Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 058

BORI CE: 09-058-001

संजय उवाच
तं पातितं ततो दृष्ट्वा महाशालमिवोद्गतम्
प्रहृष्टमनसः सर्वे बभूवुस्तत्र पाण्डवाः

BORI CE: 09-058-002

उन्मत्तमिव मातङ्गं सिंहेन विनिपातितम्
ददृशुर्हृष्टरोमाणः सर्वे ते चापि सोमकाः

MN DUTT: 06-155-001

संजय उवाच तं पातितं ततो दृष्ट्वा महाशालमिवोद्गतम्
प्रहृष्टमनसः सर्वे दद्दशुस्तत्र पाण्डवाः
उन्मत्तमिव मातङ्ग सिंहेन विनिपातितम्
दद्दशुर्हष्टरोमाण: सर्वे ते चापि सोमकाः

M. N. Dutt: Sanjaya said Seeing Duryodhana struck down on Earth like a gigantic Shala uprooted by the storm, the Pandavas were filled with delight. The Somakas also saw, with their hair standing erect, the Kuru king felled upon the Earth, like an infuriate clephant felled by a lion.

BORI CE: 09-058-003

ततो दुर्योधनं हत्वा भीमसेनः प्रतापवान्
पतितं कौरवेन्द्रं तमुपगम्येदमब्रवीत्

BORI CE: 09-058-004

गौर्गौरिति पुरा मन्द द्रौपदीमेकवाससम्
यत्सभायां हसन्नस्मांस्तदा वदसि दुर्मते
तस्यावहासस्य फलमद्य त्वं समवाप्नुहि

BORI CE: 09-058-005

एवमुक्त्वा स वामेन पदा मौलिमुपास्पृशत्
शिरश्च राजसिंहस्य पादेन समलोडयत्

MN DUTT: 06-155-002

ततो दुर्योधनं हत्वा भीमसेनः प्रतापवान्
पातितं कौरवेन्द्र तमुपगम्येदमब्रवीत्
गौगौरिति पुरा मन्द द्रौपदीमेकवाससम्
यत् सभायां हसन्नस्मांस्तदा वदसि दुर्मते
तस्यावहासस्य फलमद्य त्वं समवाप्नुहि
एवमुक्त्वा स वामेन पदा मौलिमुपास्पृशत्
शिरश्च राजसिंहस्य पादेन समलोडयत्

M. N. Dutt: Having struck Duryodhana down the brave Bhimasena, approaching the Kuru chief, addressed him, saying-O wretch, formerly laughing at Draupadi who had no cloth in the midst of the assembly, you, O fool, called us Cows. Bear now the consequences of that insult. Saying so, he struck the head of his fallen foe, with his left foot. Indeed, he struck the head of that best of kings with his foot.

BORI CE: 09-058-006

तथैव क्रोधसंरक्तो भीमः परबलार्दनः
पुनरेवाब्रवीद्वाक्यं यत्तच्छृणु नराधिप

MN DUTT: 06-155-003

तथैवः क्रोधसंरक्तो भीमः परबलार्दनः
पुनरेवाब्रवीद् वाक्यं यत् तच्छृणु नराधिप येऽस्मान् पुरोपनृत्यन्त मूढा गौरिति गौरिति
तान् वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति
नास्माकं निकृतिर्वह्नि क्षयूतं न वञ्चना
स्वबाहुबलमाश्रित्य प्रबाधामो वयं रिपून्
सोऽवाप्य वैरस्य परस्य पारं वृकोदरः प्राह शनैः प्रहस्या युधिष्ठिरं केशवसंजयांश्च धनंजयं माद्रवतीसुतौ च

M. N. Dutt: With eyes reddened in wrath, Bhimascna, that grinder of hostile armies, once more said these words. Listen to thein, O king, we will now dance and call them Cows!-who formerly insulted us by calling us so. We have no deceipt, no fire, no match at dice, no deception! Depending upon the strength of our own arins we our resist and check foes!-Having brought those fierce hostilities to a close, Vrikodara once more slowly and laughingly said these words unto Yudhisthira and Keshava and the Shrinjayas and Dhananjaya and the two sons of Madri.

BORI CE: 09-058-007

येऽस्मान्पुरोऽपनृत्यन्त पुनर्गौरिति गौरिति
तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-058-008

नास्माकं निकृतिर्वह्निर्नाक्षद्यूतं न वञ्चना
स्वबाहुबलमाश्रित्य प्रबाधामो वयं रिपून्

BORI CE: 09-058-009

सोऽवाप्य वैरस्य परस्य पारं; वृकोदरः प्राह शनैः प्रहस्य
युधिष्ठिरं केशवसृञ्जयांश्च; धनंजयं माद्रवतीसुतौ च

MN DUTT: 06-155-003

तथैवः क्रोधसंरक्तो भीमः परबलार्दनः
पुनरेवाब्रवीद् वाक्यं यत् तच्छृणु नराधिप येऽस्मान् पुरोपनृत्यन्त मूढा गौरिति गौरिति
तान् वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति
नास्माकं निकृतिर्वह्नि क्षयूतं न वञ्चना
स्वबाहुबलमाश्रित्य प्रबाधामो वयं रिपून्
सोऽवाप्य वैरस्य परस्य पारं वृकोदरः प्राह शनैः प्रहस्या युधिष्ठिरं केशवसंजयांश्च धनंजयं माद्रवतीसुतौ च

M. N. Dutt: With eyes reddened in wrath, Bhimascna, that grinder of hostile armies, once more said these words. Listen to thein, O king, we will now dance and call them Cows!-who formerly insulted us by calling us so. We have no deceipt, no fire, no match at dice, no deception! Depending upon the strength of our own arins we our resist and check foes!-Having brought those fierce hostilities to a close, Vrikodara once more slowly and laughingly said these words unto Yudhisthira and Keshava and the Shrinjayas and Dhananjaya and the two sons of Madri.

BORI CE: 09-058-010

रजस्वलां द्रौपदीमानयन्ये; ये चाप्यकुर्वन्त सदस्यवस्त्राम्
तान्पश्यध्वं पाण्डवैर्धार्तराष्ट्रा;न्रणे हतांस्तपसा याज्ञसेन्याः

MN DUTT: 06-155-004

रजस्वला द्रौपदीमानयन् ये ये चाप्यकुर्वन्त सदस्यवस्त्राम्
तान् पश्यध्वं पाण्डवैर्धार्तराष्ट्रान् रणे हतांस्तपसा याज्ञसेन्याः

M. N. Dutt: Let them who had dragged Draupadi, while she was in her period, into the assembly, and had made her necked there, behold those Dhartarashtras slain in battle by the Pandavas through the ascetic penances of Yajnasena's daughter.

BORI CE: 09-058-011

ये नः पुरा षण्ढतिलानवोच;न्क्रूरा राज्ञो धृतराष्ट्रस्य पुत्राः
ते नो हताः सगणाः सानुबन्धाः; कामं स्वर्गं नरकं वा व्रजामः

MN DUTT: 06-155-005

ये नः पुरा षण्ढतिलानवोचन् क्रूरा राज्ञो धृतराष्ट्रस्य पुत्राः
ते नो हताः सगणाः सानुबन्धाः कामं स्वर्ग नरकं वा पतामः
पुनश्च राज्ञः पतितस्य भूमौ स तां गदां स्कन्धगतां प्रगृह्या वामेन पादेन शिरः प्रमृद्य दुर्योधनं नैकृतिकं न्यवोचत्

M. N. Dutt: Those wicked sons of king Dhritarashtra who had called us Sessame seeds without kernel, have all been killed by us with their relatives and followers! It is a matter of no consequence wivether we go to heaven or hell!-Once more, uplifting the mace that was on his shoulders he struck with his left, foot the head of the king who was lying on Earth, and addressing the deceitful Duryodhana said,

BORI CE: 09-058-012

पुनश्च राज्ञः पतितस्य भूमौ; स तां गदां स्कन्धगतां निरीक्ष्य
वामेन पादेन शिरः प्रमृद्य; दुर्योधनं नैकृतिकेत्यवोचत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-058-013

हृष्टेन राजन्कुरुपार्थिवस्य; क्षुद्रात्मना भीमसेनेन पादम्
दृष्ट्वा कृतं मूर्धनि नाभ्यनन्द;न्धर्मात्मानः सोमकानां प्रबर्हाः

MN DUTT: 06-155-006

हृष्टेन राजन् कुरुसत्तमस्य क्षुद्रात्मना भीमसेनेन पादम्
दृष्ट्वा कृतं मूर्धनि नाभ्यनन्दन् धर्मात्मानः सोमकानां प्रबर्हाः

M. N. Dutt: Seeing the foot of the rejoicing but mean Bhimasena placed upon the head of that foremost one Kuru's race, many of the leading warriors among the Somakas did not a all approve of it.

BORI CE: 09-058-014

तव पुत्रं तथा हत्वा कत्थमानं वृकोदरम्
नृत्यमानं च बहुशो धर्मराजोऽब्रवीदिदम्

MN DUTT: 06-155-007

तव पुत्रं तथा हत्वा कत्थमानं वृकोदरम्
नृत्यमानं च बहुशो धर्मराजोऽब्रवीदिदम्
गतोऽसि वैरस्यानृण्यं प्रतिज्ञा पूरिता त्वया
शुभेनाथाशुभेनैव कर्मणा विरमाधुना

M. N. Dutt: After having stuck down your son, while Vrikodara was thus vaunting and dancing madly, king Yudhisthira said to him-You have wreaked your vengeance (on Duryodhana) and gained your ends by means fair or foul! Cease now, O Bhiima.

BORI CE: 09-058-015

मा शिरोऽस्य पदा मर्दीर्मा धर्मस्तेऽत्यगान्महान्
राजा ज्ञातिर्हतश्चायं नैतन्न्याय्यं तवानघ

MN DUTT: 06-155-008

मा शिरोऽस्य पदा मार्दीर्मा धर्मस्तेऽतिगो भवेत्
राजा ज्ञातिर्हतश्चायं नैतन्त्र्याय्यं तवानघ

M. N. Dutt: Do not crush his head with your foot! Do not act sinfully! Duryodhana is a king! He is, again, your kinsman! He is fallen! Your conduct, O sinless one, is not becoming.

Corresponding verse not found in BORI CE

MN DUTT: 06-155-009

एकादशचमूनाथं कुरूणामधिपं तथा
मा स्पाक्षी म पादेन राजानं ज्ञातिमेव च

M. N. Dutt: Duryodhana was the lord of eleven Akshauhinis of troops. He was the king of the Kurus! Do not, O Bhima, strike a king and a kinsman with your foot!

Corresponding verse not found in BORI CE

MN DUTT: 06-155-010

हतबन्धुर्हतामात्यो भ्रष्टसैन्यो हतो मृधे
सर्वाकारेण शोच्योऽयं नावहास्योऽयमीश्वरः

M. N. Dutt: His relatives are killed! His friends and counsellors are all slain! His troops have been destroyed! He has been struck down in battle! He is to be pitied in every respect! He deserves not to be insulted, of remember that he is a king!

BORI CE: 09-058-016

विध्वस्तोऽयं हतामात्यो हतभ्राता हतप्रजः
उत्सन्नपिण्डो भ्राता च नैतन्न्याय्यं कृतं त्वया

MN DUTT: 06-155-011

विध्वस्तोऽयं हतामात्यो हतभ्राता हतप्रजः
उत्सन्नपिण्डो भ्राता च नैतन्याय्यं कृतं त्वया

M. N. Dutt: He is ruined! His friends and kinsmen have been killed! His brothers have been slain! His sons too have bcen killed! His funeral cake has been taken away! He is our brother! Your conduct towards him is not proper!

BORI CE: 09-058-017

धार्मिको भीमसेनोऽसावित्याहुस्त्वां पुरा जनाः
स कस्माद्भीमसेन त्वं राजानमधितिष्ठसि

MN DUTT: 06-155-012

धार्मिको भीमसेनोऽसावित्याहुस्त्वां पुरा जनाः
स कस्माद् भीमसेन त्वं राजानमधितिष्ठसि
इत्युक्त्वा भीमसेनं तु साश्रुकण्ठो युधिष्ठिरः
उपसृत्याब्रवीद् दीनो दुर्योधनमरिंदमम्
तात मन्युन ते कार्यो नात्मा शोच्यस्त्वया तथा
नूनं पूर्वकृतं कर्म सुघोरमनुभूयते

M. N. Dutt: Bhimasena is a righteous man! People used to say this before of thee! Why then, O Bhimasena, do you insult the king in this way?' Saying this to Bhimasena, Yudhishthira, with voice suppressed with tears, and afflicted with sorrows approached Duryodhana, and said to him. 'O brother, you should not give way to anger nor grieve for yourself! Forsooth, you suffer the dreadful consequences of your own former acts!

BORI CE: 09-058-018

दृष्ट्वा दुर्योधनं राजा कुन्तीपुत्रस्तथागतम्
नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-058-019

नूनमेतद्बलवता धात्रादिष्टं महात्मना
यद्वयं त्वां जिघांसामस्त्वं चास्मान्कुरुसत्तम

MN DUTT: 06-155-013

धात्रोपदिष्टं विषमं नूनं फलमसंस्कृतम्
यद् वयं त्वां जिघांसामस्त्वं चास्मान् कुरुसत्तम

M. N. Dutt: Forsooth, this sad and woeful result had been ordained by the Creator himself, viz., that we should harm you and you should injure us, Oforemost one of Kuru's race!

BORI CE: 09-058-020

आत्मनो ह्यपराधेन महद्व्यसनमीदृशम्
प्राप्तवानसि यल्लोभान्मदाद्बाल्याच्च भारत

MN DUTT: 06-155-014

आत्मनो ह्यपराधेन महद् व्यसनमीदृशम्
प्राप्तवानसि यल्लोभान्मदाद् बाल्याच भारत

M. N. Dutt: Through thy own fault, avarice and pride and folly this great calamity has befallen you, OBharata!

BORI CE: 09-058-021

घातयित्वा वयस्यांश्च भ्रातॄनथ पितॄंस्तथा
पुत्रान्पौत्रांस्तथाचार्यांस्ततोऽसि निधनं गतः

MN DUTT: 06-155-015

घातयित्वा वयस्यांश्च भ्रातूनथ पितूंस्तथा
पुत्रान् पौत्रांस्तथा चान्यांस्ततोऽसि निधनं गतः

M. N. Dutt: Having brought about the death of your companions and brothers and sires and sons and grandsons and others you now meet with your own death!

BORI CE: 09-058-022

तवापराधादस्माभिर्भ्रातरस्ते महारथाः
निहता ज्ञातयश्चान्ये दिष्टं मन्ये दुरत्ययम्

MN DUTT: 06-155-016

तवापराधदस्माभिर्धातरस्ते निपातिताः
निहता ज्ञातयश्चापि दिष्टं मन्ये दुरत्ययम्

M. N. Dutt: For your folly your brothers, mighty carwarriors all, and your kinsmen, have been killed by us! I think all this is the work of irresistible Destiny!

Corresponding verse not found in BORI CE

MN DUTT: 06-155-017

आत्मा न शोचनीयस्ते श्लाघ्यो मृत्युस्तवानघ
वयमेवाधुना शोच्याः सर्वावस्थासु कौरव
कृपणं वर्तयिष्यामस्तैींना बन्धुभिः प्रियैः

M. N. Dutt: You are not to be pitied! On the other hand, your death, O sinless one, is enviable! It is we that are objects of pity, O Kaurava! We shall have to carry on a miserable existence, shorn of all our dcar friends and kinsmen!

Corresponding verse not found in BORI CE

MN DUTT: 06-155-018

भ्रातृणां चैव पुत्राणां तथा वै शोकविह्वला:
कथं द्रक्ष्यामि विधवा वधूः शोकपरिप्लुताः

M. N. Dutt: Alas, how shall I see the widows, of my brothers and sons and grandsons, all overwhelmed with grief and stricken down with sorrow.

Corresponding verse not found in BORI CE

MN DUTT: 06-155-019

त्वमेकः सुस्थितो राजन् स्वर्गे ते निलयो ध्रुवः
वयं नरकसंज्ञं वै दुःखं प्राप्स्याम दारुणम्

M. N. Dutt: You are, O king, departing from this world! You will surely go to heaven! We are, on the other hand, creatures of hell, and shall continue to suffer the bitterest grief?

BORI CE: 09-058-023

स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य विह्वलाः
गर्हयिष्यन्ति नो नूनं विधवाः शोककर्शिताः

MN DUTT: 06-155-020

स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य विह्वलाः
गर्हयिष्यन्ति नो नूनं विधवाः शोककर्शिताः

M. N. Dutt: The wives of Dhritarashtra's sons and grandsons stricken with grief will, forsooth, curse us all!'

BORI CE: 09-058-024

एवमुक्त्वा सुदुःखार्तो निशश्वास स पार्थिवः
विललाप चिरं चापि धर्मपुत्रो युधिष्ठिरः

MN DUTT: 06-155-021

संजय उवाच एवमुक्त्वा सुदुःखार्तो निशश्वास स पार्थिवः
विललाप चिरं चापि धर्मपुत्रो युधिष्ठिरः

M. N. Dutt: Saying these words, Dharma's Yudhishthira, deeply afflicted with grief, began to sigh heavily and bewail." son

Home | About | Back to Book 09 Contents | ← Chapter 57 | Chapter 59 →