Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 11 – Chapter 008

BORI CE: 11-008-001

वैशंपायन उवाच
विदुरस्य तु तद्वाक्यं निशम्य कुरुसत्तमः
पुत्रशोकाभिसंतप्तः पपात भुवि मूर्छितः

MN DUTT: 06-187-001

वैशम्पायन उवाच विदुरस्य तु तद् वाक्यं निशम्य कुरुसत्तमः
पुत्रशोकाभिसंतप्तः पपात भुवि मूर्छितः

M. N. Dutt: Vaishampayana said “After hearting the words of Vidura, the chief of the Kurus, stricken with grief on account of the death of his sons, dropped down senseless on the Earth.

BORI CE: 11-008-002

तं तथा पतितं भूमौ निःसंज्ञं प्रेक्ष्य बान्धवाः
कृष्णद्वैपायनश्चैव क्षत्ता च विदुरस्तथा

BORI CE: 11-008-003

संजयः सुहृदश्चान्ये द्वाःस्था ये चास्य संमताः
जलेन सुखशीतेन तालवृन्तैश्च भारत

BORI CE: 11-008-004

पस्पृशुश्च करैर्गात्रं वीजमानाश्च यत्नतः
अन्वासन्सुचिरं कालं धृतराष्ट्रं तथागतम्

MN DUTT: 06-187-002

तं तथा पतितं भूमौ नि:संज्ञं प्रेक्ष्य बान्धवाः
कृष्णद्वैपायनश्चैव क्षत्ता व विदुरस्तथा
संजयः सुहृदश्चान्ये द्वा:स्था ये चास्य सम्मताः
जलेन सुखशीतेन तालवृन्तैश्च भारत
पस्पृशुश्च करैर्गानं वीजमानाश्च यत्नतः
अन्वासन् सुचिरं कालं धृतराष्ट्र तथागतम्

M. N. Dutt: Seeing him fall down in that state, his friends as also the island-born Vyasa, Vidura, Sanjaya, and other well-wishers, and the trust worthy attendants who used to wait at the gates, sprinkled cool water over his body, and fanned him with palm leaves, and gently rubbed him with their hands. for a long while they solaced the king while in that state.

BORI CE: 11-008-005

अथ दीर्घस्य कालस्य लब्धसंज्ञो महीपतिः
विललाप चिरं कालं पुत्राधिभिरभिप्लुतः

MN DUTT: 06-187-003

अथ दीर्घस्य कालस्य लब्धसंज्ञो महीपतिः
विललाप चिरं कालं पुत्राधिभिरभिप्लुतः

M. N. Dutt: Regaining his senses, after a long time the monarch, wept for a long time, overwhelmed with grief on account of the death of his sons.

BORI CE: 11-008-006

धिगस्तु खलु मानुष्यं मानुष्ये च परिग्रहम्
यतोमूलानि दुःखानि संभवन्ति मुहुर्मुहुः

MN DUTT: 06-187-004

धिगस्तु खलु मानुष्यं मानुषेषु परिग्रहे
यतो मूलानि दुःखानि सम्भवन्ति मुहुर्मुहुः

M. N. Dutt: He said:-'Fie on the humanity. Fie out the human body. The miseries that we suffer in this life frequently originate from the very state of humanity.

BORI CE: 11-008-007

पुत्रनाशेऽर्थनाशे च ज्ञातिसंबन्धिनामपि
प्राप्यते सुमहद्दुःखं विषाग्निप्रतिमं विभो

MN DUTT: 06-187-005

पुत्रनाशेऽर्थनाशे च ज्ञातिसम्बन्धिनामथ
प्राप्यते सुमहद् दुःखं विषाग्निप्रतिमं विभो

M. N. Dutt: Alas, O lord great is the grief, like poison or fire, that one suffers at the loss of sons, of riches, of kinsmen, and relatives.

BORI CE: 11-008-008

येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति
येनाभिभूतः पुरुषो मरणं बहु मन्यते

MN DUTT: 06-187-006

येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति
येनाभिभूतः पुरुषो मरणं बहु मन्यते

M. N. Dutt: That grief cosumes our limbs, and wisdom. Stricken with that grief, a person welcomes death.

BORI CE: 11-008-009

तदिदं व्यसनं प्राप्तं मया भाग्यविपर्ययात्
तच्चैवाहं करिष्यामि अद्यैव द्विजसत्तम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-187-007

तदिदं व्यसनं प्राप्तं मया भाग्यविपर्ययात्
तस्यान्तं नाधिगच्छामि ऋते प्राणविमोक्षणात्

M. N. Dutt: This calamity that has be fallen me terminate with life itself. O best of sages, I shall, therefore, put an end to my life this very day.'

BORI CE: 11-008-010

इत्युक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम्
धृतराष्ट्रोऽभवन्मूढः शोकं च परमं गतः
अभूच्च तूष्णीं राजासौ ध्यायमानो महीपते

MN DUTT: 06-187-008

तथैवाहं करिष्यामि अद्यैव द्विजसत्तम
इत्युक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम्
धृतराष्ट्रोऽभवन्मूढः स शोकं परमं गतः
अभूच तूष्णीं राजासौ ध्यायमानो महीपते

M. N. Dutt: Saying so to his great sire, that foremost of all persons conversant with Brahma, Dhritarashtra, laden with grief, became stupefied. The king, O monarch, thinking of his miseries, became silent.

BORI CE: 11-008-011

तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः
पुत्रशोकाभिसंतप्तं पुत्रं वचनमब्रवीत्

MN DUTT: 06-187-009

तस्य तद् वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः
पुत्रशोकाभिसंतप्तं पुत्रं वचनमब्रवीत्

M. N. Dutt: Hearing these words of his the powerful Vyasa thus spoke to his son stricken with grief on account of the death of his children.

BORI CE: 11-008-012

धृतराष्ट्र महाबाहो यत्त्वां वक्ष्यामि तच्छृणु
श्रुतवानसि मेधावी धर्मार्थकुशलस्तथा

MN DUTT: 06-187-010

व्यास उवाच धृतराष्ट्रो महाबाहो यत् त्वां वक्ष्यामि तच्छृणु
श्रुतवानसि मेधावी धर्मार्थकुशलः प्रभो

M. N. Dutt: Vyasa said O mighty-armed Dhritarashtra, hear what I say. You are learned, intelligent, and you O powerful, one, are skilled in understanding duties.

BORI CE: 11-008-013

न तेऽस्त्यविदितं किंचिद्वेदितव्यं परंतप
अनित्यतां हि मर्त्यानां विजानासि न संशयः

MN DUTT: 06-187-011

न तेऽस्त्यविदितं किंचिद् वेदितव्यं परंतप
अनित्यतां हि मानां विजानासि न संशयः

M. N. Dutt: Everything is know to you. O scorcher of foes. Forsooth you know the instability of all things doomed to death.

BORI CE: 11-008-014

अध्रुवे जीवलोके च स्थाने वाशाश्वते सति
जीविते मरणान्ते च कस्माच्छोचसि भारत

MN DUTT: 06-187-012

अध्रुवे जीवलोके च स्थाने वा शाश्वते सति
जीविते मरणान्ते च कस्माच्छोचसि भारत

M. N. Dutt: When this life is fickle, when this word itself is not eternal, when life is sure to end in death, why then, O Bharata, do you grieve?

BORI CE: 11-008-015

प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः
पुत्रं ते कारणं कृत्वा कालयोगेन कारितः

MN DUTT: 06-187-013

प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः
पुत्रं ते कारणं कृत्वा कालयोगेन कारितः

M. N. Dutt: Before your very eyes, O king, Time, making your son the cause, created this enmity.

BORI CE: 11-008-016

अवश्यं भवितव्ये च कुरूणां वैशसे नृप
कस्माच्छोचसि ताञ्शूरान्गतान्परमिकां गतिम्

MN DUTT: 06-187-014

अवश्यं भवितव्ये च कुरूणां वैशसे नृप
कस्माच्छोचसि ताशूरान् गतान् परमिकां गतिम्

M. N. Dutt: This destruction of the Kurus, O king, was inevitable. Why then do you grieve for those heroes that have achieved the highest end?

BORI CE: 11-008-017

जानता च महाबाहो विदुरेण महात्मना
यतितं सर्वयत्नेन शमं प्रति जनेश्वर

MN DUTT: 06-187-015

जानता च महाबाहो विदुरेण महात्मना
यतितं सर्वयत्नेन शमं प्रति जनेश्वर

M. N. Dutt: The high-souled Vidura knew every thing. he had tried his best, О king, to bring about peace.

BORI CE: 11-008-018

न च दैवकृतो मार्गः शक्यो भूतेन केनचित्
घटतापि चिरं कालं नियन्तुमिति मे मतिः

MN DUTT: 06-187-016

न च दैवकृतो मार्गः शक्यो भूतेन केनचित्
घटतापि चिरं कालं नियन्तुमिति मे मतिः

M. N. Dutt: I Think the course marked by destiny cannot be controlled by any one, even if one struggles for ever.

BORI CE: 11-008-019

देवतानां हि यत्कार्यं मया प्रत्यक्षतः श्रुतम्
तत्तेऽहं संप्रवक्ष्यामि कथं स्थैर्यं भवेत्तव

MN DUTT: 06-187-017

देवतानां हि यत् कार्यं मया प्रत्यक्षतः श्रुतम्
तत् देऽहं सम्प्रवक्ष्यामि यथा स्थैर्यं भवेत् तव

M. N. Dutt: The course that was settled by the celestial was known to me direct. I will recite it to you, so that you may enjoy peace of mind.

BORI CE: 11-008-020

पुराहं त्वरितो यातः सभामैन्द्रीं जितक्लमः
अपश्यं तत्र च तदा समवेतान्दिवौकसः
नारदप्रमुखांश्चापि सर्वान्देवऋषींस्तथा

MN DUTT: 06-187-018

पुराहं त्वरितो यातः सभामैन्द्री जितकमः
अपश्यं तत्र च तदा समवेतान् दिवौकसः

M. N. Dutt: Once before, I went very quickly to the court of Indra. There I all the inhabitation's of heaven assembled together.

BORI CE: 11-008-021

तत्र चापि मया दृष्टा पृथिवी पृथिवीपते
कार्यार्थमुपसंप्राप्ता देवतानां समीपतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-187-019

नारदप्रमुखाश्चापि सर्वे देवर्षयोऽनघ तत्र चापि मया हृष्टा पृथिवी पृथिवीपते

M. N. Dutt: There were, O sinless one, all the celestial Rishis also, headed by Narada. There, O king, I saw also the Earth in her embodied form. saw

BORI CE: 11-008-022

उपगम्य तदा धात्री देवानाह समागतान्
यत्कार्यं मम युष्माभिर्ब्रह्मणः सदने तदा
प्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीयताम्

MN DUTT: 06-187-020

कार्यार्थमुपसम्प्राप्ता देवतानां समीपतः
उपगम्य तदा धात्री देवानाह समागतान्
यत् कार्यं मम युष्माभिर्ब्रह्मणः सदने तदा
प्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीयताम्

M. N. Dutt: The latter had gone to the gods for the accomplishment of a particular mission. Approaching the gods, she said,—While you were in Brahman's abode you promised to do all for me. Let that be accomplished soon.

BORI CE: 11-008-023

तस्यास्तद्वचनं श्रुत्वा विष्णुर्लोकनमस्कृतः
उवाच प्रहसन्वाक्यं पृथिवीं देवसंसदि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 11-008-024

धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठः शतस्य वै
दुर्योधन इति ख्यातः स ते कार्यं करिष्यति
तं च प्राप्य महीपालं कृतकृत्या भविष्यसि

MN DUTT: 06-187-021

तस्यास्तद् वचनं श्रुत्वा विष्णुर्लोकनमस्कृतः
उवाच वाक्यं प्रहसन् पृथिवी देवसंसदि
धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठः शतस्य वै
दुर्योधन इति ख्यातः स ते कार्यं करिष्यति
तं च प्राप्य महीपालं कृतकृत्या भविष्यसि

M. N. Dutt: Hearing these words of hers, Vishnu, adored of all the worlds, smilingly addressed her in the midst of the celestials, saving,-The eldest of the hundred sons of Dhritarashtra, viz., Duryodhana, will accomplish your work. Through that king you object will be achieved.

BORI CE: 11-008-025

तस्यार्थे पृथिवीपालाः कुरुक्षेत्रे समागताः
अन्योन्यं घातयिष्यन्ति दृढैः शस्त्रैः प्रहारिणः

MN DUTT: 06-187-022

तस्यार्थे पृथिवीपाला: कुरुक्षेत्रं समागताः
अन्योन्यं घातयिष्यन्ति दृढैः शस्त्रैः प्रहारिणः

M. N. Dutt: For his sake, many kings assemble together on the field of Kuru, They will cause one another to be killed through hard weapons.

BORI CE: 11-008-026

ततस्ते भविता देवि भारस्य युधि नाशनम्
गच्छ शीघ्रं स्वकं स्थानं लोकान्धारय शोभने

MN DUTT: 06-187-023

ततस्ते भविता देवि भारस्य युधि नाशनम्
गच्छ शीघ्रं स्वकं स्थानं लोकान् धारय शोभने

M. N. Dutt: It is evident, O goddess, that your bruden will then he lightened in battle, Go quickly to your won station and continue to bear the the weight of creatures, O beautiful damsel.

BORI CE: 11-008-027

स एष ते सुतो राजँल्लोकसंहारकारणात्
कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप

MN DUTT: 06-187-024

य एष ते सुतो राजन् लोकसंहारकारणात्
कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप

M. N. Dutt: From this you should know, O king that your son Duryodhana, born in Gandhari's womb, was a portion of Kali born for bringing about a universal slaughter.

BORI CE: 11-008-028

अमर्षी चपलश्चापि क्रोधनो दुष्प्रसाधनः
दैवयोगात्समुत्पन्ना भ्रातरश्चास्य तादृशाः

MN DUTT: 06-187-025

अमर्षी चपलश्चापि क्रोधनो दुष्प्रसाधनः
दैवयोगात् समुत्पन्ना भ्रातरश्चास्य तादृशाः

M. N. Dutt: He was vindictive, restless, wrathful and difficult of being pleased. Through the influence of Destiny his brothers also took after him.

BORI CE: 11-008-029

शकुनिर्मातुलश्चैव कर्णश्च परमः सखा
समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः
एतमर्थं महाबाहो नारदो वेद तत्त्वतः

MN DUTT: 06-187-026

शकुनिर्मातुलश्चैव कर्णश्च परमः सखा
समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः

M. N. Dutt: Shakuni became his maternal uncle and Karna his great friend. Many other kings were born on Earth for helping him in the work of destruction.

Corresponding verse not found in BORI CE

MN DUTT: 06-187-027

यादृशो जायते राजा तादृशोऽस्य जनो भवेत्
अधर्मो धर्मतां याति स्वामी चेद् धार्मिको भवेत्

M. N. Dutt: As the king is, so are his subjects. If the king becomes pious, even unrighteousness becomes incarnate in his kingdom.

Corresponding verse not found in BORI CE

MN DUTT: 06-187-028

स्वामिनो गुणदोषाभ्यां भृत्याः स्युर्नात्र संशयः
दुष्टं राजानमासाद्य गतास्ते तनया नृप

M. N. Dutt: Servants, forsooth, are affected by the merits and demerits of their masters. O king, having obtained a bad king, your other sons have all been destroyed.

BORI CE: 11-008-030

आत्मापराधात्पुत्रास्ते विनष्टाः पृथिवीपते
मा ताञ्शोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम्

MN DUTT: 06-187-029

एतमर्थं महाबाहो नारदो वेद तत्त्ववित्
आत्मापराधात् पुत्रास्ते विनष्टाः पृथिवीपते
मा ताशोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम्

M. N. Dutt: Conversant with truth, Narada knew all this. Through their own faults, your sons have been destroyed, O king! Do not grieve for them, O king. There in no cause for grief.

BORI CE: 11-008-031

न हि ते पाण्डवाः स्वल्पमपराध्यन्ति भारत
पुत्रास्तव दुरात्मानो यैरियं घातिता मही

MN DUTT: 06-187-030

न हि ते पाण्डवाः स्वल्पमपराध्यन्ति भारत
पुत्रास्तव दुरात्मानो यैरियं घातिता मही

M. N. Dutt: The Pandavas are not to be blamed, O Bharata, in the least, for what has taken place. Your sons were all wicked. It is they that caused this destruction on Earth.

BORI CE: 11-008-032

नारदेन च भद्रं ते पूर्वमेव न संशयः
युधिष्ठिरस्य समितौ राजसूये निवेदितम्

BORI CE: 11-008-033

पाण्डवाः कौरवाश्चैव समासाद्य परस्परम्
न भविष्यन्ति कौन्तेय यत्ते कृत्यं तदाचर

MN DUTT: 06-187-031

नारदेन च भद्रं ते पूर्वमेव न संशयः
युधिष्ठिरस्य समितौ राजसूये निवेदितम्
पाण्डवाः कौरवाः सर्वे समासाद्य परस्परम्
न भविष्यन्ति कौन्तेय यत् ते कृत्यं तदाचर

M. N. Dutt: Narada had truly spoken out to Yudhishthira, all this in his court at the time of the Rajasuya sacrifice, saying, "The Pandavas and the Kauravas, meeting which each other, will be destroyed. Do that, O son of Kunti, which you should.

BORI CE: 11-008-034

नारदस्य वचः श्रुत्वा तदाशोचन्त पाण्डवाः
एतत्ते सर्वमाख्यातं देवगुह्यं सनातनम्

MN DUTT: 06-187-032

नारदस्य वचः श्रुत्वा तदाशोचन्त पाण्डवाः
एवं ते सर्वमाख्यातं देवगुह्यं सनातनम्

M. N. Dutt: Hearing these words of Narada, the Pandavas were filled with grief. I have thus communicated to you, an eternal secret of the celestials.

BORI CE: 11-008-035

कथं ते शोकनाशः स्यात्प्राणेषु च दया प्रभो
स्नेहश्च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम्

MN DUTT: 06-187-033

कथं ते शोकनाश: स्यात् प्राणेषु च दया प्रभो
स्नेहश्च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम्

M. N. Dutt: This will dispell your sorrow and restore to you a love of life, and make you love the Pandavas, for all that had taken place has been due to what had been preordained by the gods.

BORI CE: 11-008-036

एष चार्थो महाबाहो पूर्वमेव मया श्रुतः
कथितो धर्मराजस्य राजसूये क्रतूत्तमे

MN DUTT: 06-187-034

एष चार्थो महाबाहो पूर्वमेव मया श्रुतः
कथितो धर्मराजस्य राजसूये ऋतूत्तमे

M. N. Dutt: O you, of mighty-arms, I had learnt all this sometime before. I also spoke of it to king Yudhishthira the just at the time of the Rajasuya sacrifice.

BORI CE: 11-008-037

यतितं धर्मपुत्रेण मया गुह्ये निवेदिते
अविग्रहे कौरवाणां दैवं तु बलवत्तरम्

MN DUTT: 06-187-035

यतितं धर्मपुत्रेण मया गुह्ये निवेदिते
अविग्रहे कौरवाणां दैवं तु बलवत्तरम्

M. N. Dutt: When I secretly informed him of all this, Dharma's son, tried his best for preserving peace with the Kauravas. That, however, which is ordained by the gods proved too strong for him too strong for his to defeat.

BORI CE: 11-008-038

अनतिक्रमणीयो हि विधी राजन्कथंचन
कृतान्तस्य हि भूतेन स्थावरेण त्रसेन च

MN DUTT: 06-187-036

अनतिक्रमणीयो हि विधि राजन् कथंचन
कृतान्तस्य तु भूतेन स्थावरेण चरेण च

M. N. Dutt: The determination, O king, of the Destroyer, cannot be baffled any how by mobile and immobile creatures.

BORI CE: 11-008-039

भवान्धर्मपरो यत्र बुद्धिश्रेष्ठश्च भारत
मुह्यते प्राणिनां ज्ञात्वा गतिं चागतिमेव च

MN DUTT: 06-187-037

भवान् धर्मपरो यत्र बुद्धिश्रेष्ठश्च भारत
मुह्यते प्राणिनां ज्ञात्वा गतिं चागतिमेव च

M. N. Dutt: You are virtuous and highly intelligent, O Bharata! You know also that which all creatures should do and that which they should not do.

BORI CE: 11-008-040

त्वां तु शोकेन संतप्तं मुह्यमानं मुहुर्मुहुः
ज्ञात्वा युधिष्ठिरो राजा प्राणानपि परित्यजेत्

MN DUTT: 06-187-038

त्वां तु शोकेन संतप्तं मुह्यमानं मुहुर्मुहुः
ज्ञात्वा युधिष्ठिरो राजा प्राणानपि परित्यजेत्

M. N. Dutt: If king Yudhishthira leans that you are overwhelmed with grief and losing your senses frequently, he will put an end to his life.

BORI CE: 11-008-041

कृपालुर्नित्यशो वीरस्तिर्यग्योनिगतेष्वपि
स कथं त्वयि राजेन्द्र कृपां वै न करिष्यति

MN DUTT: 06-187-039

कृपालुनित्यशो वीरस्तिर्यग्योनिगतेष्वपि
स कथं त्वयि राजेन्द्र कृपां नैव करिष्यति

M. N. Dutt: He is always compassionate and wise. His kindness is displayed even towards all the inferior creatures. How is it possible, O king, that he will not show compassion to you, O king.

BORI CE: 11-008-042

मम चैव नियोगेन विधेश्चाप्यनिवर्तनात्
पाण्डवानां च कारुण्यात्प्राणान्धारय भारत

MN DUTT: 06-187-040

मम चैव नियोगेन विधेश्चाप्यनिवर्तनात्
पाण्डवानां च कारुण्यात् प्राणान् धारय भारत

M. N. Dutt: At my behest, and knowing that which is ordained is inevitable, as also out of love for the Pandavas, live, O Bharata!

BORI CE: 11-008-043

एवं ते वर्तमानस्य लोके कीर्तिर्भविष्यति
धर्मश्च सुमहांस्तात तप्तं स्याच्च तपश्चिरात्

MN DUTT: 06-187-041

एवं ते वर्तमानस्य लोके कीर्तिर्भविष्यति
धर्मार्थः सुमहांस्तात तप्तं स्याच तपश्चिरात्

M. N. Dutt: If you live thus, you fame will travel all over the world. You will then acquire a knowledge of all duties and find many years for acquiring ascetic merit.

BORI CE: 11-008-044

पुत्रशोकसमुत्पन्नं हुताशं ज्वलितं यथा
प्रज्ञाम्भसा महाराज निर्वापय सदा सदा

MN DUTT: 06-187-042

पुत्रशोकं समुत्पन्नं हुताशं ज्वलितं यथा
प्रज्ञाम्भसा महाभाग निर्वापय सदा सदा

M. N. Dutt: Thus grief consequent on the death of your sons that has arisen in your heart, like a blazing fire, should always be extinguished, O king, by the water of wisdom.

BORI CE: 11-008-045

एतच्छ्रुत्वा तु वचनं व्यासस्यामिततेजसः
मुहूर्तं समनुध्याय धृतराष्ट्रोऽभ्यभाषत

BORI CE: 11-008-046

महता शोकजालेन प्रणुन्नोऽस्मि द्विजोत्तम
नात्मानमवबुध्यामि मुह्यमानो मुहुर्मुहुः

MN DUTT: 06-187-043

वैशम्पायन उवाच तच्छ्रुत्वा तस्य वचनं व्यासस्यामिततेजसः
मुहूर्तं समनुध्यायन् धृतराष्ट्रोऽभ्यभाषत
महता शोकजालेन प्रणुन्नोऽस्मि द्विजोत्तम
नात्मानमवबुध्यामि मुह्यमानो मुहुर्मुहुः

M. N. Dutt: Vaishampayana said "Hearing these words of the energetic Vyasa and reflecting upon them for a little while, Dhritarashtra said,-'O best of Rishis, I am greatly stricken with grief. I am repeatedly losing consciousness and I am unable to bear up my own self.

BORI CE: 11-008-047

इदं तु वचनं श्रुत्वा तव दैवनियोगजम्
धारयिष्याम्यहं प्राणान्यतिष्ये च नशोचितुम्

MN DUTT: 06-187-044

इदं तु वचनं श्रुत्वा तव देवनियोगजम्
धारयिष्याम्यहं प्राणान् घटिष्ये न तु शोचितुम्

M. N. Dutt: Hearing, however, these your words about what had been ordained by the gods, I shall not think of putting an end to my life and shall live and act without indulging in grief.'

BORI CE: 11-008-048

एतच्छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतः
धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत

MN DUTT: 06-187-045

एतच्छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतः
धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत

M. N. Dutt: Hearing these words of Dhritarashtra, O king, Satyavati's son Vyasa, disappeared then and there. Hearing these words of Dhritarashtra, O king, Satyavati's son Vyasa, disappeared then and there.

Home | About | Back to Book 11 Contents | ← Chapter 7 | Chapter 9 →