Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 11 – Chapter 011

BORI CE: 11-011-001

वैशंपायन उवाच
हतेषु सर्वसैन्येषु धर्मराजो युधिष्ठिरः
शुश्रुवे पितरं वृद्धं निर्यातं गजसाह्वयात्

MN DUTT: 06-191-001

वैशम्पायन उवाच हतेषु सर्वसैन्येषु धर्मराजो युधिष्ठिरः
शुश्रुवे पितरं वृद्धं निर्यान्तं गजसाह्वयात्

M. N. Dutt: Vaishampayana said "After all the warriors had been massacred, king Yudhishthira heard that his uncle Dhritarashtra had left the city of Hastinapura.

BORI CE: 11-011-002

सोऽभ्ययात्पुत्रशोकार्तः पुत्रशोकपरिप्लुतम्
शोचमानो महाराज भ्रातृभिः सहितस्तदा

MN DUTT: 06-191-002

सोऽभ्ययात् पुत्रशोकार्तः पुत्रशोकपरिप्लुतम्
शोचमानं महाराज भ्रातृभिः सहितस्तदा

M. N. Dutt: Afflicted with grief consequent on the death of his sons, Yudhishthira, O king, accompanied by his brothers, set out for meeting his uncle who was filled with sorrow for the death of his (hundred) sons.

BORI CE: 11-011-003

अन्वीयमानो वीरेण दाशार्हेण महात्मना
युयुधानेन च तथा तथैव च युयुत्सुना

MN DUTT: 06-191-003

अन्वीयमानो वीरेण दाशार्हेण महात्मना
युयुधानेन च तथा तथैव च युयुत्सुना

M. N. Dutt: The son of Kunti was followed by the great and heroic Krishna of Dasharha's race, by Yuyudhana, as also by Yuyutsu.

BORI CE: 11-011-004

तमन्वगात्सुदुःखार्ता द्रौपदी शोककर्शिता
सह पाञ्चालयोषिद्भिर्यास्तत्रासन्समागताः

MN DUTT: 06-191-004

तमन्वगात् सुदुःखार्ता द्रौपदी शोककर्शिता
सह पाञ्चालयोषिद्भिर्यास्तत्रासन् समागताः

M. N. Dutt: The princess Draupadi also, laden with grief, and accompanied by those Panchala ladies that were with her, sorrowfully followed her husband.

BORI CE: 11-011-005

स गङ्गामनु वृन्दानि स्त्रीणां भरतसत्तम
कुररीणामिवार्तानां क्रोशन्तीनां ददर्श ह

MN DUTT: 06-191-005

स गङ्गामनु वृन्दानि स्त्रीणां भरतसत्तम
कुररीणामिवार्तानां क्रोशन्तीनां ददर्श ह

M. N. Dutt: Yudhishthira saw near the banks of the Ganges, O king, the crowd of Bharata ladies afflicted with sorrow and crying like a light of she-ospreys.

BORI CE: 11-011-006

ताभिः परिवृतो राजा रुदतीभिः सहस्रशः
ऊर्ध्वबाहुभिरार्ताभिर्ब्रुवतीभिः प्रियाप्रिये

MN DUTT: 06-191-006

ताभिः परिवृतो राजा क्रोशन्तीभिः सहस्रशः
ऊर्ध्वबाहुभिरार्ताभी रुदतीभिः प्रियाप्रियैः

M. N. Dutt: The king was soon surrounded by those thousands of ladies who with arms raised up in grief, were bewailing aloud and uttering all sorts of words, agreeable and disagreeable.

BORI CE: 11-011-007

क्व नु धर्मज्ञता राज्ञः क्व नु साद्यानृशंसता
यदावधीत्पितॄन्भ्रातॄन्गुरून्पुत्रान्सखीनपि

MN DUTT: 06-191-007

व नु धर्मज्ञता राज्ञः क्व नु साद्यानृशंसता
यचावधीत् पितॄन् भ्रातॄन् गुरुपुत्रान् सखीनपि

M. N. Dutt: Where, indeed, in that righteousness of the king, where his truth and pity, since he has killed sires and brothers and preceptors and sons and friends.

BORI CE: 11-011-008

घातयित्वा कथं द्रोणं भीष्मं चापि पितामहम्
मनस्तेऽभून्महाबाहो हत्वा चापि जयद्रथम्

MN DUTT: 06-191-008

घातयित्वा कथं द्रोणं भीष्मं चापि पितामहम्
मनस्तेऽभून्महाबाहो हत्वा चापि जयद्रथम्

M. N. Dutt: How, O mighty-armed one, had your heart become tranquil after killing Drona, and your grandsire Bhishma, and Jayadratha.

BORI CE: 11-011-009

किं नु राज्येन ते कार्यं पितॄन्भ्रातॄनपश्यतः
अभिमन्युं च दुर्धर्षं द्रौपदेयांश्च भारत

MN DUTT: 06-191-009

किं नु राज्येन ते कार्यं पितॄन् भ्रातृनपश्यतः
अभिमन्युं च दुर्धर्षं द्रौपदेयांश्च भारत

M. N. Dutt: What is the use of sovereignty to you, after have your seen your sires and brothers, O Bharata, and the irresistible Abhimanyu and the sons of Draupadi, thus killed.

BORI CE: 11-011-010

अतीत्य ता महाबाहुः क्रोशन्तीः कुररीरिव
ववन्दे पितरं ज्येष्ठं धर्मराजो युधिष्ठिरः

MN DUTT: 06-191-010

अतीत्य ता महाबाहुः क्रोशन्तीः कुररीरिव
ववन्दे पितरं ज्येष्ठं धर्मराजो युधिष्ठिरः

M. N. Dutt: Leaving those ladies crying like a fight of she-ospreys, the mighty-armed king Yudhishthira the just bowed to the feet of his eldest uncle.

BORI CE: 11-011-011

ततोऽभिवाद्य पितरं धर्मेणामित्रकर्शनाः
न्यवेदयन्त नामानि पाण्डवास्तेऽपि सर्वशः

MN DUTT: 06-191-011

ततोऽभिवाद्य पितरं धर्मेणामित्रकर्षणाः
न्यवेदयन्त नामानि पाण्डवास्तेऽपि सर्वशः

M. N. Dutt: Having saluted their sire duly, those slayer of foes, viz., the Pandavas, announced themselves to him, each uttering his own name.

BORI CE: 11-011-012

तमात्मजान्तकरणं पिता पुत्रवधार्दितः
अप्रीयमाणः शोकार्तः पाण्डवं परिषस्वजे

MN DUTT: 06-191-012

तमात्मजान्तकरणं पिता पुत्रवधार्दितः
अप्रीयमाणाः शोकातः पाण्डवं परिषस्वजे

M. N. Dutt: Greatly stricken with grief for the slaughter of his sons, Dhritarashtra unwillingly embraced the eldest son of Pandu, who was the cause of that slaughter.

BORI CE: 11-011-013

धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत
दुष्टात्मा भीममन्वैच्छद्दिधक्षुरिव पावकः

MN DUTT: 06-191-013

धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत
दुष्टात्मा भीममन्वैच्छद् दिधक्षुरिव पावकः

M. N. Dutt: Having embraced Yudhishthira and spoken a few solacing words to him, O Bharata, the wicked Dhritarashtra sought for Bhima, like a burning fire ready to burn everything that would approach it.

BORI CE: 11-011-014

स कोपपावकस्तस्य शोकवायुसमीरितः
भीमसेनमयं दावं दिधक्षुरिव दृश्यते

MN DUTT: 06-191-014

स कोपपावकस्तस्य शोकवायुसमीरितः
भीमसेनमयं दावं दिधक्षुरिव दृश्यते

M. N. Dutt: Indeed, the fire of his anger, fanned by the wind of his grief, seemed then to be ready to consume the Bhima-forest.

BORI CE: 11-011-015

तस्य संकल्पमाज्ञाय भीमं प्रत्यशुभं हरिः
भीममाक्षिप्य पाणिभ्यां प्रददौ भीममायसम्

MN DUTT: 06-191-015

तस्य संकल्पमाज्ञाय भीमं प्रत्यशुभं हरिः
भीममाक्षिप्य पाणिभ्यां प्रददौ भीममायसम्

M. N. Dutt: Understanding the wicked intentions towards Bhima, Krishna, dragging away the real Bhima, prusented an iron statue of the second son of Pandu to the old king.

BORI CE: 11-011-016

प्रागेव तु महाबुद्धिर्बुद्ध्वा तस्येङ्गितं हरिः
संविधानं महाप्राज्ञस्तत्र चक्रे जनार्दनः

MN DUTT: 06-191-016

प्रागेव तु महाबुद्धिर्बुद्ध्वा तस्येङ्गितं हरिः
संविधानं महाप्राज्ञस्तत्र चक्रे जनार्दनः

M. N. Dutt: The highly intelligent, Krishna had, in the very beginning understood the object of Dhritarashtra, and had, therefore, kept such a contrivance ready for baffling them.

BORI CE: 11-011-017

तं तु गृह्यैव पाणिभ्यां भीमसेनमयस्मयम्
बभञ्ज बलवान्राजा मन्यमानो वृकोदरम्

MN DUTT: 06-191-017

तं गृहीत्वैव पाणिभ्यां भीमसेनमयस्मयम्
बभञ्ज बलवान् राजा मन्यमानो वृकोदरम्

M. N. Dutt: Holding with his two arms that iron Bhima, the power king Dhritarashtra, endued with great strength, broke it into pieces, taking it for the real Bhima.

BORI CE: 11-011-018

नागायुतबलप्राणः स राजा भीममायसम्
भङ्क्त्वा विमथितोरस्कः सुस्राव रुधिरं मुखात्

MN DUTT: 06-191-018

नागायुतबलप्राणः स राजा भीममायसम्
भक्त्वा विमथितोरस्कः सुनाव रुधिरं मुखात्

M. N. Dutt: Possessed of the strength of ten thousands elephants, the king broke that statue into pieces. His own breast, however, was considerably bruised and he began to vomit blood.

BORI CE: 11-011-019

ततः पपात मेदिन्यां तथैव रुधिरोक्षितः
प्रपुष्पिताग्रशिखरः पारिजात इव द्रुमः

MN DUTT: 06-191-019

ततः पपात मेदिन्यां तथैव रुधिरोक्षितः
प्रपुष्पिताग्रशिखरः पारिजात इव दुमः

M. N. Dutt: Covered with blood the king dropped down on the ground like a blossoming Parijata tree.

BORI CE: 11-011-020

पर्यगृह्णत तं विद्वान्सूतो गावल्गणिस्तदा
मैवमित्यब्रवीच्चैनं शमयन्सान्त्वयन्निव

MN DUTT: 06-191-020

प्रत्यगृह्णाच तं विद्वान् सूतो गावल्गणिस्तदा
मैवमित्यब्रवीच्चैनं शमयन् सान्त्वयन्निव

M. N. Dutt: His learned charioteer, Sanjaya the son of Gavalgana raised the king and soothing and comforting him, said'Do not act so.'

BORI CE: 11-011-021

स तु कोपं समुत्सृज्य गतमन्युर्महामनाः
हा हा भीमेति चुक्रोश भूयः शोकसमन्वितः

MN DUTT: 06-191-021

स तु कोपं समुत्सृज्य गतमन्युर्महामनाः
हा हा भीमेति चुक्रोश नृपः शोकसमन्वितः

M. N. Dutt: Having cast off his wrath and regained his true nature the king then became filled with grief and began to weep aloud, saying, 'Alas, Oh Bhima, Alas, Oh Bhima!'

BORI CE: 11-011-022

तं विदित्वा गतक्रोधं भीमसेनवधार्दितम्
वासुदेवो वरः पुंसामिदं वचनमब्रवीत्

BORI CE: 11-011-023

मा शुचो धृतराष्ट्र त्वं नैष भीमस्त्वया हतः
आयसी प्रतिमा ह्येषा त्वया राजन्निपातिता

MN DUTT: 06-191-022

तं विदित्वा गतक्रोधं भीमसेनवधार्दितम्
वासुदेवो वरः पुंसामिदं वचनमब्रवीत्
मा शुचो धृतराष्ट्रं त्वं नैष भीमस्त्वया हतः
आयसी प्रतिमा ह्येषा त्वया निष्पातिता विभो

M. N. Dutt: Knowing that he was no longer under the influence of anger, and that he was truly sorry for having (as he believed) slain Bhima, Vasudeva, that foremost of men, said,-'Do not grieve, O Dhritarashtra, for you have not killed Bhimasena. That is an iron statue, O king, whica has been broken by you.

BORI CE: 11-011-024

त्वां क्रोधवशमापन्नं विदित्वा भरतर्षभ
मयापकृष्टः कौन्तेयो मृत्योर्दंष्ट्रान्तरं गतः

MN DUTT: 06-191-023

त्वां क्रोधवशमापन्नं विदित्वा भरतर्षभ
मयापकृष्टः कौन्तेयो मृत्योर्दष्ट्रान्तरं गतः

M. N. Dutt: Knowing that you were filled with anger, O foremost of Bharata's race, I dragged Bhima away from within the jaws of Death.

BORI CE: 11-011-025

न हि ते राजशार्दूल बले तुल्योऽस्ति कश्चन
कः सहेत महाबाहो बाह्वोर्निग्रहणं नरः

MN DUTT: 06-191-024

न हि ते राजशार्दूल बले तुल्योऽस्ति कश्चन
कः सहेत महाबाहो बाह्वेर्विग्रहणं नरः

M. N. Dutt: O best of kings, there is none equal to you in physical strength. Who is there, O mightyarmed one, that would bear pressure of your arms.

BORI CE: 11-011-026

यथान्तकमनुप्राप्य जीवन्कश्चिन्न मुच्यते
एवं बाह्वन्तरं प्राप्य तव जीवेन्न कश्चन

MN DUTT: 06-191-025

यथान्तकमनुप्राप्य जीवन् कश्चिन्न मुच्यते
एवं बाह्वन्तरं प्राप्य तव जीवेन कश्चन

M. N. Dutt: As no one can escape alive from a struggle with Death himself, so no body can come out safe from within your embrace.

BORI CE: 11-011-027

तस्मात्पुत्रेण या सा ते प्रतिमा कारितायसी
भीमस्य सेयं कौरव्य तवैवोपहृता मया

MN DUTT: 06-191-026

तस्मात्पुत्रेण या तेऽसौ प्रतिमा कारिताऽऽयसी
भीमस्य सेयं कौरव्य तवैवोपहता मया

M. N. Dutt: Therefore that iron statue of Bhima, which had been made by your son, had been kept ready for you.

BORI CE: 11-011-028

पुत्रशोकाभिसंतापाद्धर्मादपहृतं मनः
तव राजेन्द्र तेन त्वं भीमसेनं जिघांससि

MN DUTT: 06-191-027

पुत्रशोकाभिसंतप्तं धर्मादपकृतं मनः
तव राजेन्द्र तेव त्वं भीमसेनं जिघांससि

M. N. Dutt: On account of the sorrow for the death of your sons, your mind has been filled with spite. Therefore, O great king, you seek kill Bhimasena.

BORI CE: 11-011-029

न च ते तत्क्षमं राजन्हन्यास्त्वं यद्वृकोदरम्
न हि पुत्रा महाराज जीवेयुस्ते कथंचन

MN DUTT: 06-191-028

न त्वेतत् ते क्षमं राजन् हन्यास्त्वं यद् वृकोदरम्
न हि पुत्रा महाराज जीवेयुस्ते कथंचन

M. N. Dutt: The destruction of Bhima, however, O king, would do you no good. Your sons, O king, would not be revived by it.

BORI CE: 11-011-030

तस्माद्यत्कृतमस्माभिर्मन्यमानैः क्षमं प्रति
अनुमन्यस्व तत्सर्वं मा च शोके मनः कृथाः

MN DUTT: 06-191-029

तस्माद् यत् कृतमस्माभिर्मन्यमानैः शमं प्रति
अनुमन्यस्व तत् सर्वं मा च शोके मनः कृथाः

M. N. Dutt: Therefore, approve of what we have done to secure peace, and do not grieve any longer."

Home | About | Back to Book 11 Contents | ← Chapter 10 | Chapter 12 →