Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 11 – Chapter 006

BORI CE: 11-006-001

धृतराष्ट्र उवाच
अहो खलु महद्दुःखं कृच्छ्रवासं वसत्यसौ
कथं तस्य रतिस्तत्र तुष्टिर्वा वदतां वर

MN DUTT: 06-185-001

धृतराष्ट्र उवाच अहो खलु महद् दुःखं कृच्छ्रवासश्च तस्य ह
कथं तस्य रतिस्तत्र तुष्टिर्वा वदतां वर

M. N. Dutt: Dhritarashtra said “Alas great was the misery of that person and very painful his life. Tell me, O best of speakers, whence his attachment to life and whence his happiness was.

BORI CE: 11-006-002

स देशः क्व नु यत्रासौ वसते धर्मसंकटे
कथं वा स विमुच्येत नरस्तस्मान्महाभयात्

MN DUTT: 06-185-002

स देशः क्व नु यत्रासौ वसते धर्मसंकटे
कथं वा स विमुच्येत नरस्तस्मान्महाभयात्

M. N. Dutt: Where is that region, so inimical to the practice of virtue, where that person lives, Oh, tell me how that man will be freed from all those great dangers?

BORI CE: 11-006-003

एतन्मे सर्वमाचक्ष्व साधु चेष्टामहे तथा
कृपा मे महती जाता तस्याभ्युद्धरणेन हि

MN DUTT: 06-185-003

एतन्मे सर्वमाचक्ष्व साधु चेष्टामहे तदा
कृपा मे महती जाता तस्याभ्युद्धरणेन हि

M. N. Dutt: Tell me all this. We shall then try our best for him. I am stricken with pity on account of the difficulties that lie in the way of his release."

BORI CE: 11-006-004

विदुर उवाच
उपमानमिदं राजन्मोक्षविद्भिरुदाहृतम्
सुगतिं विन्दते येन परलोकेषु मानवः

MN DUTT: 06-185-004

विदुर उवाच उपमानामिदं राजन् मोक्षविद्भिरुदाहृतम्
सुकृतं विन्दते येन परलोकेषु मानवः

M. N. Dutt: Vidura said O king, they that are conversant with the religion of Moksha cite this as a simile. Understanding this properly, a person may attain to blissful regions hereafter.

BORI CE: 11-006-005

यत्तदुच्यति कान्तारं महत्संसार एव सः
वनं दुर्गं हि यत्त्वेतत्संसारगहनं हि तत्

MN DUTT: 06-185-005

उच्यते यत् तु कान्तारं महासंसार एव सः
वनं दुर्गं हि यच्चैतत् संसारगहनं हि तत्

M. N. Dutt: That which is described as the forest is the great world. The inaccessible forest within it is the limited sphere of a man's life.

BORI CE: 11-006-006

ये च ते कथिता व्याला व्याधयस्ते प्रकीर्तिताः
या सा नारी बृहत्काया अधितिष्ठति तत्र वै
तामाहुस्तु जरां प्राज्ञा वर्णरूपविनाशिनीम्

MN DUTT: 06-185-006

ये च ते कथिता व्याला व्याधयस्ते प्रकीर्तिताः
या सा नारी बृहत्काया अध्यतिष्ठत तत्र वै
तामाहुस्तु जरां प्राज्ञा रूपवर्णविनाशिनीम्
यस्तत्र कूपो नृपते स तु देहः शरीरिणाम्

M. N. Dutt: Those described as beasts of prey are the diseases. The huge woman living in the forest, is identified by the wise with Decrepitude which destroys complexion and beauty. The pit is the body of embodied creatures.

BORI CE: 11-006-007

यस्तत्र कूपो नृपते स तु देहः शरीरिणाम्
यस्तत्र वसतेऽधस्तान्महाहिः काल एव सः
अन्तकः सर्वभूतानां देहिनां सर्वहार्यसौ

MN DUTT: 06-185-007

यस्तत्र वसतेऽधस्तान्महाहिः काल एव सः
अन्तकः सर्वभूतानां देहिनां सर्वहार्यसौ

M. N. Dutt: The huge snake living in the bottom of that pit is Time, the destroyer of all embodied beings. It is, indeed, the universal destroyer.

BORI CE: 11-006-008

कूपमध्ये च या जाता वल्ली यत्र स मानवः
प्रताने लम्बते सा तु जीविताशा शरीरिणाम्

MN DUTT: 06-185-008

कूपमध्ये च या जाता वल्ली यत्र स मानवः
प्रताने लम्बते लग्नो जीविताशा शरीरिणाम्

M. N. Dutt: The cluster of creepers growing in that pit and by whose spreading stems the man hangs down is the man hangs down is the desire for life which every creature entertains.

BORI CE: 11-006-009

स यस्तु कूपवीनाहे तं वृक्षं परिसर्पति
षड्वक्त्रः कुञ्जरो राजन्स तु संवत्सरः स्मृतः
मुखानि ऋतवो मासाः पादा द्वादश कीर्तिताः

MN DUTT: 06-185-009

स यस्तु कूपवीनाहे तं वृक्षं परिसर्पति
षड्वक्त्रः कुञ्जरो राजन् स तु संवत्वरः स्मृतः

M. N. Dutt: The six-faxed elephant, O king, which runs towards the tree standing at the mouth of the pit is the year. Its six faces are the seasons and its twelve feet are the twelve months.

BORI CE: 11-006-010

ये तु वृक्षं निकृन्तन्ति मूषकाः सततोत्थिताः
रात्र्यहानि तु तान्याहुर्भूतानां परिचिन्तकाः
ये ते मधुकरास्तत्र कामास्ते परिकीर्तिताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-185-010

मुखानि ऋतवो मासाः पादा द्वादश कीर्तिताः
ये तु वृक्षं निकृन्तन्ति मूषिकाः सततोत्थिताः
रात्र्यहानि तु तान्याहुर्भूतानां परिचिन्तकाः

M. N. Dutt: The rats and the snakes that are eating up the tree are the days and nights that are continually lessening the periods of life of all creatures. The bees are our desires.

BORI CE: 11-006-011

यास्तु ता बहुशो धाराः स्रवन्ति मधुनिस्रवम्
तांस्तु कामरसान्विद्याद्यत्र मज्जन्ति मानवाः

MN DUTT: 06-185-011

ये ते मधुकरास्तत्र कामास्ते परिकीर्तिताः
यास्तु ता बहुशो धाराः स्रवन्ति मधुनिस्रवम्
तांस्तु कामरसान् विद्याद् यत्र मन्जन्ति मानवाः

M. N. Dutt: The numerous jets that are pouring honey are the pleasures derived from the gratification of our desires and to which men and strongly addicted.

BORI CE: 11-006-012

एवं संसारचक्रस्य परिवृत्तिं स्म ये विदुः
ते वै संसारचक्रस्य पाशांश्छिन्दन्ति वै बुधाः

MN DUTT: 06-185-012

एवं संसारचक्रस्य परिवृत्तिं विदुर्बुधाः
येन संसारचक्रस्य पाशांश्छिन्दन्ति वै बुधाः

M. N. Dutt: The wise know life's course to be such. Through that knowledge they succeed in snapping its fetters.

Home | About | Back to Book 11 Contents | ← Chapter 5 | Chapter 7 →