Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 11 – Chapter 012

BORI CE: 11-012-001

वैशंपायन उवाच
तत एनमुपातिष्ठञ्शौचार्थं परिचारकाः
कृतशौचं पुनश्चैनं प्रोवाच मधुसूदनः

BORI CE: 11-012-002

राजन्नधीता वेदास्ते शास्त्राणि विविधानि च
श्रुतानि च पुराणानि राजधर्माश्च केवलाः

MN DUTT: 06-192-001

वैशम्पायन उवाच तत एनमुपातिष्ठशाचार्थं परिचारकाः
कृतशौचं पुनश्चैनं प्रोवाच मधुसूदनः
राजन्नधीता वेदास्ते शास्त्राणि विविधानि च
श्रुतानि च पुराणानि राजधर्माश्च केवला:

M. N. Dutt: Vaishampayana said "Thereupon a few maid-servants came to the king for washing him. After he had been properly washed, Krishna again addressed him, saying. You are, O king, well read in the Vedas and various scriptures. You have heard all old histories, and everything relating to the duties of kings.

Corresponding verse not found in BORI CE

MN DUTT: 06-192-002

एवं विद्वान् महाप्राज्ञः समर्थः सन् बलाबले
आत्मापराधात् कस्मात् त्वं कुरुषे कोपमीदृशम्

M. N. Dutt: You are learned wise and can understand strength and weakness. Why are you then angry when all that has befallen you is the outcome of your own folly.

Corresponding verse not found in BORI CE

MN DUTT: 06-192-003

उक्तवांस्त्वां तदैवाहं भीष्मद्रोणौ च भारत
विदुरः संजयश्चैव वाक्यं राजन् न तत् कृथाः

M. N. Dutt: I spoke this to you before the battle. Both Bhishma and Drona, O Bharata, did the same, as also Vidura and Sanjaya. You did not, however, then care to follow our advice.

BORI CE: 11-012-003

एवं विद्वान्महाप्राज्ञ नाकार्षीर्वचनं तदा
पाण्डवानधिकाञ्जानन्बले शौर्ये च कौरव

MN DUTT: 06-192-004

स वार्यमाणो नास्माकमकार्षीर्वचनं तदा
पाण्डवानधिकाञ्जानन् बले शौर्ये च कौरव

M. N. Dutt: Although requested by us, you did not act according to the advice we offered, knowing that the Pandavas were superior to you and yours, O Kuru chief in strength and bravery!

BORI CE: 11-012-004

राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते
देशकालविभागं च परं श्रेयः स विन्दति

MN DUTT: 06-192-005

राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते
देशकालविभागं च परं श्रेयः स विन्दति

M. N. Dutt: The king who sees his own shortcomings and knows the distinctions of place and time, enjoys great prosperity.

BORI CE: 11-012-005

उच्यमानं च यः श्रेयो गृह्णीते नो हिताहिते
आपदं समनुप्राप्य स शोचत्यनये स्थितः

MN DUTT: 06-192-006

उच्यमानस्तु यः श्रेयो गृहीते नो हिताहिते
आपदः समनुप्राप्य स शोचत्यनये स्थितः

M. N. Dutt: That man, however, who, though advised by his well-wishers, does not follow their words, suffers miseries and is obliged to grieve for his evil policy.

BORI CE: 11-012-006

ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत
राजंस्त्वं ह्यविधेयात्मा दुर्योधनवशे स्थितः

MN DUTT: 06-192-007

ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत
राजंस्त्वं ह्यविधेपात्मा दुर्योधनवशे स्थितः

M. N. Dutt: Follow a different course of life now, O Bharata! You did not control yourself but suffered yourself to be ruled by Duryodhana.

BORI CE: 11-012-007

आत्मापराधादायस्तस्तत्किं भीमं जिघांससि
तस्मात्संयच्छ कोपं त्वं स्वमनुस्मृत्य दुष्कृतम्

MN DUTT: 06-192-008

आत्मापराधादापन्नस्तत् किं भीमं जिघांससि
तस्मात् संयच्छ कोपं त्वं स्वमनुस्मर दुष्कृतम्

M. N. Dutt: That which has befallen you is due to your own fault. Why then do you seek to kill Bhima? Remembering your own folly govern your anger now.

BORI CE: 11-012-008

यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत्सभाम्
स हतो भीमसेनेन वैरं प्रतिचिकीर्षता

MN DUTT: 06-192-009

यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत् सभाम्
स हतो भीमसेनेन वैरं प्रतिजिहीर्षता

M. N. Dutt: That mean wretch who had, from haughtiness caused the princess of Panchala to be brought into the court, has been justly killed by Bhimasena.

BORI CE: 11-012-009

आत्मनोऽतिक्रमं पश्य पुत्रस्य च दुरात्मनः
यदनागसि पाण्डूनां परित्यागः परंतप

MN DUTT: 06-192-010

आत्मनोऽतिक्रमं पश्य पुत्रस्य च दुरात्मनः
यदनागसि पाण्डूनां परित्यागस्त्वया कृतः

M. N. Dutt: Look at your own evil deeds as also at those of your wicked-souled son. The sons of Pandu are perfectly innocent. Yet they have been treated most ruthlessly by you and him.“

BORI CE: 11-012-010

एवमुक्तः स कृष्णेन सर्वं सत्यं जनाधिप
उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः

BORI CE: 11-012-011

एवमेतन्महाबाहो यथा वदसि माधव
पुत्रस्नेहस्तु धर्मात्मन्धैर्यान्मां समचालयत्

MN DUTT: 06-192-011

वैशम्पायन उवाच एवमुक्तः स कृष्णेन सर्वं नित्यं जनाधिप
उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः
एवमेतन्महाबाहो यथा वदसि माधव
पुत्रस्नेहस्तु बलवान् धैर्यान्मां समचालयत्

M. N. Dutt: After he had thus been told the truth by Krishna, O king, Dhritarashtra replied to Devaki's son, saying. 'It is just so, O you of mighty arms! What you say, O Madhava, is perfectly truth! It is father's affection that made me deviate from the path of righteousness.

BORI CE: 11-012-012

दिष्ट्या तु पुरुषव्याघ्रो बलवान्सत्यविक्रमः
त्वद्गुप्तो नागमत्कृष्ण भीमो बाह्वन्तरं मम

MN DUTT: 06-192-012

दिष्ट्या तु पुरुषव्याघ्रो बलवान् सत्यविक्रमः
त्वद्गुप्तो नागमत् कृष्ण भीमो बाह्वन्तरं मम

M. N. Dutt: By good luck, that foremost of men, the mighty Bhima of true prowess, protected by you, came not within my embrace.

BORI CE: 11-012-013

इदानीं त्वहमेकाग्रो गतमन्युर्गतज्वरः
मध्यमं पाण्डवं वीरं स्प्रष्टुमिच्छामि केशव

MN DUTT: 06-192-013

इदानीं त्वहमव्यग्रो गतमन्युर्गतज्वरः
मध्यमं पाण्डवं वीरं द्रष्टुमिच्छामि माधव

M. N. Dutt: Now, I am free from wrath and fever. I wish eagerly, O Madhava to embrace that hero.

BORI CE: 11-012-014

हतेषु पार्थिवेन्द्रेषु पुत्रेषु निहतेषु च
पाण्डुपुत्रेषु मे शर्म प्रीतिश्चाप्यवतिष्ठते

MN DUTT: 06-192-014

हतेषु पार्थिवेन्द्रेषु पुत्रेषु निहतेषु च
पाण्डुपुत्रेषु वै शर्म प्रीतिश्चाप्यवतिष्ठते

M. N. Dutt: When all the kings have been killed when by children are no more, my well-being and happiness depend upon the sons of Pandu.

BORI CE: 11-012-015

ततः स भीमं च धनंजयं च; माद्र्याश्च पुत्रौ पुरुषप्रवीरौ
पस्पर्श गात्रैः प्ररुदन्सुगात्रा;नाश्वास्य कल्याणमुवाच चैनान्

MN DUTT: 06-192-015

ततः स भीमं च धनंजयं च मायाश्च पुत्रौ पुरुषप्रवीरौ
पस्पर्श गात्रैः प्ररुदन् सुगात्रानाश्वास्य कल्याणमुवाच चैतान्

M. N. Dutt: Having said so, the old king them embraced those beautiful princes, viz., Bhima and Dhananjaya and those tow foremost of men, viz., the two sons of Madri and wept, and comforted and blessed them.

Home | About | Back to Book 11 Contents | ← Chapter 11 | Chapter 13 →