Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 051

BORI CE: 09-051-001

जनमेजय उवाच
कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत्पुरा
किमर्थं च तपस्तेपे को वास्या नियमोऽभवत्

BORI CE: 09-051-002

सुदुष्करमिदं ब्रह्मंस्त्वत्तः श्रुतमनुत्तमम्
आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता

MN DUTT: 06-148-001

जनमेजय उवाच कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत् पुरा
किमर्थं च तपस्तेपे को वास्या नियमोऽभवत्
सुदुष्करमिदं ब्रह्मंस्त्वत्त: श्रुतमनुत्तमम्
आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता

M. N. Dutt: Janamejaya said "Why, O Rishi did that maiden practise ascetic penances in day of yore. Why did she practise penances and what was her vow?” Matchless and mysterious is the topic that I have already heard from you. Describe particularly how that maid practised penances."

BORI CE: 09-051-003

वैशंपायन उवाच
ऋषिरासीन्महावीर्यः कुणिर्गार्ग्यो महायशाः
स तप्त्वा विपुलं राजंस्तपो वै तपतां वरः
मानसीं स सुतां सुभ्रूं समुत्पादितवान्विभुः

MN DUTT: 06-148-002

वैशम्पायन उवाच ऋषिरासीन्महावीर्यः कुणिर्गो महायशाः
स तप्त्वा विपुलं राजस्तपो वै तपतां वरः
मनसाऽथ सुतां सुभुं समुत्पादितवान् विभुः
तां च दृष्ट्वा मुनिः प्रीतः कुणिर्गों महायशाः

M. N. Dutt: Vaishampayana said "There a highly illustrious and energetic Rishi, named Kuni-Garga. Having practised the austerest of penances, O king, that best of ascetics, created a fair browed daughter by his desire. Secing her, the celebrated ascetic Kuni-Garga was filled with joy. He renounced his body, O king and then went to heaven.

BORI CE: 09-051-004

तां च दृष्ट्वा भृशं प्रीतः कुणिर्गार्ग्यो महायशाः
जगाम त्रिदिवं राजन्संत्यज्येह कलेवरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-148-003

जगाम त्रिदिवं राजन् संत्यज्येह कलेवरम्
सुभूः सा ह्यथ कल्याणी पुण्डीरीकनिभेक्षणा

M. N. Dutt: Meanwhile, that faultless and amiable and fair-browed maider, having eyes like lotus petals, continued to prectise severe and very rigid penances. She adored the Pitris and the gods with fasts.

BORI CE: 09-051-005

सुभ्रूः सा ह्यथ कल्याणी पुण्डरीकनिभेक्षणा
महता तपसोग्रेण कृत्वाश्रममनिन्दिता

BORI CE: 09-051-006

उपवासैः पूजयन्ती पितॄन्देवांश्च सा पुरा
तस्यास्तु तपसोग्रेण महान्कालोऽत्यगान्नृप

BORI CE: 09-051-007

सा पित्रा दीयमानापि भर्त्रे नैच्छदनिन्दिता
आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत

MN DUTT: 06-148-003

जगाम त्रिदिवं राजन् संत्यज्येह कलेवरम्
सुभूः सा ह्यथ कल्याणी पुण्डीरीकनिभेक्षणा

MN DUTT: 06-148-004

महता तपसोग्रेण कृत्वाऽऽश्रममनिन्दिता
उपवासैः पूजयन्ती पितॄन् देवांश्च सा पुरा
तस्यास्तु तपसोग्रेण महान् कालोऽत्यगानृप
सा पित्रा दीयमानापि तत्र नैच्छदनिन्दिता
आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत

M. N. Dutt: Meanwhile, that faultless and amiable and fair-browed maider, having eyes like lotus petals, continued to prectise severe and very rigid penances. She adored the Pitris and the gods with fasts. She passed a long time in the practice of such severe penances. Though her father had been for giving her away in marriage, yet she did not wish for it, for she was no husband worthy of her.

BORI CE: 09-051-008

ततः सा तपसोग्रेण पीडयित्वात्मनस्तनुम्
पितृदेवार्चनरता बभूव विजने वने

MN DUTT: 06-148-005

ततः सा तपसोगेण पीडयित्वाऽऽत्मनस्तनुम्
पितृदेवार्चनरता बभूव विजने वने

M. N. Dutt: Emaciating her body with austere penances, she began to worship the Pitris and the gods in that solitary forest.

Corresponding verse not found in BORI CE

MN DUTT: 06-148-006

साऽऽत्मानं मन्यमानापि कृतकृत्यं श्रमान्विता

M. N. Dutt: Although engaged in such a hard task, O king and although she cmaciated herself by age and austeritics, yet she thought herself happy.

BORI CE: 09-051-009

सात्मानं मन्यमानापि कृतकृत्यं श्रमान्विता
वार्द्धकेन च राजेन्द्र तपसा चैव कर्शिता

MN DUTT: 06-148-006

साऽऽत्मानं मन्यमानापि कृतकृत्यं श्रमान्विता

MN DUTT: 06-148-007

वार्धकेन च राजेन्द्र तपसा चैव कर्शिता
सा नाशकद् यदा गन्तुं पदात् पदमपि स्वयम्

M. N. Dutt: Although engaged in such a hard task, O king and although she cmaciated herself by age and austeritics, yet she thought herself happy. At last when she became very old and physically incapable to move even a single step without being helped by any one, she made up her mind to depart to the other world.

BORI CE: 09-051-010

सा नाशकद्यदा गन्तुं पदात्पदमपि स्वयम्
चकार गमने बुद्धिं परलोकाय वै तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-051-011

मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदोऽब्रवीत्
असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे

MN DUTT: 06-148-008

मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदोऽब्रवीत्
असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे

M. N. Dutt: Seeing her about to relinquish her body, Narada said to her,"O sinless one, you cannot attain any blissful region since you have not cleansed yourself by the rite of marriage.

BORI CE: 09-051-012

एवं हि श्रुतमस्माभिर्देवलोके महाव्रते
तपः परमकं प्राप्तं न तु लोकास्त्वया जिताः

MN DUTT: 06-148-009

एवं तु श्रुतमस्माभिर्देवलोके महाव्रते
तपः परमकं प्राप्तं न तु लोकास्त्वया जिताः

M. N. Dutt: O you of great vows, we have heard this in heaven. Great has been your ascetic merit, but you have no claim to blissful regions.

BORI CE: 09-051-013

तन्नारदवचः श्रुत्वा साब्रवीदृषिसंसदि
तपसोऽर्धं प्रयच्छामि पाणिग्राहस्य सत्तमाः

MN DUTT: 06-148-010

तन्नारदवचः श्रुत्वा साब्रवीदृषिसंसदि
तपसोऽर्धं प्रयच्छामि पाणिग्राहस्य सत्तम

M. N. Dutt: Hearing these words of Narada, the old lady went to an assemblage of Rishis and said, 'I shall give him half my penances who will marry ine.'

BORI CE: 09-051-014

इत्युक्ते चास्या जग्राह पाणिं गालवसंभवः
ऋषिः प्राक्शृङ्गवान्नाम समयं चेदमब्रवीत्

BORI CE: 09-051-015

समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने
यद्येकरात्रं वस्तव्यं त्वया सह मयेति ह

MN DUTT: 06-148-011

इत्युक्ते चास्या जग्राह पाणिं गालवसम्भवः
ऋषिः प्राक् शृङ्गवान्नाम समयं चेममब्रवीत्
समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने
योकगनं वस्त्वयं त्वया सह मयेति ह
तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा

M. N. Dutt: After she had said these words. the Galava's son, a Rishi known by the name of Shringavai married her on on the following condition. 'On this term, O fair one, I shall marry you, viz., that you, shall live with me for only one night!' Having agreed to that term, she gave him her hand,

BORI CE: 09-051-016

तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा
चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-148-012

यथादृष्टेन विधिना हुत्वा चाग्निं विधानतः
चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः

M. N. Dutt: According to the rites, and having duly poured libations on the fire, Galava's son accepted her hand and married her.

BORI CE: 09-051-017

सा रात्रावभवद्राजंस्तरुणी देववर्णिनी
दिव्याभरणवस्त्रा च दिव्यस्रगनुलेपना

MN DUTT: 06-148-013

सा रात्रावभवद् राजंस्तरुणी वरवर्णिनी
दिव्याभरणवस्त्रा च दिव्यगन्धानुलेपना

M. N. Dutt: On the night, she became a handsome young lady robed in celestial dress, decked in celestial ornaments, and smeared with celestial ungucnts and perfumes.

BORI CE: 09-051-018

तां दृष्ट्वा गालविः प्रीतो दीपयन्तीमिवात्मना
उवास च क्षपामेकां प्रभाते साब्रवीच्च तम्

BORI CE: 09-051-019

यस्त्वया समयो विप्र कृतो मे तपतां वर
तेनोषितास्मि भद्रं ते स्वस्ति तेऽस्तु व्रजाम्यहम्

MN DUTT: 06-148-014

तां दृष्ट्वा गालविः प्रीतो दीपयन्तीमिव श्रिया
उवास च क्षपामेकां प्रभाते साऽब्रवीच तम्
यस्त्वया समया विप्र कृतो मे तपतां वर
तेनोषितास्मि भद्रं ते स्वस्ति तेऽस्तु व्रजाम्यहम्

M. N. Dutt: Sceing her beauty, Galava's son became very happy and passed one night in her company. In the morning she said to him—the agreement, O Brahmana, I had made with you, has been satisfied, O best of ascetic! Blessed be you, I shall now leave you.

BORI CE: 09-051-020

सानुज्ञाताब्रवीद्भूयो योऽस्मिंस्तीर्थे समाहितः
वत्स्यते रजनीमेकां तर्पयित्वा दिवौकसः

BORI CE: 09-051-021

चत्वारिंशतमष्टौ च द्वे चाष्टौ सम्यगाचरेत्
यो ब्रह्मचर्यं वर्षाणि फलं तस्य लभेत सः
एवमुक्त्वा ततः साध्वी देहं त्यक्त्वा दिवं गता

BORI CE: 09-051-022

ऋषिरप्यभवद्दीनस्तस्या रूपं विचिन्तयन्
समयेन तपोऽर्धं च कृच्छ्रात्प्रतिगृहीतवान्

BORI CE: 09-051-023

साधयित्वा तदात्मानं तस्याः स गतिमन्वयात्
दुःखितो भरतश्रेष्ठ तस्या रूपबलात्कृतः
एतत्ते वृद्धकन्याया व्याख्यातं चरितं महत्

MN DUTT: 06-148-015

सा निर्गताऽब्रवीद् भूयो योऽस्मिंस्तीर्थे समाहितः
वसन्ते रजनीमेकां तर्पयित्वा दिवौकसः
चत्वारिंशतमष्टौ च द्वौ चाष्टौ सम्यगाचरेत्
यो ब्रह्मचर्य वर्षाणि फलं तस्य. लभेत सः

MN DUTT: 06-148-016

एवमुक्त्वा तत: साध्वी देहं त्यक्त्वा दिवं गता
ऋषिरप्यभवद् दीनस्तस्या रूपं विचिन्तयन्

MN DUTT: 06-148-017

समयेन तपोऽर्धं त कृच्छ्रात् प्रतिगृहीतवान्
साधयित्वा तदाऽऽत्मानं तस्याः स गतिमन्वियात्
२४ दुःखितो भरतश्रेष्ठ तस्या रूपबलात्कृतः

MN DUTT: 06-148-018

एतत्ते वृद्धकन्याया व्याख्यातं चरितं महत्
तथैव ब्रह्मचर्यं च स्वर्गस्य च गतिः शुभा

M. N. Dutt: After getting his permission, she once more said 'He who will with attention, pass one night in this Tirtha after having satisfied the celestials it oblations of water, shall obtain that inerit which one, observing the Vow of Brahmacharya for eight and fifty years, reaps.' Having said these words, that chaste lady left for heaven. Her husband the Rishi, became very disspiiited by thinking of her beauty. On account of the agreement he had made, he accepted with difficulty half her penances. Casting off his body he soon followed her, O Bharata's chief, drawn by sorrow and her beauty. This is the illustrious history of the old maid that I have narrated. This is the account of her Brahmacharya and her sacred departure for the celestial regions.

BORI CE: 09-051-024

तत्रस्थश्चापि शुश्राव हतं शल्यं हलायुधः
तत्रापि दत्त्वा दानानि द्विजातिभ्यः परंतप
शुशोच शल्यं संग्रामे निहतं पाण्डवैस्तदा

MN DUTT: 06-148-019

तत्रस्थश्चापि शुश्राव हतं शल्यं हलायुधः
तत्रापि दत्त्वा दानानि द्विजातिभ्यः परंतपः
शुश्राव शल्यं संग्रामे निहतं पाण्डवैस्तदा

M. N. Dutt: While there, Baladeva heard of the destruction of Shalya. Having made presents to the Brahmanas there, he bewailed, O destroyer of foes, for Shalya, who had been killed by the Pandavas in battle.

BORI CE: 09-051-025

समन्तपञ्चकद्वारात्ततो निष्क्रम्य माधवः
पप्रच्छर्षिगणान्रामः कुरुक्षेत्रस्य यत्फलम्

MN DUTT: 06-148-020

समन्तपञ्चकद्वारात् ततो निष्क्रम्य माधवः
पप्रच्छर्षिगणान् रामः कुरुक्षेत्रस्य यत् फलम्

M. N. Dutt: Then having come out of Samantapanchaka, Baladeva enquired at of the Rishis about the results of the battle at Kurukshetra.

BORI CE: 09-051-026

ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो
समाचख्युर्महात्मानस्तस्मै सर्वं यथातथम्

MN DUTT: 06-148-021

ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो
समाचख्युर्महात्मानस्तस्मै सर्वं यथातथम्

M. N. Dutt: Asked by that Yadu's chief about the results of the battle at Kurukshetra, those great ones told him everything as it had taken place.

Home | About | Back to Book 09 Contents | ← Chapter 50 | Chapter 52 →