः
तेषां स्थानं तथा यान्तं तथाग्निष्टोमयाजिनाम्

MN DUTT: 06-146-030

चातुर्मास्यैर्बहुविधैर्यजन्ते ये तपोधनाः
तेषां स्थानं ततो यातं तथाग्निष्टोमयाजिनाम्
अग्निष्टुतेन च तथा ये यजन्ति तपोधनाः

M. N. Dutt: Devala next saw the mendicant proceed to the place of those ascetics that perform the sacrifice called Chaturmasya and various others of the same kind. Thence he went to the region belonging to the performers of the Agnishtoma sacrifice. Devala then saw his guest go to the place of those ascetics that perforin the sacrifice called Agnishutta.

BORI CE: 09-049-032

अग्निष्टुतेन च तथा ये यजन्ति तपोधनाः
तत्स्थानमनुसंप्राप्तमन्वपश्यत देवलः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-146-031

तत् स्थानमनुसम्प्राप्तमन्वपश्यत देवलः
वाजपेयं ऋतुवरं तथा बहुसुवर्णकम्

M. N. Dutt: Devala next saw him in the regions of those highly wise inen that perform that foremost of sacrifices, viz., Vajapeya and the other sacrifice in which enough of gold is necessary.

BORI CE: 09-049-033

वाजपेयं क्रतुवरं तथा बहुसुवर्णकम्
आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत

BORI CE: 09-049-034

यजन्ते पुण्डरीकेण राजसूयेन चैव ये
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः

BORI CE: 09-049-035

अश्वमेधं क्रतुवरं नरमेधं तथैव च
आहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत

BORI CE: 09-049-036

सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः

BORI CE: 09-049-037

द्वादशाहैश्च सत्रैर्ये यजन्ते विविधैर्नृप
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः

MN DUTT: 06-146-031

तत् स्थानमनुसम्प्राप्तमन्वपश्यत देवलः
वाजपेयं ऋतुवरं तथा बहुसुवर्णकम्

MN DUTT: 06-146-032

आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत
यजन्ते राजसूयेन पुण्डरीकेण चैव ये

MN DUTT: 06-146-033

तेषां लोकेष्वपश्यच जैगीषव्यं स देवलः
अश्वमेधं क्रतुवरं नरमेधं तथैव च

MN DUTT: 06-146-034

आहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत
सर्वमेधं त दुष्प्रापं तथा सौत्रामणिं च ये

MN DUTT: 06-146-035

तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः
द्वादशाहैश्च सत्रैश्च यजन्ते विविधैर्नृप

MN DUTT: 06-146-036

तेषां लोकेष्वपश्यच जैगीषव्यं स देवलः
मैत्रावरुणयोर्लोकानादित्य
तथैव च

M. N. Dutt: Devala next saw him in the regions of those highly wise inen that perform that foremost of sacrifices, viz., Vajapeya and the other sacrifice in which enough of gold is necessary. Then he saw Jaigishavya in the region of those that perform the Rajasuya and Pundarika. He then saw him in the regions of those foremost of men that perform the horsesacrifice and the sacrifice in which human beings are killed Indeed, Devala saw Jaigishavya in the regions also of those that celebrate the sacrifice called Sautramani and that other in which the flesh of all living animals is required. Jaigishavya was then seen in the regions of those that perform the sacrifice called Dadashaha and various others of a similar nature. Asita next saw his guest sojourning in the region of Mitravaruna and then in that of Adityas.

BORI CE: 09-049-038

मित्रावरुणयोर्लोकानादित्यानां तथैव च
सलोकतामनुप्राप्तमपश्यत ततोऽसितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-049-039

रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेः
तानि सर्वाण्यतीतं च समपश्यत्ततोऽसितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-146-037

सलोकतामनुप्राप्तमपश्यत ततोऽसितः
रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेः

M. N. Dutt: Asita then saw his guest go through the regions of the Rudras, the Vasus and Brihaspati.

BORI CE: 09-049-040

आरुह्य च गवां लोकं प्रयान्तं ब्रह्मसत्रिणाम्
लोकानपश्यद्गच्छन्तं जैगीषव्यं ततोऽसितः

MN DUTT: 06-146-038

तानि सर्वाण्यतीतानि समपश्यत् ततोऽसितः
आरुह्य च गवां लोके प्रयातो ब्रह्मसत्रिणाम्
लोकानपश्यद् गच्छन्तं जैगीषव्यं ततोऽसितः

M. N. Dutt: Thereafter, Asita crossing all that saw him. Having soared next into the blessed region called Golaka, Jaigishavya was next scen to pass into those of the Brahmasatris.

BORI CE: 09-049-041

त्रीँल्लोकानपरान्विप्रमुत्पतन्तं स्वतेजसा
पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत

MN DUTT: 06-146-039

त्रील्लोकानपरान् विप्रमुत्पतन्तं स्वतेजसा
पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत

M. N. Dutt: Having by his energy passed through three other regions, he was seen to go to those regions that are reserved for women that are chaste and devoted to their husbands,

BORI CE: 09-049-042

ततो मुनिवरं भूयो जैगीषव्यमथासितः
नान्वपश्यत योगस्थमन्तर्हितमरिंदम

MN DUTT: 06-146-040

ततो मुनिवरं भूयो जैगीषव्यमथासितः
नान्वपश्यत लोकस्थमन्तर्हितमरिंदम

M. N. Dutt: At this point, O chastiser of foes, Asita lost sight of Jaigishavya that foremost of ascetics, who, rapt in Yoga, disappeared from his view.

BORI CE: 09-049-043

सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलः
प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम्

MN DUTT: 06-146-041

सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलः
प्रभावं सुव्रतत्वं च सिद्धि योगस्य चातुलाम्

M. N. Dutt: The highly blessed Devala then reflected upon the power of Jaigishavya his vows and success in Yoga.

BORI CE: 09-049-044

असितोऽपृच्छत तदा सिद्धाँल्लोकेषु सत्तमान्
प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान्ब्रह्मसत्रिणः

BORI CE: 09-049-045

जैगीषव्यं न पश्यामि तं शंसत महौजसम्
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे

MN DUTT: 06-146-042

असितोऽपृच्छत सदा सिद्धाँल्लोकेषु सत्तमान्
प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान् ब्रह्मसत्रिणः
जैगीषव्यं न पश्यामि तं शंसध्वं महौजसम्
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे

M. N. Dutt: Then the self-restrained Asita, with joined hands and in a reverential spirit, enquired of those foremost of Siddhas in the regions of the Brahmasatris, saying "I do not see Jaigishavya! Tell me when that energetic ascetic is! I desire to hear this, for great is my curiosity!'

BORI CE: 09-049-046

सिद्धा ऊचुः
शृणु देवल भूतार्थं शंसतां नो दृढव्रत
जैगीषव्यो गतो लोकं शाश्वतं ब्रह्मणोऽव्ययम्

MN DUTT: 06-146-043

सिद्धा उचुः शृणु देवल भूतार्थं शंसता नो दृढव्रत
जैगीषव्यं स वै लोकं शाश्वतं ब्रह्मणो गतः

M. N. Dutt: Siddhas said Listen, O Devala of rigid vows, we speak to you the truth! Jaigishavya has gone to the eternal region of Brahman!'

BORI CE: 09-049-047

स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मसत्रिणाम्
असितो देवलस्तूर्णमुत्पपात पपात च

MN DUTT: 06-146-044

वैशम्पायन उवाच स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मसत्रिणाम्
असितो देवलस्तूर्णमुत्पपात पपात च
ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव ह

M. N. Dutt: Vaishampayana said "Hearing these words of those Siddhas, living in the regions of the Brahmasatris, Asita tried to soar aloft but he soon fell down.

BORI CE: 09-049-048

ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव ह
न देवल गतिस्तत्र तव गन्तुं तपोधन
ब्रह्मणः सदनं विप्र जैगीषव्यो यदाप्तवान्

MN DUTT: 06-146-045

न देवलगतिस्तत्र तव गन्तुं तपोधन
ब्रह्मणः सदने विप्र जैगीषव्यो यदाप्तवान्

M. N. Dutt: The Siddhas then, once more addressing Devala said to him-"You O Devala, are not competent to proceed to the region of Brahman, where Jaigishavya has gone!

BORI CE: 09-049-049

तेषां तद्वचनं श्रुत्वा सिद्धानां देवलः पुनः
आनुपूर्व्येण लोकांस्तान्सर्वानवततार ह

MN DUTT: 06-146-046

वैशम्पायन उवाच तेषां श्रुत्वा सिद्धानां देवलः : पुन:
अनुपूर्वेण लोकांस्तान् सर्वानवततार ह

M. N. Dutt: Vaishampayana said "Hcaring those words of the Siddhas, Devala came down, descending from one region to another in due succession,

BORI CE: 09-049-050

स्वमाश्रमपदं पुण्यमाजगाम पतंगवत्
प्रविशन्नेव चापश्यज्जैगीषव्यं स देवलः

MN DUTT: 06-146-047

स्वमाश्रमपद् पुण्यमाजगाम पतत्रिवत्
प्रविशन्नेव चापश्यजैगीषव्यं स देवलः

M. N. Dutt: He repaired to his own sacred hermitage very quickly, like a winged insect. As soon as he entered his abode he beheld Jaigishavya seated there.

BORI CE: 09-049-051

ततो बुद्ध्या व्यगणयद्देवलो धर्मयुक्तया
दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-049-052

ततोऽब्रवीन्महात्मानं जैगीषव्यं स देवलः
विनयावनतो राजन्नुपसर्प्य महामुनिम्
मोक्षधर्मं समास्थातुमिच्छेयं भगवन्नहम्

MN DUTT: 06-146-048

ततो बुद्ध्या व्यगणयद् देवलो धर्मयुक्त्या
दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम्
ततोऽब्रवीन्महात्मानं जैगीषव्यं स देवलः
विनयावनतो राजन्नुपसर्प्य महामुनिम्
मोक्षधर्मं समास्थातुमिच्छेयं भगवन्नहम्

M. N. Dutt: Then beholding his Yoga power Devala, reflected upon it with his rightcous understanding and approaching that great ascetic, O king, with humility, addressed the great Jaigishavya, saying-I desire, O adorable one, to acquire Moksha (Emancipation)!'

BORI CE: 09-049-053

तस्य तद्वचनं श्रुत्वा उपदेशं चकार सः
विधिं च योगस्य परं कार्याकार्यं च शास्त्रतः

MN DUTT: 06-146-049

तस्य तद् वचनं श्रुत्वां उपदेशं चकार सः
विधिं च योगस्य परं कार्याकार्यस्य शास्त्रतः

M. N. Dutt: Hearing these words of his, Jaigishavya gave him lessons. And he also initiated him in the mysteries of Yoga and taught him the all important and obligatory duties of individuals as also their reverses.

BORI CE: 09-049-054

संन्यासकृतबुद्धिं तं ततो दृष्ट्वा महातपाः
सर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा

MN DUTT: 06-146-050

संन्यासकृतबुद्धि तं ततो दृष्ट्वा महातपाः
सर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा

M. N. Dutt: The holy personage of hard austerities, seeing him thus determined, performed all the sacred rites according to the injunctions laid down for that purpose.

BORI CE: 09-049-055

संन्यासकृतबुद्धिं तं भूतानि पितृभिः सह
ततो दृष्ट्वा प्ररुरुदुः कोऽस्मान्संविभजिष्यति

MN DUTT: 06-146-051

संन्यासकृतबुद्धिः तं भूतानि पितृभिः सह
ततो दृष्ट्वा प्ररुरुदुः कोऽस्मान् संविभजिष्यति

M. N. Dutt: Then all creatures with the Pitris, seeing Devala determined to adopt the religion of emancipation began to weep, saying-"Alas, who will hereafter offer us food!'

BORI CE: 09-049-056

देवलस्तु वचः श्रुत्वा भूतानां करुणं तथा
दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे

MN DUTT: 06-146-052

देवलस्तु वचः श्रुत्वा भूतानां करुणं तथा
दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे

M. N. Dutt: Hearing these lamentations of all creatures that resounded through all the points of horizon, Devala thought of renouncing the religion of emancipation.

BORI CE: 09-049-057

ततस्तु फलमूलानि पवित्राणि च भारत
पुष्पाण्योषधयश्चैव रोरूयन्ते सहस्रशः

BORI CE: 09-049-058

पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः
अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते

MN DUTT: 06-146-053

ततस्तु फलमूलानि पवित्राणि च भारत
पुष्पाण्योषधयश्श्चैव रोरूयन्ति सहस्रशः
पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः
अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते

M. N. Dutt: Then all sorts of sacred fruits and roots, O Bharata and thousands of flowers and deciduous herbs, began to weep, saying, the wicked and mean Devala will, forsooth, once more pluck and cut us! Alas, having once promised all creatures no injury, he sees not the wrong that he thinks of doing.

BORI CE: 09-049-059

ततो भूयो व्यगणयत्स्वबुद्ध्या मुनिसत्तमः
मोक्षे गार्हस्थ्यधर्मे वा किं नु श्रेयस्करं भवेत्

MN DUTT: 06-146-054

ततो भूयो व्यगणयत् स्वबुद्ध्या मुनिसत्तमः
मोक्षे गार्हस्थ्यधर्मे वा किं नु श्रेयस्करं भवेत्

M. N. Dutt: Thereat that foremost of ascetics began to think with the help of his understanding, saying "Which of the two, viz., the religion of Moksha or that of a housc-holder, will be the better for me?

BORI CE: 09-049-060

इति निश्चित्य मनसा देवलो राजसत्तम
त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्ममरोचयत्

MN DUTT: 06-146-055

इति निश्चित्य मनसा देवलो राजसत्तम
त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्ममरोचयत्

M. N. Dutt: Meditating on this, Devala, O king, relinquished the life of a house-holder and adopted that of Moksha.

BORI CE: 09-049-061

एवमादीनि संचिन्त्य देवलो निश्चयात्ततः
प्राप्तवान्परमां सिद्धिं परं योगं च भारत

MN DUTT: 06-146-056

एवमादीनि संचिन्त्य देवलो निश्चयात् ततः
प्राप्तवान् परमां सिद्धिं परं योगं च भारत

M. N. Dutt: Having thought thus, Devala, on account of this determination, acquired the highest success, O Bharata and the highest Yoga.

BORI CE: 09-049-062

ततो देवाः समागम्य बृहस्पतिपुरोगमाः
जैगीषव्यं तपश्चास्य प्रशंसन्ति तपस्विनः

MN DUTT: 06-146-057

ततो देवा: समागम्य बृहस्पतिपुरोगमा:
जैगीषव्ये तपश्चास्य प्रशंसन्ति तपस्विनः

M. N. Dutt: The celestials then, led by Brihaspati, praised Jaigishavya and the penances of that ascetic.

BORI CE: 09-049-063

अथाब्रवीदृषिवरो देवान्वै नारदस्तदा
जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम्

MN DUTT: 06-146-058

अथाब्रवीदृषिवरो देवान् वै नारदस्तथा
जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम्

M. N. Dutt: Then that best of ascetics, viz., Narada, said to the gods-"There is no penance in Jaigishavya since he filled Asita with wonder!'

BORI CE: 09-049-064

तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसः
मैवमित्येव शंसन्तो जैगीषव्यं महामुनिम्

MN DUTT: 06-146-059

तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसः
नैवमित्येव शंसन्तो जैगीषव्यं महामुनिम्

M. N. Dutt: The inhabitants of heaven then said to Narada who has communicated such dangerous words. Do not say about the great ascetic Jaigishavya !

Corresponding verse not found in BORI CE

MN DUTT: 06-146-060

नातः परतरं किंचित् तुल्यमस्ति प्रभावतः

M. N. Dutt: There is no one superior or even equal to this great one in energy, penance and Yoga.

Corresponding verse not found in BORI CE

MN DUTT: 06-146-061

एवं प्रभावो धर्मात्मा जैगीषव्यस्तथासितः
तयोरिदं स्थानवरं तीर्थं चैव महात्मनोः

M. N. Dutt: Such was the power of Jaigishavya as also of Asita. Here lived those two and this is the Tirtha of those two great persons.

BORI CE: 09-049-065

तत्राप्युपस्पृश्य ततो महात्मा; दत्त्वा च वित्तं हलभृद्द्विजेभ्यः
अवाप्य धर्मं परमार्यकर्मा; जगाम सोमस्य महत्स तीर्थम्

MN DUTT: 06-146-062

तत्राप्युपस्पृश्य ततो महात्मा दत्त्वा च वित्तं हलभृद् द्विजेभ्यः
अवाप्य धर्मं परमार्थकर्मा जगाम सोमस्य महत् सुतीर्थम्

M. N. Dutt: Bathing there and distributing wealth to the Brahmanas, the great wielder of the plough, of great deeds, acquired great merit and then went to the Tirtha of Soma."

Home | About | Back to Book 09 Contents | ← Chapter 48 | Chapter 50 →