Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 11 – Chapter 010

BORI CE: 11-010-001

वैशंपायन उवाच
क्रोशमात्रं ततो गत्वा ददृशुस्तान्महारथान्
शारद्वतं कृपं द्रौणिं कृतवर्माणमेव च

MN DUTT: 06-190-001

वैशम्पायन उवाच क्रोशमात्रं ततो गत्वा ददृशुस्तान् महारथान्
शारद्वतं कृपं द्रौणिं कृतवर्माणमेव च

M. N. Dutt: Vaishampayana said “Within two miles after his departure Dhritarashtra, met with those three great carwarriors, viz., Sharadvat's son Kripa, Drona's son (Ashvatthaman), and Kritavarman.

BORI CE: 11-010-002

ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषमीश्वरम्
अश्रुकण्ठा विनिःश्वस्य रुदन्तमिदमब्रुवन्

MN DUTT: 06-190-002

ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषमीश्वरम्
अश्रुकण्ठा विनिःश्वस्य रुदन्तमिदमब्रुवन्
पुत्रस्तव महाराज कृत्वा कर्म सुदुष्करम्
गतः सानुचरो राजशक्रलोकं महीपते

M. N. Dutt: As soon as the latter saw the blind king, possessed of great power, the three heroes sighed in grief and with voices choked in tears weepingly said,-'Your royal son, O king, having performed the most difficult feats, has, with all his followers, gone to the region of Indra.

BORI CE: 11-010-003

पुत्रस्तव महाराज कृत्वा कर्म सुदुष्करम्
गतः सानुचरो राजञ्शक्रलोकं महीपतिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 11-010-004

दुर्योधनबलान्मुक्ता वयमेव त्रयो रथाः
सर्वमन्यत्परिक्षीणं सैन्यं ते भरतर्षभ

MN DUTT: 06-190-003

दुर्योधनबलान्मुक्ता वयमेव त्रयो रथाः
सर्वमन्यत् परिक्षीणं सैन्यं ते भरतर्षभ

M. N. Dutt: We are the only three car-warriors of Duryodhana's army that are yet alive. All the others, O foremost of Bharata's race, have died.'

BORI CE: 11-010-005

इत्येवमुक्त्वा राजानं कृपः शारद्वतस्तदा
गान्धारीं पुत्रशोकार्तामिदं वचनमब्रवीत्

BORI CE: 11-010-006

अभीता युध्यमानास्ते घ्नन्तः शत्रुगणान्बहून्
वीरकर्माणि कुर्वाणाः पुत्रास्ते निधनं गताः

MN DUTT: 06-190-004

इत्येवमुक्तवा राजानं कृपः शारद्वतस्ततः
गान्धारी पुत्रशोकार्तमिदं वचनमब्रवीत्
अभीता युद्ध्यमानास्ते जन्तः शत्रुगणान् बहून्
वीरकर्माणि कुर्वाणाः पुत्रास्ते निधनं गताः

M. N. Dutt: Having said these words to the king, Sharadvat's son Kripa, addressing the griefstricken Gandhari, said to her,-'Your sons have fallen, performing heroic and wonderful deeds, in the battle-field.

BORI CE: 11-010-007

ध्रुवं संप्राप्य लोकांस्ते निर्मलाञ्शस्त्रनिर्जितान्
भास्वरं देहमास्थाय विहरन्त्यमरा इव

MN DUTT: 06-190-005

ध्रुवं सम्प्राप्य लोकांस्ते निर्मलाशस्त्रनिर्जितान्
भास्वरं देहमास्थाय विहरन्त्यमरा इव

M. N. Dutt: Forsooth having, obtained those bright worlds that are attainable only by the use of weapons, they are playing there like celestials, having assumed shinning forms.

BORI CE: 11-010-008

न हि कश्चिद्धि शूराणां युध्यमानः पराङ्मुखः
शस्त्रेण निधनं प्राप्तो न च कश्चित्कृताञ्जलिः

MN DUTT: 06-190-006

न हि कश्चिद्वि शूराणां युद्ध्यमानः पराङ्मुखः
शस्त्रेण निधनं प्राप्तो न च कश्चित् कृताञ्जलिः

M. N. Dutt: Amongst those heroes there was no one that fled from battle-field. Every one of them has fallen at the end of weapons. None of them joined his hands, and prayed for mercy.

BORI CE: 11-010-009

एतां तां क्षत्रियस्याहुः पुराणां परमां गतिम्
शस्त्रेण निधनं संख्ये तान्न शोचितुमर्हसि

MN DUTT: 06-190-007

एवं तां क्षत्रियस्याहुः पुराणाः परमां गतिम्
शस्त्रेण निधनं संख्ये तत्र शोचितुमर्हसि

M. N. Dutt: Death in battle by weapons has been described by the ancients as the best that a Kshatriya can obtain. You should not, therefore, grieve for any of them.

BORI CE: 11-010-010

न चापि शत्रवस्तेषामृध्यन्ते राज्ञि पाण्डवाः
शृणु यत्कृतमस्माभिरश्वत्थामपुरोगमैः

MN DUTT: 06-190-008

न चापि शत्रवस्तेषामृद्ध्यन्ते राज्ञि पाण्डवाः
शृणु यत् कृतमस्माभिरश्वत्थामपुरोगमैः

M. N. Dutt: Their enemies, O queen viz., the Pandavas, too, have not been more fortunate. Hear, what we, headed by Ashvatthaman, have done to them.

BORI CE: 11-010-011

अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम्
सुप्तं शिबिरमाविश्य पाण्डूनां कदनं कृतम्

MN DUTT: 06-190-009

अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम्
सुप्तं शिविरमासाद्य पाण्डूनां कदनं कृतम्

M. N. Dutt: Learning that your son had been killed unrighteously by Bhima, we massacred the Pandavas when asleep after entering these camp.

BORI CE: 11-010-012

पाञ्चाला निहताः सर्वे धृष्टद्युम्नपुरोगमाः
द्रुपदस्यात्मजाश्चैव द्रौपदेयाश्च पातिताः

MN DUTT: 06-190-010

पञ्चाला निहताः सर्वे धृष्टद्युम्नपुरोगमाः
द्रुपदस्यात्मजाश्चैव द्रौपदेयाश्च पातिताः

M. N. Dutt: All the Panchalas have been killed. Indeed, all the sons of Drupada, as also all the son of Draupadi, have been massacred.

BORI CE: 11-010-013

तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते
प्राद्रवाम रणे स्थातुं न हि शक्यामहे त्रयः

MN DUTT: 06-190-011

तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते
प्राद्रवाम रणे स्थातुं न हि शक्यामहे त्रयः

M. N. Dutt: Having caused this massacre of the sons of our foes, we are flying away because we three cannot fight with them.

BORI CE: 11-010-014

ते हि शूरा महेष्वासाः क्षिप्रमेष्यन्ति पाण्डवाः
अमर्षवशमापन्ना वैरं प्रतिजिहीर्षवः

MN DUTT: 06-190-012

ते हि शूरा महेष्वासाः क्षिप्रमेष्यन्ति पाण्डवाः
अमर्षवशमापन्ना वैरं प्रतिजिहीर्षवः

M. N. Dutt: Our enemies, the Pandavas, are all heroes and great bowmen. They will soon attack us, filled with rage, for taking vengeance on us.

BORI CE: 11-010-015

निहतानात्मजाञ्श्रुत्वा प्रमत्तान्पुरुषर्षभाः
निनीषन्तः पदं शूराः क्षिप्रमेव यशस्विनि

MN DUTT: 06-190-013

हतानात्मजाञ्श्रुत्वाप्रमत्ताः पुरुषर्षभाः
निरीक्षन्तः पदं शूराः क्षिप्रमेव यशस्विनि

M. N. Dutt: Informed of the massacre of their sons, those foremost infuriate with rage, those heroes,-Oillustrious lady, will soon pursue us.

BORI CE: 11-010-016

पाण्डूनां किल्बिषं कृत्वा संस्थातुं नोत्सहामहे
अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः

MN DUTT: 06-190-014

तेषां तु कदनं कदनं कृत्वा संस्थातुं नोत्सहामहे
अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः

M. N. Dutt: Having caused this massacre we dare not stay. Grant us permission, O queen. You should not grievc.

BORI CE: 11-010-017

राजंस्त्वमनुजानीहि धैर्यमातिष्ठ चोत्तमम्
निष्ठान्तं पश्य चापि त्वं क्षत्रधर्मं च केवलम्

MN DUTT: 06-190-015

राजंस्त्वमनुजानीहि धैर्यमातिष्ठ चोत्तमम्
दिष्टान्तं पश्य चापि त्वं क्षात्रं धर्मं च केवलम्

M. N. Dutt: Grant us your permission also, O king! Summon fortitude, and observe the duties of a Kshatriya in their highest form.'

BORI CE: 11-010-018

इत्येवमुक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम्
कृपश्च कृतवर्मा च द्रोणपुत्रश्च भारत

BORI CE: 11-010-019

अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम्
गङ्गामनु महात्मानस्तूर्णमश्वानचोदयन्

MN DUTT: 06-190-016

इत्येवमुक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम्
कृपश्च कृतवर्मा च द्रोणपुत्रश्च भारत
अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम्
गङ्गामनु महाराज तूर्णमश्वानचोदयन्

M. N. Dutt: Having said so to the king, and going round him, Kripa and Kritavarat man and Drona's son, O Bharata, without being able to take of men, son away their eyes from the wise king Dhritarashtra, urged their horses towards the banks of the Ganges.

BORI CE: 11-010-020

अपक्रम्य तु ते राजन्सर्व एव महारथाः
आमन्त्र्यान्योन्यमुद्विग्नास्त्रिधा ते प्रययुस्ततः

MN DUTT: 06-190-017

अपक्रम्य तु ते राजन् सर्व एव महारथाः
आमन्त्र्यान्योन्यमुद्विग्नास्त्रिधा ते प्रययुस्तदा

M. N. Dutt: Leaving thàt place, O king those great carwarriors, with hearts stricken with anxiety, took one another's leave and separated from one another.

BORI CE: 11-010-021

जगाम हास्तिनपुरं कृपः शारद्वतस्तदा
स्वमेव राष्ट्रं हार्दिक्यो द्रौणिर्व्यासाश्रमं ययौ

MN DUTT: 06-190-018

जगाम हास्तिनपुरं कृपः शारद्वतस्तदा
स्वमेव राष्ट्रं हार्दिक्यो द्रौणिर्व्यासाश्रमं ययौ

M. N. Dutt: Sharadvat's Kripa went to Hastinapura; Hridika's son went to his own kingdom; while the son of Drona started for the hermitage of Vyasa.

BORI CE: 11-010-022

एवं ते प्रययुर्वीरा वीक्षमाणाः परस्परम्
भयार्ताः पाण्डुपुत्राणामागस्कृत्वा महात्मनाम्

MN DUTT: 06-190-019

एवं ते प्रययुर्वीरा वीक्षमाणाः परस्परम्
भयार्ताः पाण्डुपुत्राणामागस्कृत्वा महात्मनाम्

M. N. Dutt: Thus those heroes, who had offended the great sons of Pandu, respectively proceeded to the places they selected, on one another.

BORI CE: 11-010-023

समेत्य वीरा राजानं तदा त्वनुदिते रवौ
विप्रजग्मुर्महाराज यथेच्छकमरिंदमाः

MN DUTT: 06-190-020

समेत्य वीरा राजानं तदा त्वनुदिते रवौ
विप्रजग्मुर्महात्माो यथेच्छकमरिदमाः

M. N. Dutt: Having met the king thus, those heroes, went away before the sunrise, O king, to the places they selected.

Corresponding verse not found in BORI CE

MN DUTT: 06-190-021

समासाद्याथ वै द्रौणिं पाण्डुपुत्रा महारथाः
व्यजयंस्ते रणे राजन् विक्रम्य तदनन्तरम्

M. N. Dutt: It was after this, O king, that the sons of Pandu, those great car-warriors, met the son of Drona, and displaying their prowess, defeated him, O king."

Home | About | Back to Book 11 Contents | ← Chapter 9 | Chapter 11 →