Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 057

BORI CE: 09-057-001

संजय उवाच
समुदीर्णं ततो दृष्ट्वा संग्रामं कुरुमुख्ययोः
अथाब्रवीदर्जुनस्तु वासुदेवं यशस्विनम्

MN DUTT: 06-154-001

संजय उवाच समुदीर्णं ततो दृष्ट्वा संग्रामें कुरुमुख्ययोः
अथाब्रवीदर्जुनस्तु वासुदेवं यशस्विनम्
अनयोरियोयुद्धे को ज्यायान् भवतो मतः
कस्य वा को गुणो भूयानेतद् वद जनार्दन

M. N. Dutt: Sanjaya said “Seeing that fight thus ranging between those two greatest heroes of Kuru's race, Arjuna said to Vasudeva-'Who, in your superior between these two? What is their respective merit. Tell this, O

BORI CE: 09-057-002

अनयोर्वीरयोर्युद्धे को ज्यायान्भवतो मतः
कस्य वा को गुणो भूयानेतद्वद जनार्दन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-057-003

वासुदेव उवाच
उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरः
कृतयत्नतरस्त्वेष धार्तराष्ट्रो वृकोदरात्

MN DUTT: 06-154-002

वासुदेव उवाच उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरः
कृती यत्नपरस्त्वेष धार्तराष्ट्रो वृकोदरात्

M. N. Dutt: Vasudeva said The instruction received by them has been equal. Bhima, however, is possessed of greater me strength while Duryodhana is possessed of greater skill and has worked harder.

BORI CE: 09-057-004

भीमसेनस्तु धर्मेण युध्यमानो न जेष्यति
अन्यायेन तु युध्यन्वै हन्यादेष सुयोधनम्

MN DUTT: 06-154-003

भीमसेनस्तु धर्मेण युद्ध्यमानो न जेष्यति
अन्यायेन तु युध्यन् वै हन्यादेव सुयोधनम्

M. N. Dutt: If he were to fight fairly, Bhimasena will never succeed in gaining victory. If, however, he fights unfairly, he will surely be able to kill Duryodhana.

BORI CE: 09-057-005

मायया निर्जिता देवैरसुरा इति नः श्रुतम्
विरोचनश्च शक्रेण मायया निर्जितः सखे
मायया चाक्षिपत्तेजो वृत्रस्य बलसूदनः

MN DUTT: 06-154-004

मायया निर्जिता देवैरसुरा इति नः श्रुतम्
विरोचनस्तु शक्रेण मायया निर्जितः स वै

M. N. Dutt: The Asuras were defeated by the gods deceptively. We have heard this. Virochana was defeated by Shakra with the aid of deception.

Corresponding verse not found in BORI CE

MN DUTT: 06-154-005

मायया चाक्षिपत् तेजो वृत्रस्य बलसूदनः
तस्मान्मायामयं भीम आतिष्ठतु पराक्रमम्

M. N. Dutt: The destroyer of Vala deprived Vritra his energy by an act of deception. Therefore, let Bhimasena put forth his prowess, by means of deception!

BORI CE: 09-057-006

प्रतिज्ञातं तु भीमेन द्यूतकाले धनंजय
ऊरू भेत्स्यामि ते संख्ये गदयेति सुयोधनम्

MN DUTT: 06-154-006

प्रतिज्ञातं च भीमेन द्यूतकाले धनंजय
ऊरू भेत्स्यामि ते संख्ये गदयेति सुयोधनम्

M. N. Dutt: At the time of the gambling, O Dhananjaya, Bhima promised to break the thighs of Suyodhana with his mace in battle.

BORI CE: 09-057-007

सोऽयं प्रतिज्ञां तां चापि पारयित्वारिकर्शनः
मायाविनं च राजानं माययैव निकृन्ततु

MN DUTT: 06-154-007

सोऽयं प्रतिज्ञां तां चापि पालयत्वरिकर्षणः
मायाविनं तु राजानं माययैव निकृन्ततु

M. N. Dutt: Let this destroyer of foes, therefore, fulfill his vow. Let him, deceptively kill the Kuru king who is made of deception!

BORI CE: 09-057-008

यद्येष बलमास्थाय न्यायेन प्रहरिष्यति
विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः

MN DUTT: 06-154-008

यद्येष बलमास्थाय न्यायेन प्रहरिष्यति
विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः

M. N. Dutt: If depending upon his might alone, Bhima were to fight fairly, king Yudhishthira will meet with great peril.

BORI CE: 09-057-009

पुनरेव च वक्ष्यामि पाण्डवेदं निबोध मे
धर्मराजापराधेन भयं नः पुनरागतम्

MN DUTT: 06-154-009

पुनरेव तु वक्ष्यामि पाण्डवेय निबोध मे
धर्मराजापराधेन भयं नः पुनरागतम्

M. N. Dutt: I tell you again, O son of Pandu, listen to ine! It is through the fault of king Yudhishthira alone that danger has once more befallen us.

BORI CE: 09-057-010

कृत्वा हि सुमहत्कर्म हत्वा भीष्ममुखान्कुरून्
जयः प्राप्तो यशश्चाग्र्यं वैरं च प्रतियातितम्
तदेवं विजयः प्राप्तः पुनः संशयितः कृतः

MN DUTT: 06-154-010

कृत्वा हि सुमहत् कर्म हत्वा भीष्ममुखान् कुरून्
जयः प्राप्तो यशः प्राग्र्यं वैरं च प्रतियातितम्

M. N. Dutt: Having performed great feats by the destruction of Bhishma and the other Kurus, the king had gained victory and glory, and had almost terminated the hostilities.

BORI CE: 09-057-011

अबुद्धिरेषा महती धर्मराजस्य पाण्डव
यदेकविजये युद्धं पणितं कृतमीदृशम्
सुयोधनः कृती वीर एकायनगतस्तथा

MN DUTT: 06-154-011

तदेवं विजयः प्राप्तः पुनः संशयितः कृतः
अबुद्धिरेषा महती धर्मराजस्य पाण्डव
यदेकविजये युद्धं पाणितं घोरमीद्दशम्
सुयोधनः कृती वीर एकायनगतस्तथा

M. N. Dutt: Having thus gained the victory, he pleased himself once more in a doubtful and perilous situation. This has been great mistake on the part of Yudhishthira, O Pandava, since he has made the result of the battle depend upon the victory or the defeat of only one warrior! Suyodhana is an expert, he is a hero; he is of firm determination.

BORI CE: 09-057-012

अपि चोशनसा गीतः श्रूयतेऽयं पुरातनः
श्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु

MN DUTT: 06-154-012

अपि चोशनसा गीतः श्रूयतेऽयं पुरातनः
श्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु

M. N. Dutt: We have all heard the old verse uttered by Ushanas, Hear I recite it to you with its true sense and meaning!

BORI CE: 09-057-013

पुनरावर्तमानानां भग्नानां जीवितैषिणाम्
भेतव्यमरिशेषाणामेकायनगता हि ते

MN DUTT: 06-154-013

पुनरावर्तमानानां भग्नानां जीवितैषिणाम्
भेतव्यमरिशेषाणामेकायनगता हि ते

M. N. Dutt: The remnant of hostile force routed and flying away for life that really and come back to the fight, should always be feared, for they are of fixed determination and singleness of purpose!

Corresponding verse not found in BORI CE

MN DUTT: 06-154-014

साहसोत्पतितानां च निराशानां च जीविते
न शक्यमग्रतः स्थातुं शक्रेणापि धनंजय

M. N. Dutt: Shakra himself O Dhananjaya, cannot stand before them who rush in fury, giving up all hopes of life.

BORI CE: 09-057-014

सुयोधनमिमं भग्नं हतसैन्यं ह्रदं गतम्
पराजितं वनप्रेप्सुं निराशं राज्यलम्भने

BORI CE: 09-057-015

को न्वेष संयुगे प्राज्ञः पुनर्द्वंद्वे समाह्वयेत्
अपि वो निर्जितं राज्यं न हरेत सुयोधनः

MN DUTT: 06-154-015

सुयोधनमिमं भग्नं हतसैन्यं ह्रदं गतम्
पराजितं वनप्रेप्सुं निराशं राज्यलम्भने
को न्वेष संयुगे प्राज्ञः पुनर्द्वन्द्वे समाह्वयेत्
अपि नो निर्जितं राज्यं न हरेत सुयोधनः

M. N. Dutt: This Suyodhana had been routed and fled. All his troops had been slain. He had entered the lake. He had been defeated, and, therefore, he had wished to retire into forest, having given up all hope of retaining his kingdom. What wise man is there, that would challenge such a person to a single-combat?

BORI CE: 09-057-016

यस्त्रयोदशवर्षाणि गदया कृतनिश्रमः
चरत्यूर्ध्वं च तिर्यक्च भीमसेनजिघांसया

MN DUTT: 06-154-016

यस्त्रयोदशवर्षाणि गदया कृतनिश्रमः
चरत्यूर्ध्वं च तिर्यक् च भीमसेनजिघांसया

M. N. Dutt: I do not know whether Duryodhana will regain the kingdom that had already become ours! For full thirteen years he practised with the mace with great firmness. Even now, for filling Bhimasena, he jumps up and down.

BORI CE: 09-057-017

एवं चेन्न महाबाहुरन्यायेन हनिष्यति
एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति

BORI CE: 09-057-018

धनंजयस्तु श्रुत्वैतत्केशवस्य महात्मनः
प्रेक्षतो भीमसेनस्य हस्तेनोरुमताडयत्

MN DUTT: 06-154-017

एनं चेन्न महाबाहुरन्यायेन हनिष्यति
एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति
धनंजयस्तु श्रुत्वैतत् केशवस्य महात्मनः
प्रेक्षतो भीमसेनस्य सव्यमूरुमताडयत्

M. N. Dutt: If the mighty-armed Bhima do not kill him unfairly, the son of Dhritarashtra will surely retain kingdom!?—Having heard those words of the great Keshava, Dhananjaya struck his own left thigh before the gaze of Bhimasena.

BORI CE: 09-057-019

गृह्य संज्ञां ततो भीमो गदया व्यचरद्रणे
मण्डलानि विचित्राणि यमकानीतराणि च

MN DUTT: 06-154-018

गृह्य संज्ञां ततो भीमो गदया व्यचरद् रणे
मण्डलानि विचित्राणि यमकानीतराणि च

M. N. Dutt: Understanding that sign, Bhima began to move about with his uplifted mace making many kinds of manoeuvres.

BORI CE: 09-057-020

दक्षिणं मण्डलं सव्यं गोमूत्रकमथापि च
व्यचरत्पाण्डवो राजन्नरिं संमोहयन्निव

MN DUTT: 06-154-019

दक्षिणं मण्डलं सव्यं गोमूत्रकमथापि च
व्यचरत् पाण्डवो राजन्नरिं सम्मोहयन्निव

M. N. Dutt: Sometimes adopting the right Mandala, sometimes the left Mandala, and sometines Gomutraka, the son of Pandu began to move about, O king, stupefying his foe.

BORI CE: 09-057-021

तथैव तव पुत्रोऽपि गदामार्गविशारदः
व्यचरल्लघु चित्रं च भीमसेनजिघांसया

MN DUTT: 06-154-020

तथैव तव पुत्रोऽपि गदामार्गविशारदः
व्यचरल्लघु चित्रं च भीमसेनजिघांसया

M. N. Dutt: Likewise your son O king, who was an adept in the mace fight, moved about beautifully and with great activity, for killing Bhimasena.

BORI CE: 09-057-022

आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते
वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ

MN DUTT: 06-154-021

आधुन्वन्तो गदे घोरे चन्दनागरुरूषिते
वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ

M. N. Dutt: Whirling their terrible maces which were smeared with sandal-paste and other unguents, the two heroes, desirous of terminating their hostilities, moved about in that battle like two angry Yamas.

BORI CE: 09-057-023

अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ
युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ

MN DUTT: 06-154-022

अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ
युयुधाते गरुत्मन्तौ तथा नागामिषैषिणौ

M. N. Dutt: Desirous of killing each other, those two best of men, possessed of great heroism, fought like two Garudas desirous of catching the same snake.

BORI CE: 09-057-024

मण्डलानि विचित्राणि चरतोर्नृपभीमयोः
गदासंपातजास्तत्र प्रजज्ञुः पावकार्चिषः

MN DUTT: 06-154-023

मण्डलानि विचित्राणि चरतोपभीमयोः
गदासम्पातजास्तत्र प्रजजुः पावकार्चिषः

M. N. Dutt: While the king and Bhima moved about in beautiful circles, their maces clashed, which created sparks of fire.

BORI CE: 09-057-025

समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मृधे
क्षुब्धयोर्वायुना राजन्द्वयोरिव समुद्रयोः

MN DUTT: 06-154-024

समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मधे
क्षुब्धयोर्वायुना राजन् द्वयोरिव समुद्रयोः

M. N. Dutt: Those two heroic and powerful warriors struck each other equally in that battle. They then resembled, O king, two oceans agitated by the tempest.

BORI CE: 09-057-026

तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिव
गदानिर्घातसंह्रादः प्रहाराणामजायत

MN DUTT: 06-154-025

तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिव
गदानिर्घातसंहादः प्रहाराणामजायत

M. N. Dutt: Striking each other equally like two infuriate elephants, their clashing maces produced sounds like peals of thunder.

BORI CE: 09-057-027

तस्मिंस्तदा संप्रहारे दारुणे संकुले भृशम्
उभावपि परिश्रान्तौ युध्यमानावरिंदमौ

MN DUTT: 06-154-026

तस्मिंस्तदा सम्प्रहारे दारुणे संकुले भृशम्
उभावपि परिश्रान्तौ युध्यमानावरिंदमौ

M. N. Dutt: During the onset of that dreadful battle, both those chastisers of foes, while fight became exhausted.

BORI CE: 09-057-028

तौ मुहूर्तं समाश्वस्य पुनरेव परंतपौ
अभ्यहारयतां क्रुद्धौ प्रगृह्य महती गदे

MN DUTT: 06-154-027

तौ मुहूर्तं समाश्वस्य पुनरेव परंतप
अभ्यहारयतां क्रुद्धो प्रगृह्य महती गदे

M. N. Dutt: Having rested for a while, those two destroyers of foes, filled with rage and uplifting their maces, once more began to fight with each other.

BORI CE: 09-057-029

तयोः समभवद्युद्धं घोररूपमसंवृतम्
गदानिपातै राजेन्द्र तक्षतोर्वै परस्परम्

MN DUTT: 06-154-028

तयोः समभवद् युद्धं घोररूपमसंवृतम्
गदानिपातै राजेन्द्र तक्षतोः परस्परम्

M. N. Dutt: When, O king, by the repeated falls of their maces, they wounded each other, the battle became exceedingly dreadful and perfectly unrestrained.

BORI CE: 09-057-030

व्यायामप्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ
अन्योन्यं जघ्नतुर्वीरौ पङ्कस्थौ महिषाविव

MN DUTT: 06-154-029

समरे प्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ
अन्योन्यं जनतुर्वीरौ पङ्कस्थौ महिषाविव

M. N. Dutt: Rushing at each other in that fight, those two heroes, having eyes like those of bulls and gifted with great activity, struck each other fiercely like two buffaloes in the mire.

BORI CE: 09-057-031

जर्जरीकृतसर्वाङ्गौ रुधिरेणाभिसंप्लुतौ
ददृशाते हिमवति पुष्पिताविव किंशुकौ

MN DUTT: 06-154-030

जर्जरीकृतसर्वाङ्गौ रुधिरेणाभिसप्लुतौ
दद्दशाते हिमवति पुष्पिताविव किंशुकौ

M. N. Dutt: All their limbs wounded and bruised, and bathed in blood from head to foot, they looked like a couple of Kinshukas on the breast of Himavat.

BORI CE: 09-057-032

दुर्योधनेन पार्थस्तु विवरे संप्रदर्शिते
ईषदुत्स्मयमानस्तु सहसा प्रससार ह

MN DUTT: 06-154-031

दुर्योधनस्तु पार्थेन विवरे सम्प्रदर्शिते
ईषदुन्मिषमाणस्तु सहसा प्रससार ह

M. N. Dutt: During the onset of the fight, when : Vrikodara, seemed to give Duryodhana an opportunity, the latter, smiling a little, advanced forward.

BORI CE: 09-057-033

तमभ्याशगतं प्राज्ञो रणे प्रेक्ष्य वृकोदरः
अवाक्षिपद्गदां तस्मै वेगेन महता बली

MN DUTT: 06-154-032

तमभ्याशगतं प्राज्ञो रणे प्रेक्ष्य वृकोदरः
अवाक्षिपद् गदां तस्मिन् वेगेन महता बली

M. N. Dutt: Well-skilled in in battle, the powerful Vrikodara, seeing his adversary come up, suddenly hurled his mace at him.

BORI CE: 09-057-034

अवक्षेपं तु तं दृष्ट्वा पुत्रस्तव विशां पते
अपासर्पत्ततः स्थानात्सा मोघा न्यपतद्भुवि

MN DUTT: 06-154-033

आक्षिपन्तं तु तं दृष्ट्वा पुत्रस्तव विशाम्पते
अवासर्पत्ततः स्थानात् सा मोघा न्यपतद् भुवि

M. N. Dutt: Seeing the mace thrown at him, your son, O king, moved away from that place at which the weapon fell down baffled.

BORI CE: 09-057-035

मोक्षयित्वा प्रहारं तं सुतस्तव स संभ्रमात्
भीमसेनं च गदया प्राहरत्कुरुसत्तमः

MN DUTT: 06-154-034

मोक्षयित्वा प्रहारं तं सुतस्तव सुसम्भ्रमात्
भीमसेनं त गदया प्राहरत् कुरुसत्तम

M. N. Dutt: Having warded off that blow, your son, that foremost one of Kuru's race, quickly struck Bhimasena with his weapon.

BORI CE: 09-057-036

तस्य विष्यन्दमानेन रुधिरेणामितौजसः
प्रहारगुरुपाताच्च मूर्छेव समजायत

MN DUTT: 06-154-035

तस्य विस्यन्दमानेन रुधिरेणामितौजसः
प्रहारगुरुपाताच मूर्छव समजायत

M. N. Dutt: A large quantity of blood being, drawn by that blow, as also owing to its violence, Bhimasena became stupefied.

BORI CE: 09-057-037

दुर्योधनस्तं च वेद पीडितं पाण्डवं रणे
धारयामास भीमोऽपि शरीरमतिपीडितम्

MN DUTT: 06-154-036

दुर्योधनो न तं वेद पीडितं पाण्डवं रणे
धारयामास भीमोऽपि शरीरमतिपीडितम्

M. N. Dutt: Duryodhana, however, could not perceive that Pandu's son was so afflicted at that moment. Though deeply afflicted, Bhima kept himself, summoning all his patience.

BORI CE: 09-057-038

अमन्यत स्थितं ह्येनं प्रहरिष्यन्तमाहवे
अतो न प्राहरत्तस्मै पुनरेव तवात्मजः

MN DUTT: 06-154-037

अमन्यत स्थितं ह्येनं प्रहरिष्यन्तमाहवे
अतो न प्राहरत् तस्मै पुनरेव तवात्मजः

M. N. Dutt: Duryodhana, therefore, thought that he was all right and ready to return the blow. It was, therefore, that your son did not then strike him again.

BORI CE: 09-057-039

ततो मुहूर्तमाश्वस्य दुर्योधनमवस्थितम्
वेगेनाभ्यद्रवद्राजन्भीमसेनः प्रतापवान्

MN DUTT: 06-154-038

ततो मुहूर्तमाश्वस्य दुर्योधनमुपस्थितम्
वेगेनाभ्यपद् राजन् भीमसेनः प्रतापवान्

M. N. Dutt: Having taken rest for a little while, the brave Bhimasena rushed furiously, O king, at Duryodhana who was standing near.

BORI CE: 09-057-040

तमापतन्तं संप्रेक्ष्य संरब्धममितौजसम्
मोघमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ

BORI CE: 09-057-041

अवस्थाने मतिं कृत्वा पुत्रस्तव महामनाः
इयेषोत्पतितुं राजंश्छलयिष्यन्वृकोदरम्

MN DUTT: 06-154-039

तमापतन्तं सम्प्रेक्ष्य संरब्धममितौजसम्
मोघमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ
अवस्थाने मतिं कृत्वा पुत्रस्तव महामनाः
इयेषोत्पतितुं राजञ्छलयिष्यन् वृकोदरम्

M. N. Dutt: Seeing the energetic Bhimasena, filled with rage and rushing towards him your high-souled so, O Bharata's chief, desiring to thwart his blow, thought of showing the manoeuvre called Avasthana. He, therefore, desired to jump upwards, O king, king, for beguiling Vrikodara.

BORI CE: 09-057-042

अबुध्यद्भीमसेनस्तद्राज्ञस्तस्य चिकीर्षितम्
अथास्य समभिद्रुत्य समुत्क्रम्य च सिंहवत्

BORI CE: 09-057-043

सृत्या वञ्चयतो राजन्पुनरेवोत्पतिष्यतः
ऊरुभ्यां प्राहिणोद्राजन्गदां वेगेन पाण्डवः

MN DUTT: 06-154-040

अबुद्ध्यद् भीमसेनस्तु राज्ञस्तस्य चिकीर्षितम्
अथास्य समभिद्रुत्य समुत्क्रुश्य च सिंहवत्
सृत्या वञ्चयतो राजन् पुनरेवोत्पतिष्यतः
ऊरुभ्यां प्राहिणोद् राजन् गदां वेगेन पाण्डवः

M. N. Dutt: Bhimasena fully understood the object of his opponent. Rushing at him, with a loud leonine roar, he fiercely dropped his mace at the thighs of the Kuru king, as the latter had jumped up for making the first aim useless.

BORI CE: 09-057-044

सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा
ऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ

MN DUTT: 06-154-041

सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा
ऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ

M. N. Dutt: That mace, strong, like thunder and hurled by Bhima broke the two handsome thighs of Duryodhana.

BORI CE: 09-057-045

स पपात नरव्याघ्रो वसुधामनुनादयन्
भग्नोरुर्भीमसेनेन पुत्रस्तव महीपते

MN DUTT: 06-154-042

स पपात नरव्याघ्रो वसुधामनुनादयन्
भग्नोरुर्भीमसेनेन पुत्रस्तव महीपते

M. N. Dutt: That foremost of men, viz., your son after his thighs had been broken by Bhimasena, fell down resounding the Earth.

BORI CE: 09-057-046

ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च
चचाल पृथिवी चापि सवृक्षक्षुपपर्वता

MN DUTT: 06-154-043

ववुर्वाताः सनिर्धाताः पांशुवर्षं पपात च
चचाल पृथिवी चापि सवृक्षापपर्वता

M. N. Dutt: Fierce winds began to blow, with loud sounds, Showers of dust dropped. The Earth, with her trees and mountains, began to tremble.

BORI CE: 09-057-047

तस्मिन्निपतिते वीरे पत्यौ सर्वमहीक्षिताम्
महास्वना पुनर्दीप्ता सनिर्घाता भयंकरी
पपात चोल्का महती पतिते पृथिवीपतौ

MN DUTT: 06-154-044

तस्मिन् निपतिते वीरे पत्यौ सर्वमहीक्षिताम्
महास्वना पुनर्दीप्ता सनिर्घाता भयंकरी
पपात चोल्का महती पतिते पृथिवीपतौ

M. N. Dutt: Upon the fall of that hero who was the head of all kings, fierce and fiery winds blew with a loud noise and with thunder falling frequently. When that lord of Earth fell, large meteors dropped down from the welkin.

BORI CE: 09-057-048

तथा शोणितवर्षं च पांसुवर्षं च भारत
ववर्ष मघवांस्तत्र तव पुत्रे निपातिते

MN DUTT: 06-154-045

तथा शोणितवर्षं च पांशुवर्षं च भारत
ववर्ष मघवांस्तत्र तव पुत्रे निपातिते

M. N. Dutt: Bloody and dusty showers, fell, O Bharata! These were poured by Indra, upon the fall of your son.

BORI CE: 09-057-049

यक्षाणां राक्षसानां च पिशाचानां तथैव च
अन्तरिक्षे महानादः श्रूयते भरतर्षभ

MN DUTT: 06-154-046

यक्षाणां राक्षसानां च पिशाचानां तथैव च
अन्तरिक्षे महानादः श्रूयते भतरर्षभ

M. N. Dutt: A loud noise was heard, O Bharata's chief, in the sky, caused by the Yakshas, Rakshasas and the Pishachas.

BORI CE: 09-057-050

तेन शब्देन घोरेण मृगाणामथ पक्षिणाम्
जज्ञे घोरतमः शब्दो बहूनां सर्वतोदिशम्

MN DUTT: 06-154-047

तेन शब्देन घोरेण मृगाणामथ पक्षिणाम्
जज्ञे घोरतरः शब्दो बहूनां सर्वतोदिशम्

M. N. Dutt: At the terrible sound thousands of beasts and birds began to yell hideously on every side.

BORI CE: 09-057-051

ये तत्र वाजिनः शेषा गजाश्च मनुजैः सह
मुमुचुस्ते महानादं तव पुत्रे निपातिते

MN DUTT: 06-154-048

ये तत्र वाजिनः शेषा गजाश्च मनुजैः सह
मुमुचुस्ते महानादं तव पुत्रे निपातिते
भेरीशङ्खमृदङ्गानामभवच स्वनो महान्

M. N. Dutt: Those horses, elephants and men, forming the remnant of the Pandava's army, urtered loud cried when your son fell. Loud blare of conchs and the peal of drums and cymbals were heard.

BORI CE: 09-057-052

भेरीशङ्खमृदङ्गानामभवच्च स्वनो महान्
अन्तर्भूमिगतश्चैव तव पुत्रे निपातिते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-057-053

बहुपादैर्बहुभुजैः कबन्धैर्घोरदर्शनैः
नृत्यद्भिर्भयदैर्व्याप्ता दिशस्तत्राभवन्नृप

MN DUTT: 06-154-049

अन्तर्भूमिगतश्चैव तव पुत्रे निपातिते
बहुपादैर्बहुभुजैः कबन्धै?रदर्शनैः
नृत्यद्भिर्भयदैाप्ता दिशस्तत्राभवन् नृप

M. N. Dutt: A terrific noise seemed to come from the very bowels of the earth. Upon the fall of your son, O king, headless beings or dreadful appearance, possessed of many legs and many arms, and striking terror to all creatures, began to dance and cover the earth on all sides.

BORI CE: 09-057-054

ध्वजवन्तोऽस्त्रवन्तश्च शस्त्रवन्तस्तथैव च
प्राकम्पन्त ततो राजंस्तव पुत्रे निपातिते

MN DUTT: 06-154-050

ध्वजवन्तोऽस्त्रवन्तश्च शस्त्रवन्तस्तथैव च
प्राकम्पन्त ततो राजंस्तव पुत्रे निपातिते

M. N. Dutt: Warriors, O king, who stood with standards or weapons in their arms, began to tremble, O king, when your son fell.

BORI CE: 09-057-055

ह्रदाः कूपाश्च रुधिरमुद्वेमुर्नृपसत्तम
नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाभवन्

MN DUTT: 06-154-051

ह्रदाः कूपाश्च रुधिरमुढेमुपसत्तम
नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाऽभवन्

M. N. Dutt: Lakes and wells, O best of kings, vomited forth blood. Swift coursing rivers flowed in opposite directions.

BORI CE: 09-057-056

पुल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषाभवन्
दुर्योधने तदा राजन्पतिते तनये तव

MN DUTT: 06-154-052

पुंल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषाभवन्
दुर्योधने तदा राजन् पतिते तनये तव

M. N. Dutt: Women seemed to look like men, and men like women, when your son Duryodhana fell.

BORI CE: 09-057-057

दृष्ट्वा तानद्भुतोत्पातान्पाञ्चालाः पाण्डवैः सह
आविग्नमनसः सर्वे बभूवुर्भरतर्षभ

MN DUTT: 06-154-053

दृष्ट्वा तानद्भुतोत्पातान् पञ्चालाः पाण्डवैः सह
आविग्नमनसः सर्वे बभूवुर्भरतर्षभ

M. N. Dutt: Seeing those wonderful portents, Panchalas and the Pandavas, O Bharata's chief, were filled with anxiety.

BORI CE: 09-057-058

ययुर्देवा यथाकामं गन्धर्वाप्सरसस्तथा
कथयन्तोऽद्भुतं युद्धं सुतयोस्तव भारत

MN DUTT: 06-154-054

ययुर्देवा यथाकामं गन्धर्वाप्सरसस्तथा
कथयन्तोऽद्भुतं युद्धं सुतयोस्तव भारत

M. N. Dutt: The gods and Gandharvas went away to their wished-for regions, taking and discoursing on that wonderful battle between your sons.

BORI CE: 09-057-059

तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः
नरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम्

MN DUTT: 06-154-055

तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः
नरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम्

M. N. Dutt: Similarly the Siddhas and the quickcoursing Charanas went to those places from which they had come, praising these two best of men. Inc

Home | About | Back to Book 09 Contents | ← Chapter 56 | Chapter 58 →