Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 023

BORI CE: 12-023-001

वैशंपायन उवाच
एवमुक्तस्तु कौन्तेयो गुडाकेशेन भारत
नोवाच किंचित्कौरव्यस्ततो द्वैपायनोऽब्रवीत्

MN DUTT: 07-023-001

वैशम्पायन उवाच एवमुक्तस्तु कौन्तेयो गुडाकेशेन पाण्डवः
नोवाच किंचित् कौरव्यस्ततो द्वैपायनोऽब्रवीत्

M. N. Dutt: Vaishampayana said Thus addressed by Arjuna of curly hair, the Kuru king, son of Kunti, remained silent. Then Dvaipayana (Vyasa) said.

BORI CE: 12-023-002

बीभत्सोर्वचनं सम्यक्सत्यमेतद्युधिष्ठिर
शास्त्रदृष्टः परो धर्मः स्मृतो गार्हस्थ्य आश्रमः

MN DUTT: 07-023-002

व्यास उवाच बीभत्सोर्वचनं सौम्य सत्यमेतद् युधिष्ठिर
शास्त्रदृष्टः परो धर्मः स्थितो गार्हस्थ्यमाश्रितः

M. N. Dutt: Vyasa said The words of Arjuna, O amiable Yudhishthira, are true. The highest religion as sanctioned by the scriptures, consists in the duties of a householder.

BORI CE: 12-023-003

स्वधर्मं चर धर्मज्ञ यथाशास्त्रं यथाविधि
न हि गार्हस्थ्यमुत्सृज्य तवारण्यं विधीयते

MN DUTT: 07-023-003

स्वधर्मं चर धर्मज्ञ यथाशास्त्रं यथाविधि
न हि गार्हस्थयमुत्सृज्य तवारण्यं विधीयते

M. N. Dutt: You are acquainted with all duties. Do you then duly practise the duties prescribed for you (viz., the duties of a householder.) A life of retirement in the forest forgetting the duties of a householder, has not been laid down for you.

BORI CE: 12-023-004

गृहस्थं हि सदा देवाः पितर ऋषयस्तथा
भृत्याश्चैवोपजीवन्ति तान्भजस्व महीपते

MN DUTT: 07-023-004

गृहस्थं हि सदा देवाः पितरोऽतिथयस्तथा
भृत्याश्चैवोपजीवन्ति तान् भरस्व महीपते

M. N. Dutt: The gods, Pitris, guests, and servants all depend (for their maintenance) upon householder. Do you then support all these, O king.

BORI CE: 12-023-005

वयांसि पशवश्चैव भूतानि च महीपते
गृहस्थैरेव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृही

MN DUTT: 07-023-005

वयांसि पशवश्चैव भूतानि च जनाधिप
गृहस्थैरेव धार्यन्ते तस्माच्छेरूष्ठो गृहाश्रमी

M. N. Dutt: Birds and animals and various other creatures, O king, supported by a are householders. He, therefore, who belongs to that mode of life, is superior to all.

BORI CE: 12-023-006

सोऽयं चतुर्णामेतेषामाश्रमाणां दुराचरः
तं चराविमनाः पार्थ दुश्चरं दुर्बलेन्द्रियैः

MN DUTT: 07-023-006

सोऽयं चतुर्णामेतेषामाश्रमाणां दुराचरः

M. N. Dutt: The life of a householder is the inost difficult of all the four modes of life. Do you practise that mode of life then, O Partha, which is difficult of being practised by persons of uncontrolled senses.

BORI CE: 12-023-007

वेदज्ञानं च ते कृत्स्नं तपश्च चरितं महत्
पितृपैतामहे राज्ये धुरमुद्वोढुमर्हसि

MN DUTT: 07-023-007

वेदज्ञानं च ते कृत्स्नं तपश्चाचरितं महत्
पितृपैतामहं राज्यं धुर्यवद् वोढुमर्हसि

M. N. Dutt: You have mastered all the Vedas. You have earned great ascetic merit. You should, therefore, bear like an ox the burden of your ancestral kingdom.

BORI CE: 12-023-008

तपो यज्ञस्तथा विद्या भैक्षमिन्द्रियनिग्रहः
ध्यानमेकान्तशीलत्वं तुष्टिर्दानं च शक्तितः

BORI CE: 12-023-009

ब्राह्मणानां महाराज चेष्टाः संसिद्धिकारिकाः
क्षत्रियाणां च वक्ष्यामि तवापि विदितं पुनः

BORI CE: 12-023-010

यज्ञो विद्या समुत्थानमसंतोषः श्रियं प्रति
दण्डधारणमत्युग्रं प्रजानां परिपालनम्

BORI CE: 12-023-011

वेदज्ञानं तथा कृत्स्नं तपः सुचरितं तथा
द्रविणोपार्जनं भूरि पात्रेषु प्रतिपादनम्

BORI CE: 12-023-012

एतानि राज्ञां कर्माणि सुकृतानि विशां पते
इमं लोकममुं लोकं साधयन्तीति नः श्रुतम्

MN DUTT: 07-023-008

तपो यज्ञस्तथा विद्या भक्ष्यमिन्द्रियसंयमः
ध्यानमेकान्तशीलत्वं तुर्ज्ञािनं च शक्तितः
ब्राह्मणानां महाराज चेष्टा संसिद्धिकारिका

MN DUTT: 07-023-009

क्षत्रियाणां तु वक्ष्यामि तवापि विदितं पुनः
यज्ञो विद्या समुत्थानमसंतोषः श्रियं प्रति
दण्डधारणमुग्रत्वं प्रजानां परिपालनम्
वेदज्ञानं तथा कृत्स्नं तपः सुचरितं तथा
द्रविणोपार्जनं भूरि पात्रे च प्रतिपादनम्
एतानि राज्ञां कर्माणि सुकृतानि विशाम्पते
इमं लोकममुं चैव साधयन्तीति नः श्रुतम्

M. N. Dutt: Penances, sacrifices, forgiveness, learning, mendicancy, restraint of senses, contemplation, living in solitude, contentment, and knowledge (of Brahma), should, O king, be practised by Brahmanas to the best of their ability for the attainment of success. I shall now tell you the duties of Kshatriyas. They are not unknown to you. Sacrifice, learning, activity, ambition, holding, the rod of chastisement, dreadfulness, protection of subjects, knowledge of the Vedas, practise of all kinds of penances, enances, good conduct, acquisition of wealth, and gifts to deserving person, these, o king, when performed properly by the Kshatriyas, secure for them both this world and the next, as heard by us.

BORI CE: 12-023-013

तेषां ज्यायस्तु कौन्तेय दण्डधारणमुच्यते
बलं हि क्षत्रिये नित्यं बले दण्डः समाहितः

MN DUTT: 07-023-010

एषां ज्यायस्तु कौन्तेय दण्डधारणमुच्यते
बलं हि क्षत्रिये नित्यं बले दण्डः समाहितः

M. N. Dutt: Of them, O son of Kunti, wielding the rod of chastisement has been declared to be the foremost. A Kshatriya must always have strength, and upon strength depends chastisement.

BORI CE: 12-023-014

एताश्चेष्टाः क्षत्रियाणां राजन्संसिद्धिकारिकाः
अपि गाथामिमां चापि बृहस्पतिरभाषत

MN DUTT: 07-023-011

एता विद्याः क्षत्रियाणां राजन् संसिद्धिकारिकाः
अपि गाथामिमां चापि बृहस्पतिरगायत

M. N. Dutt: Those I have mentioned are, O king, the principle duties for Kshatriyas and lead greatly to their success. Brihaspati, in this matter, sang this verse :

BORI CE: 12-023-015

भूमिरेतौ निगिरति सर्पो बिलशयानिव
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्

MN DUTT: 07-023-012

भूमिरेतौ निगिरति सर्पो बिलशयानिव
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्
१५

M. N. Dutt: Like a snake devouring a mouse, the Earth devours a king who is inclined to peace and a Brahmana who is greatly addicted to a life of domesticity!

BORI CE: 12-023-016

सुद्युम्नश्चापि राजर्षिः श्रूयते दण्डधारणात्
प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा

MN DUTT: 07-023-013

सुद्युम्नश्चापि राजर्षिः श्रूयते दण्डधारणात्
प्राप्तवान् परमां सिद्धिं दक्षः प्राचेतसो यथा

M. N. Dutt: It is heard again that the royal sage Sudyumna, only by wielding the rod of chastisement, gained the highest success, like Daksha himself, the son of Prachetas.

Home | About | Back to Book 12 Contents | ← Chapter 22 | Chapter 24 →