Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 11 – Chapter 005

BORI CE: 11-005-001

धृतराष्ट्र उवाच
यदिदं धर्मगहनं बुद्ध्या समनुगम्यते
एतद्विस्तरशः सर्वं बुद्धिमार्गं प्रशंस मे

MN DUTT: 06-184-001

धृतराष्ट्र उवाच यदिदं धर्मगहनं बुद्ध्या समनुगम्यते
तद्धि विस्तरतः सर्वं बुद्धिमार्ग प्रशंस मे

M. N. Dutt: Dhritarashtra said Describ: fully to me the ways of that intelligence by which this wilderness of duties may be safely crossed.

BORI CE: 11-005-002

विदुर उवाच
अत्र ते वर्तयिष्यामि नमस्कृत्वा स्वयंभुवे
यथा संसारगहनं वदन्ति परमर्षयः

MN DUTT: 06-184-002

विदुर उवाच अत्र ते वर्तयिष्यामि नमस्कृत्वा स्वयंभुवे
यथा संसारगहनं वदन्ति परमर्षयः

M. N. Dutt: Vidura said “Having saluted the Self-create, I will obey your command by telling, you how the great sages speak of the wilderness of life.

BORI CE: 11-005-003

कश्चिन्महति संसारे वर्तमानो द्विजः किल
वनं दुर्गमनुप्राप्तो महत्क्रव्यादसंकुलम्

MN DUTT: 06-184-003

कश्चिन्महति कान्तारे वर्तमानो द्विजः किल
महद् दुर्गमनुप्राप्तो वनं क्रव्यादसंकुलम्

M. N. Dutt: A cretin Brahmana, living in the great world, found himself on one occasion in a large inaccessible forest abounding with beasts of prey.

BORI CE: 11-005-004

सिंहव्याघ्रगजाकारैरतिघोरैर्महाशनैः
समन्तात्संपरिक्षिप्तं मृत्योरपि भयप्रदम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-184-004

सिंहव्याघ्रगजौघैरतिघोरं महास्यनैः
पिशितादैरतिभयैर्महोग्राकृतिभिस्तथा
समन्तात् संपरिक्षिप्तं यत् स्म दृष्ट्वा त्रसेद् यमः

M. N. Dutt: It was full of lions and tigers and other animals looking like elephants, all of which were roaring aloud. Such was the view of that forest that Yama himself would be frightened.

BORI CE: 11-005-005

तदस्य दृष्ट्वा हृदयमुद्वेगमगमत्परम्
अभ्युच्छ्रयश्च रोम्णां वै विक्रियाश्च परंतप

MN DUTT: 06-184-005

तदस्य दृष्ट्वा हृदयमुद्वेगमगमत् परम्
अभ्युच्छयश्च रोम्णां वै विक्रियाच परंतप

M. N. Dutt: Seeing the forest, the heart of the Brahmana was greatly agitated. His hairs stood erect, and other signs of fear manifested themselves, O destroyer of enemies.

BORI CE: 11-005-006

स तद्वनं व्यनुसरन्विप्रधावनितस्ततः
वीक्षमाणो दिशः सर्वाः शरणं क्व भवेदिति

MN DUTT: 06-184-006

स तद् वनं व्यनुसरन् सम्प्रधावन्नितस्ततः
वीक्षमाणो दिशः सर्वाः शरणं व भवेदिति

M. N. Dutt: Entering it, he began to run hither and thither, looking every side for finding out somebody whose shelter he might seek.

BORI CE: 11-005-007

स तेषां छिद्रमन्विच्छन्प्रद्रुतो भयपीडितः
न च निर्याति वै दूरं न च तैर्विप्रयुज्यते

MN DUTT: 06-184-007

स तेषां छिद्रमन्विच्छन् प्रद्रुतो भयपीडितः
न च निर्याति वै दूरं न वा तैर्विप्रमोच्यते

M. N. Dutt: Wishing to avoid those terrible creatures, he ran about in fear. He could not go far away from them or free himself from their presence.

BORI CE: 11-005-008

अथापश्यद्वनं घोरं समन्ताद्वागुरावृतम्
बाहुभ्यां संपरिष्वक्तं स्त्रिया परमघोरया

MN DUTT: 06-184-008

अथापश्यद् वनं घोरं समन्ताद् वागरावृतम्
बाहुभ्यां सम्परिक्षिप्त स्त्रिया परमघोरया

M. N. Dutt: He then saw that terrible forest was surrounded with a net, and that a dreadful woman stood there, stretching her arms.

BORI CE: 11-005-009

पञ्चशीर्षधरैर्नागैः शैलैरिव समुन्नतैः
नभःस्पृशैर्महावृक्षैः परिक्षिप्तं महावनम्

MN DUTT: 06-184-009

पञ्चशीर्षधरै गैः शैलैरिव समुन्नतैः
नभःस्पृशैर्महावृक्षः परिक्षिप्तं महावनम्

M. N. Dutt: That large forest was also beset with many five-headed snakes of dreadful forms, tall as mountain summits touching the very sky.

BORI CE: 11-005-010

वनमध्ये च तत्राभूदुदपानः समावृतः
वल्लीभिस्तृणछन्नाभिर्गूढाभिरभिसंवृतः

MN DUTT: 06-184-010

वनमध्ये च तत्राभूदुदपानः समावृतः
वल्लीभिस्तृणछन्नाभिर्दूढाभिरभिसंवृतः

M. N. Dutt: Within it was a pit whose mouth was covered with many hard and strong creepers and herbs.

BORI CE: 11-005-011

पपात स द्विजस्तत्र निगूढे सलिलाशये
विलग्नश्चाभवत्तस्मिँल्लतासंतानसंकटे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 11-005-012

पनसस्य यथा जातं वृन्तबद्धं महाफलम्
स तथा लम्बते तत्र ऊर्ध्वपादो ह्यधःशिराः

MN DUTT: 06-184-011

पपात स द्विजस्तत्र निगूढे सलिलाशये
विलग्नश्चाभवत् तस्मिन् लतासंतानसंकुले
पनसस्य यथा जातं वृन्तवद्धं महाफलम्
स तथा लम्बते तत्र रार्ध्वपादो ह्यधःशिराः

M. N. Dutt: While wandering the Brahmana dropped into that invisible pit. He was entangled in those creepers that were interwoven with one another, like the large fruit of a jack tree hanging by its stalk. He remained there hanging with feet upwards and head downwards.

BORI CE: 11-005-013

अथ तत्रापि चान्योऽस्य भूयो जात उपद्रवः
कूपवीनाहवेलायामपश्यत महागजम्

MN DUTT: 06-184-012

अथ तत्रापि चान्योऽस्य भूयो जात उपद्रवः
कूपमध्ये महानागमपश्यत महाबलम्

M. N. Dutt: While in that state, he was visited by various other calamities. He saw a large and mighty snake within the pit. He also saw a gigantic elephant near its mouth.

BORI CE: 11-005-014

षड्वक्त्रं कृष्णशबलं द्विषट्कपदचारिणम्
क्रमेण परिसर्पन्तं वल्लीवृक्षसमावृतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-184-013

कूपवीनाहवेलायामपश्यत महागजम्
षड्वक्त्रं कृष्णशुक्लं च द्विषट्कपदचारिणम्

M. N. Dutt: The elephant, was dark coloured and had six faces and twelve feet. And the animal gradually approached that pit overgrown with creepers and trees.

BORI CE: 11-005-015

तस्य चापि प्रशाखासु वृक्षशाखावलम्बिनः
नानारूपा मधुकरा घोररूपा भयावहाः
आसते मधु संभृत्य पूर्वमेव निकेतजाः

MN DUTT: 06-184-014

क्रमेण परिसर्पन्तं वल्लीवृक्षसमावृतम्
तस्य चापि प्रशाखासु वृक्षशाखावलम्बिनः
नानारूपा मधुकरा घोररूपा भयावहाः
आसते मधु संवृत्य पूर्वमेव निकेतजाः

M. N. Dutt: About the twigs of the tree which was at the mouth of the pit. moved about many bees of dreadful forms, engaged from before in drinking the honey gathered in their comb.

BORI CE: 11-005-016

भूयो भूयः समीहन्ते मधूनि भरतर्षभ
स्वादनीयानि भूतानां न यैर्बालोऽपि तृप्यते

MN DUTT: 06-184-015

भूयो भूयः समीहन्ते मधूनि भरतर्षभ
स्वादनीयानि भूतानां यैर्बालो विप्रकृष्यते

M. N. Dutt: They repeatedly desired, O foremost of Bharata's race, to taste that honey which though sweet to all creatures could, however, attract children only. was not

Corresponding verse not found in BORI CE

MN DUTT: 06-184-016

तत्रैव च मनुष्यस्य तेषां मधूनां बहुधा धारा प्रस्रवते तदा
आलम्बमानः स पुमान् धारां पिबति सर्वदा

M. N. Dutt: The honey (in the comb) fell in many gets below. The person who was hanging in the pit continually drank those jets.

BORI CE: 11-005-017

तेषां मधूनां बहुधा धारा प्रस्रवते सदा
तां लम्बमानः स पुमान्धारां पिबति सर्वदा
न चास्य तृष्णा विरता पिबमानस्य संकटे

MN DUTT: 06-184-016

तत्रैव च मनुष्यस्य तेषां मधूनां बहुधा धारा प्रस्रवते तदा
आलम्बमानः स पुमान् धारां पिबति सर्वदा

MN DUTT: 06-184-017

न चास्य तृष्णा विरता पिबमानस्य संकटे
अभीप्सति तदा नित्यमतृप्तः स पुनः पुनः

M. N. Dutt: The honey (in the comb) fell in many gets below. The person who was hanging in the pit continually drank those jets. Drinking that honey in such a pitiable condition, his thirst, however, appeased. Unsatiated with repeatedly drinking the same the person desired for more.

BORI CE: 11-005-018

अभीप्सति च तां नित्यमतृप्तः स पुनः पुनः
न चास्य जीविते राजन्निर्वेदः समजायत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 11-005-019

तत्रैव च मनुष्यस्य जीविताशा प्रतिष्ठिता
कृष्णाः श्वेताश्च तं वृक्षं कुट्टयन्ति स्म मूषकाः

MN DUTT: 06-184-018

न चास्य जीविते राजन् निर्वेदः समजायत
जीविताशा प्रतिष्ठिता
कृष्णाः श्वेताश्च तं वृक्षं कुट्टयन्ति च मूषिकाः

M. N. Dutt: Even then, O king, he could not give up hopes of life. Still, the man expected to live. A number of black and white rates were eating away the roots of that tree.

BORI CE: 11-005-020

व्यालैश्च वनदुर्गान्ते स्त्रिया च परमोग्रया
कूपाधस्ताच्च नागेन वीनाहे कुञ्जरेण च

BORI CE: 11-005-021

वृक्षप्रपाताच्च भयं मूषकेभ्यश्च पञ्चमम्
मधुलोभान्मधुकरैः षष्ठमाहुर्महद्भयम्

MN DUTT: 06-184-019

व्यालैश्च वनदुर्गान्ते स्त्रिया च परमोग्रया
कूपाधस्ताच नागेन वीनाहे कुञ्जरेण च
वृक्षप्रपाताच भयं मूषिकेभ्यश्च पञ्चमम्
मधुलोभान्मधुकरैः षष्ठमाहुर्महद् भयम्

M. N. Dutt: There was fear from the beasts of prey, from that dreadful woman on the outskirts of that forest, from that snake at the bottom of the well, from that elephant near its top, from the fall of the tree brought about by the rats, and lastly from those bees flying about for drinking the honey.

BORI CE: 11-005-022

एवं स वसते तत्र क्षिप्तः संसारसागरे
न चैव जीविताशायां निर्वेदमुपगच्छति

MN DUTT: 06-184-020

एवं स वसते तत्र क्षिप्तः संसारसागरे
न चैव जीविताशायां निर्वेदमुपगच्छति

M. N. Dutt: He lived in that condition, deprived of his senses, in that forest, never losing at any time the hope of continuing his life.”

Home | About | Back to Book 11 Contents | ← Chapter 4 | Chapter 6 →