Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 059

BORI CE: 09-059-001

धृतराष्ट्र उवाच
अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः
किमब्रवीत्तदा सूत बलदेवो महाबलः

MN DUTT: 06-156-001

धृतराष्ट्र उवाच अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः
किमब्रवीत् तदा सूत बलदेवो महाबलः

M. N. Dutt: Dhritarashtra said “Seeing the (Kuru) king struck dawn unfairly, what, O charioteer did the powerful Baladeva, that Madhu's chief, say.

BORI CE: 09-059-002

गदायुद्धविशेषज्ञो गदायुद्धविशारदः
कृतवान्रौहिणेयो यत्तन्ममाचक्ष्व संजय

MN DUTT: 06-156-002

गदायुद्धविशेषज्ञो गदायुद्धविशारदः
कृतवान् रौहिणेयो यत् तन्ममाचक्ष्व संजय

M. N. Dutt: “Tell me, O Sanjaya, what Rohini's son, well-skilled in mace encounters and well acquainted with all its rules did on that occasion!"

BORI CE: 09-059-003

संजय उवाच
शिरस्यभिहतं दृष्ट्वा भीमसेनेन ते सुतम्
रामः प्रहरतां श्रेष्ठश्चुक्रोध बलवद्बली

MN DUTT: 06-156-003

संजय उवाच शिरस्यभिहतं दृष्ट्वा भीमसेनेन ते सुतम्
रामः प्रहरतां श्रेष्ठश्चक्रोध बलवद्वली

M. N. Dutt: Sanjaya said "Secing your son struck at the thighs, the powerful Rama, that best of smiters, became highly angry.

BORI CE: 09-059-004

ततो मध्ये नरेन्द्राणामूर्ध्वबाहुर्हलायुधः
कुर्वन्नार्तस्वरं घोरं धिग्धिग्भीमेत्युवाच ह

MN DUTT: 06-156-004

ततो मध्ये नरेन्द्राणामूर्ध्वबाहुर्हलायुधः
कुर्वन्नार्तस्वरं घोरं धिग् भीमेत्युवाच ह

M. N. Dutt: Raising his arms up, the hero having the plough for his weapon, sorrowfully said in the midst of those kings-'Oh, fie on Bhima, fie on Bhima.

BORI CE: 09-059-005

अहो धिग्यदधो नाभेः प्रहृतं शुद्धविक्रमे
नैतद्दृष्टं गदायुद्धे कृतवान्यद्वृकोदरः

MN DUTT: 06-156-005

अहो धिग् यदधो नाभेः प्रहृतं धर्मविग्रहे
नैतद् दृष्टं गदायुद्धे कृतवान् यद् वृकोदरः

M. N. Dutt: Oh, fie, that in such a fair fight a blow has been inflicted below the navel! Never before has such an act, as has been done by Vrikodara, been seen in an encounter with the mace!

BORI CE: 09-059-006

अधो नाभ्या न हन्तव्यमिति शास्त्रस्य निश्चयः
अयं त्वशास्त्रविन्मूढः स्वच्छन्दात्संप्रवर्तते

MN DUTT: 06-156-006

अधो नाभ्यां न हन्तव्यमिति शास्त्रस्य निश्चयः
अयं त्वशास्त्रविन्मूढः स्वच्छन्दात् सम्प्रवर्तते

M. N. Dutt: No limb below the navel should be struck. This is the rule laid down in treatises! Bhima, however, is an ignorant wretch, unacquainted with the code of war! He, therefore, acted as he likes.'

BORI CE: 09-059-007

तस्य तत्तद्ब्रुवाणस्य रोषः समभवन्महान्
ततो लाङ्गलमुद्यम्य भीममभ्यद्रवद्बली

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-059-008

तस्योर्ध्वबाहोः सदृशं रूपमासीन्महात्मनः
बहुधातुविचित्रस्य श्वेतस्येव महागिरेः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-156-007

तस्य तत्तद् ब्रुवाणस्य रोषः समभवन्महान्
ततो राजानमालोक्य रोषसंरक्तलोचनः
बलदेवो महाराज ततो वचनमब्रवीत्

M. N. Dutt: Uttering these words, Rama became very angry. Seeing on Duryodhana he became with reddened eyed and said these words:

Corresponding verse not found in BORI CE

MN DUTT: 06-156-008

न चैष पतितः कृष्ण केवलं मत्समोऽसमः
आश्रित्य तु दौर्बल्यादाश्रयः परिभर्यते
ततो लागलमुद्यम्य भीममभ्यद्रवद् बली

M. N. Dutt: (Baladeva then replied-) O Sri Krishna! King Duryodhana was mighty not any way less than me. Nobody here was able to face him in war with mace. Fall of Duryodhana unjust way or by tactics has humiliated me also, the shelterer is being condemned/insulted owing to defects in the person sheltered.

BORI CE: 09-059-009

तमुत्पतन्तं जग्राह केशवो विनयानतः
बाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद्बलवद्बली

MN DUTT: 06-156-009

तमुत्पतन्तं जग्राह केशवो विनयान्वितः
बाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद् बलवद्वली

M. N. Dutt: The powerful Keshava, however, ever bending with humility, caught the rushing Rama, with his massive and well-formed arms.

BORI CE: 09-059-010

सितासितौ यदुवरौ शुशुभातेऽधिकं ततः
नभोगतौ यथा राजंश्चन्द्रसूर्यौ दिनक्षये

MN DUTT: 06-156-010

सितासितौ यदुवरौ शुशुभातेऽधिकं तदा
नभोगतौ यथा राजश्चन्द्रसूर्यो दिनक्षये
तस्योर्ध्वबाहोः सदृशं रूपमासीन्महात्मनः
बहुधातुविचित्रस्य श्वेतस्येव महागिरेः

M. N. Dutt: Those two Yadu heroes, the one dark in complexion and the other fair, shone exceedingly beautiful at that moment, like the Sun and the Moon, The great warrior with uplifted arms appeared like the huge mountain of Kailasa variegated with various kinds of metals.

BORI CE: 09-059-011

उवाच चैनं संरब्धं शमयन्निव केशवः
आत्मवृद्धिर्मित्रवृद्धिर्मित्रमित्रोदयस्तथा
विपरीतं द्विषत्स्वेतत्षड्विधा वृद्धिरात्मनः

MN DUTT: 06-156-011

उवाच चैनं संरब्धं शमयन्निव केशवः
आत्मवृद्धिर्मित्रवृद्धिर्मित्रमित्रोदयस्तथा
विपरीतं द्विषत्स्वेतत् षड्विधा वृद्धिरात्मनः
आत्मन्यपि च मित्रे च विपरीतं यदा भवेत्

M. N. Dutt: For pacifying the angry Rama, Keshava addressed him, saying, "There are six sorts of advancement that a person may scek, viz., one's own advancement, the advancement of one's friends' the destruction of one enemy, the destruction of one's enemy's friends, and the destruction of one's enemy's friends' friends.

BORI CE: 09-059-012

आत्मन्यपि च मित्रेषु विपरीतं यदा भवेत्
तदा विद्यान्मनोज्यानिमाशु शान्तिकरो भवेत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-156-012

तदा विद्यान्मनोग्लानिमाशु शान्तिकरो भवेत्
अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः

M. N. Dutt: When misfortunes befall one's own self or one's friends, it is a sign that one's fall is near, and, therefore, one should at such times seek for the remedy.

BORI CE: 09-059-013

अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः
स्वकाः पितृष्वसुः पुत्रास्ते परैर्निकृता भृशम्

MN DUTT: 06-156-012

तदा विद्यान्मनोग्लानिमाशु शान्तिकरो भवेत्
अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः

MN DUTT: 06-156-013

स्वकाः पितृष्वसुः पुत्रास्ते परैनिकृता भृशम्
प्रतिज्ञापालनं धर्मः क्षत्रियस्येह वेम्यहम्

M. N. Dutt: When misfortunes befall one's own self or one's friends, it is a sign that one's fall is near, and, therefore, one should at such times seek for the remedy. The Pandavas are our natural friends. They are the children of our own father's sister! They had been greatly assailed by their enemies.

BORI CE: 09-059-014

प्रतिज्ञापारणं धर्मः क्षत्रियस्येति वेत्थ ह
सुयोधनस्य गदया भङ्क्तास्म्यूरू महाहवे
इति पूर्वं प्रतिज्ञातं भीमेन हि सभातले

MN DUTT: 06-156-014

सुयोधनस्य गदया भक्ताम्यूरू महाहवे
इति पूर्वं प्रतिज्ञातं भीमेन हि सभातले

M. N. Dutt: The fulfillment of one's promise is one's duty. Formerly Bhima had promised in the midst of the assembly that he would in great battle break with his mace the thighs of Duryodhana.

BORI CE: 09-059-015

मैत्रेयेणाभिशप्तश्च पूर्वमेव महर्षिणा
ऊरू भेत्स्यति ते भीमो गदयेति परंतप
अतो दोषं न पश्यामि मा क्रुधस्त्वं प्रलम्बहन्

MN DUTT: 06-156-015

मैत्रैयेणाभिशप्तश्च पूर्वमेव महर्षिणा
ऊरू ते भेत्स्यते भीमो गदयेति परंतप

M. N. Dutt: The great Rishi Maitreya also had formerly imprecated Duryodhana, saying, Bhima will, with his mace, break your thighs.

Corresponding verse not found in BORI CE

MN DUTT: 06-156-016

अतो दोषं न पश्यामि मा क्रुद्ध्यस्व प्रलम्बहन्
यौनः स्वैः सुखहादैच सम्बन्धः सह पाण्डवैः

M. N. Dutt: For all this, I do not see any fault in Bhima! Do not yield to anger, O slayer of Pralamba! Our relationship with the Pandavas is based on birth, blood and love.

BORI CE: 09-059-016

यौनैर्हार्दैश्च संबन्धैः संबद्धाः स्मेह पाण्डवैः
तेषां वृद्ध्याभिवृद्धिर्नो मा क्रुधः पुरुषर्षभ

BORI CE: 09-059-017

राम उवाच
धर्मः सुचरितः सद्भिः सह द्वाभ्यां नियच्छति
अर्थश्चात्यर्थलुब्धस्य कामश्चातिप्रसङ्गिनः

MN DUTT: 06-156-016

अतो दोषं न पश्यामि मा क्रुद्ध्यस्व प्रलम्बहन्
यौनः स्वैः सुखहादैच सम्बन्धः सह पाण्डवैः

MN DUTT: 06-156-017

तेषां वृद्ध्यां हि वृद्धिों मा क्रुधः पुरुषर्षभ
वासुदेववचः श्रुत्वा सीरभृत् प्राह धर्मवित्
धर्मः सुचरितः सद्भिः स च द्वाभ्यां नियच्छति
अर्थश्चात्यर्थलुब्धस्य कामश्चातिप्रसङ्गिणः

M. N. Dutt: For all this, I do not see any fault in Bhima! Do not yield to anger, O slayer of Pralamba! Our relationship with the Pandavas is based on birth, blood and love. On their advancement depends our own. Do not, therefore, give away to anger, O foremost of men!'-Hearing these words of Vasudeva the wielder of the plough, who was well read in the Ethical lore, said, 'Morality is always followed by the good. Morality is always followed by two motives, viz., the desire for Profit cherished by those that follow it, or the desire for Pleasure.

BORI CE: 09-059-018

धर्मार्थौ धर्मकामौ च कामार्थौ चाप्यपीडयन्
धर्मार्थकामान्योऽभ्येति सोऽत्यन्तं सुखमश्नुते

MN DUTT: 06-156-018

धर्मार्थो धर्मकामौ च कामार्थो चाप्यपीडयन्
धर्मार्थकामान् योऽभ्येति सोऽत्यन्तं सुखमश्नुते

M. N. Dutt: Whoever, without making distinction between Morality and Profit, or Morality and Pleasure, or Pleasure and Profit, follows all three, viz., Morality, Profit and Pleasure, always succeeds in obtaining great happiness.

BORI CE: 09-059-019

तदिदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात्
भीमसेनेन गोविन्द कामं त्वं तु यथात्थ माम्

MN DUTT: 06-156-019

तदिदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात्
भीमसेने न गोविन्द कामं तु यथाऽऽत्य माम्

M. N. Dutt: It is because Bhimasena, has deviated from morality this harmony, of which I have spoken, has been disturbed, Inspite, O Govinda, of all your arguments to me!'

BORI CE: 09-059-020

वासुदेव उवाच
अरोषणो हि धर्मात्मा सततं धर्मवत्सलः
भवान्प्रख्यायते लोके तस्मात्संशाम्य मा क्रुधः

MN DUTT: 06-156-020

श्रीकृष्ण उवाच अरोषणो हि धर्मात्मा सततं धर्मवत्सलः
भवान् प्रख्यायते लोके तस्मात् संशाम्य मा क्रुधः

M. N. Dutt: Krishna replied, saying-You are always described as shorn of wrath, and devoted to righteousness! Pacify yourself, therefore, and do not yield to wrath!

BORI CE: 09-059-021

प्राप्तं कलियुगं विद्धि प्रतिज्ञां पाण्डवस्य च
आनृण्यं यातु वैरस्य प्रतिज्ञायाश्च पाण्डवः

MN DUTT: 06-156-021

प्राप्तं कलियुगं विद्धि प्रतिज्ञां पाण्डवस्य च
आनृण्यं यातु वैरस्य प्रतिज्ञायाश्च पाण्डवः

M. N. Dutt: Know that the Kali age is at hand. Remember also the promise made by the son of Pandu! Let, therefore, the son of Pandu be regarded to have requited the debt he owed to his enemy and to have carried out his promise."

BORI CE: 09-059-022

संजय उवाच
धर्मच्छलमपि श्रुत्वा केशवात्स विशां पते
नैव प्रीतमना रामो वचनं प्राह संसदि

BORI CE: 09-059-023

हत्वाधर्मेण राजानं धर्मात्मानं सुयोधनम्
जिह्मयोधीति लोकेऽस्मिन्ख्यातिं यास्यति पाण्डवः

MN DUTT: 06-156-022

संजय उवाच धर्मच्छलमपि श्रुत्वा केशवात् स विशाम्पते
नैव प्रीतमना रामो वचनं प्राह संसदि
हत्वाऽधर्मेण राजानं धर्मात्मानं सुयोधनम्
जिह्मयोधीते लोकेऽस्मिन् ख्याति यास्यति पाण्डवः

M. N. Dutt: Sanjaya continued "Hearing this fallacious argument from Keshava, O king, Rama failed to remove his anger and become cheerful. He then said in that assembly, having unfairly killed the righteous king Suyodhana, the son of Pandu shall be known in the world as a wily warrior.

BORI CE: 09-059-024

दुर्योधनोऽपि धर्मात्मा गतिं यास्यति शाश्वतीम्
ऋजुयोधी हतो राजा धार्तराष्ट्रो नराधिपः

MN DUTT: 06-156-023

दुर्योधनोऽपि धर्मात्मा गतिं यास्यति शाश्वतीम्
ऋजुयोधी हतो राजा धार्तराष्ट्रो नराधिपः

M. N. Dutt: The righteous Duryodhana, on the other hand, shall acquire cternal blessedness! Dhritarashtra's royal son, who has been struck down, is a fair warrior!

BORI CE: 09-059-025

युद्धदीक्षां प्रविश्याजौ रणयज्ञं वितत्य च
हुत्वात्मानममित्राग्नौ प्राप चावभृथं यशः

MN DUTT: 06-156-024

युद्धदीक्षां प्रविश्याजौ रणयज्ञं वितत्य च
हुत्वाऽऽत्मानममित्राग्नौ प्राप चावभृथं यशः

M. N. Dutt: Having made all possible arrangements for the Sacrifice of battle, and having performed the initiatory rites on the field, and lastly, having poured his life as a libation upon the fire of foes, Duryodhana had duly completed his Sacrifice by the final ablutions of glory!"

BORI CE: 09-059-026

इत्युक्त्वा रथमास्थाय रौहिणेयः प्रतापवान्
श्वेताभ्रशिखराकारः प्रययौ द्वारकां प्रति

MN DUTT: 06-156-025

इत्युक्त्वा रथमास्थाय रौहिणेयः प्रतापवान्
श्वेताभ्रशिखराकारः प्रययौ द्वारकां प्रति

M. N. Dutt: Having said these words, the brave son of Rohini, looking like a white cloud, got upon his chariot and went towards Dwaraka.

BORI CE: 09-059-027

पाञ्चालाश्च सवार्ष्णेयाः पाण्डवाश्च विशां पते
रामे द्वारवतीं याते नातिप्रमनसोऽभवन्

MN DUTT: 06-156-026

पञ्चालाश्च सवार्ष्णेयाः पाण्डवाश्च विशाम्पते
रामे द्वारावतीं याते नातिप्रमनसोऽभवन्

M. N. Dutt: The Panchalas, the Vrishnis and the Pandavas. O king, became rather dispirited after Rama had started for Dvaravati.

BORI CE: 09-059-028

ततो युधिष्ठिरं दीनं चिन्तापरमधोमुखम्
शोकोपहतसंकल्पं वासुदेवोऽब्रवीदिदम्

MN DUTT: 06-156-027

ततो युधिष्ठिरं दीनं चिन्तापरमधोमुखम्
शोकोपहतसंकल्पं वासुदेवोऽब्रवीदिदम्

M. N. Dutt: Then approaching Yudhishthira, who was exceedingly melancholy and anxious, and who hung down his head and knew not what to do in the great affliction of his heart, Vasudeva, said to him these words.

BORI CE: 09-059-029

धर्मराज किमर्थं त्वमधर्ममनुमन्यसे
हतबन्धोर्यदेतस्य पतितस्य विचेतसः

BORI CE: 09-059-030

दुर्योधनस्य भीमेन मृद्यमानं शिरः पदा
उपप्रेक्षसि कस्मात्त्वं धर्मज्ञः सन्नराधिप

MN DUTT: 06-156-028

वासुदेव उवाच धर्मराज किमर्थं त्वमधर्ममनुमन्यसे
हतबन्धोर्यदेतस्य पतितस्य विचेतसः
दुर्योधनस्य भीमेन मृद्यमानं शिरः पदा
उपप्रेक्षसि कस्मात् त्वं धर्मज्ञः सन्नराधिप

M. N. Dutt: Vasudeva said O Yudhishthira why do you allow such a wrong act, since you suffer the head of the insensible and fallen Duryodhana whose relatives and friends have all been killed to be thus struck by Bhima with his foot? conversant as thou art with the rules of Ethics, why do you, O king, look at this act with indifference?'

BORI CE: 09-059-031

युधिष्ठिर उवाच
न ममैतत्प्रियं कृष्ण यद्राजानं वृकोदरः
पदा मूर्ध्न्यस्पृशत्क्रोधान्न च हृष्ये कुलक्षये

MN DUTT: 06-156-029

युधिष्ठिर उवाच न ममैतत् प्रियं कृष्ण यद् राजानं वृकोदरः
पदा मूर्ध्यस्पृशत् क्रोधान्न हृष्ये कुलक्षये

M. N. Dutt: Yudhishthira answered This act, O Krishna, of Vrikodara's angrily touching the head of the king with his foot, is not pleasant to me, nor am I glad at this extermination of my race!

BORI CE: 09-059-032

निकृत्या निकृता नित्यं धृतराष्ट्रसुतैर्वयम्
बहूनि परुषाण्युक्त्वा वनं प्रस्थापिताः स्म ह

MN DUTT: 06-156-030

निकृत्या निकृता नित्यं धृतराष्ट्रसुतैर्वयम्
बहूनि परुषाण्युक्त्वा वनं प्रस्थापिताः स्म ह

M. N. Dutt: By gujle were we always imposed on by the sons of Dhritarastra! They spoke many harsh words to us. We were again exiled into the forest by them.

BORI CE: 09-059-033

भीमसेनस्य तद्दुःखमतीव हृदि वर्तते
इति संचिन्त्य वार्ष्णेय मयैतत्समुपेक्षितम्

MN DUTT: 06-156-031

भीमसेनस्य तद् दुःखमतीव हदि वर्तते
इति संचिन्त्य वार्ष्णेय मयैतत् समुपेक्षितम्

M. N. Dutt: On account of all those acts great grief exists in Bhimasena's heart! Thinking of all this, O hero of the Vrishnis's race, I looked on with indifference!

BORI CE: 09-059-034

तस्माद्धत्वाकृतप्रज्ञं लुब्धं कामवशानुगम्
लभतां पाण्डवः कामं धर्मेऽधर्मेऽपि वा कृते

MN DUTT: 06-156-032

तस्माद्धत्वाऽकृतप्रज्ञं लुब्धं कामवशानुगम्
लभतां पाण्डवः कामं धर्मेऽधर्मे च वा कृते

M. N. Dutt: Having killed the covetous, foolish and passionate Duryodhana, let the son of Pandu satisfy his desire, be it by means fair or foul.

BORI CE: 09-059-035

संजय उवाच
इत्युक्ते धर्मराजेन वासुदेवोऽब्रवीदिदम्
काममस्त्वेवमिति वै कृच्छ्राद्यदुकुलोद्वहः

BORI CE: 09-059-036

इत्युक्तो वासुदेवेन भीमप्रियहितैषिणा
अन्वमोदत तत्सर्वं यद्भीमेन कृतं युधि

BORI CE: 09-059-037

भीमसेनोऽपि हत्वाजौ तव पुत्रममर्षणः
अभिवाद्याग्रतः स्थित्वा संप्रहृष्टः कृताञ्जलिः

MN DUTT: 06-156-033

संजय उवाच इत्युक्ते धर्मराजेन वासुदेवोऽब्रवीदिदम्
काममस्त्वेतदिति वै कृच्छ्राद् यदुकुलोद्वहः
इत्युक्तो वासुदेवेन भीमप्रियहितैषिणा
अन्वमोदत तत् सर्वं यद् भीमेन कृतं युधि
भीमसेनोऽपि हत्वाऽऽजौ तव पुत्रममर्षणः
अभिवाद्याग्रतः स्थित्वा सम्प्रहृष्टः कृताञ्जलिः

M. N. Dutt: Sanjaya continued After Yudhishthira had said this, Vasudeva, said with difficulty-Let it be so! After Vasudeva had been addressed in those words by Yudhishthira, the former, who, always wished what was pleasant to, and beneficial for, Bhima, insooth, approved all those acts that Bhima had done in battle. Having struck down your son in battle, the wrathful Bhimasena, his heart overflowing with joy, stood with joined hands before Yudhishthira and saluted him duly.

BORI CE: 09-059-038

प्रोवाच सुमहातेजा धर्मराजं युधिष्ठिरम्
हर्षादुत्फुल्लनयनो जितकाशी विशां पते

BORI CE: 09-059-039

तवाद्य पृथिवी राजन्क्षेमा निहतकण्टका
तां प्रशाधि महाराज स्वधर्ममनुपालयन्

MN DUTT: 06-156-034

प्रोवाच सुमहातेजा धर्मराज युधिष्ठिरम्
हर्षादुत्फुल्लनयनो जितकाशी विशाम्पते
तवाद्य पृथिवी सर्वा क्षेमा निहतकण्टका
तां प्रशाधि महाराज स्वधर्ममनुपालय

M. N. Dutt: With eyes expanded in joy and proud of the victory he had acquired, the energetic Vrikodara, O king, said to his eldest brother, saying-'The Earth belongs to-day to you, O king, without quarrels to disturb her and with all her thorns gone! Govern her, O king, and observe the duties of your order.

BORI CE: 09-059-040

यस्तु कर्तास्य वैरस्य निकृत्या निकृतिप्रियः
सोऽयं विनिहतः शेते पृथिव्यां पृथिवीपते

MN DUTT: 06-156-035

यस्तु कर्ताऽस्य वैरस्य निकृत्या निकृतिप्रियः
सोऽयं विनिहतः शेते पृथिव्यां पृथिवीपते

M. N. Dutt: He, who was the root of these hostilities, and who fomented them by means of his wiliness, that wretched being, lies struck down, on the bare ground, O lord of Earth.

BORI CE: 09-059-041

दुःशासनप्रभृतयः सर्वे ते चोग्रवादिनः
राधेयः शकुनिश्चापि निहतास्तव शत्रवः

MN DUTT: 06-156-036

दुःशासनप्रभृतयः सर्वे ते चोग्रवादिनः
राधेयः शकुनिश्चैव हताश्च तव शत्रवः

M. N. Dutt: All those wretched led by Dusshasana, who used to utter cruel words, as also those other enemies of yours, viz., the son of Radha, and Shakuni, have been killed.

BORI CE: 09-059-042

सेयं रत्नसमाकीर्णा मही सवनपर्वता
उपावृत्ता महाराज त्वामद्य निहतद्विषम्

MN DUTT: 06-156-037

सेयं रत्नसमाकीर्णा मही सवनपर्वता
उपावृत्ता महाराज त्वामद्य निहतद्विषम्

M. N. Dutt: Filled with all sorts of gems, the Earth, with her forests and mountains, O king, once more approaches you who have no foes alive.'

BORI CE: 09-059-043

युधिष्ठिर उवाच
गतं वैरस्य निधनं हतो राजा सुयोधनः
कृष्णस्य मतमास्थाय विजितेयं वसुंधरा

MN DUTT: 06-156-038

युधिष्ठिर उवाच गतो वैरस्य निधनं हतो राजा सुयोधनः
कृष्णस्य मतमास्थाय विजितेयं वसुन्धरा

M. N. Dutt: Yudhishthira said Hostilities have been closed! King Suyodhana has been struck down! The Earth has been conquered (by us), under the advice of Krishna.

BORI CE: 09-059-044

दिष्ट्या गतस्त्वमानृण्यं मातुः कोपस्य चोभयोः
दिष्ट्या जयसि दुर्धर्ष दिष्ट्या शत्रुर्निपातितः

MN DUTT: 06-156-039

दिष्ट्या गतस्त्वमानृण्यं मातु: कोपस्य चोभयोः
दिष्ट्या जयति दुर्धर्ष दिष्ट्या शत्रुर्निपातितः

M. N. Dutt: By good luck, you had paid off your debt to your mother and to your wrath! By good luck, you have been victorious, O invincible hero, and by good luck, your enemy has been killed.'

Home | About | Back to Book 09 Contents | ← Chapter 58 | Chapter 60 →