Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 024

BORI CE: 12-024-001

युधिष्ठिर उवाच
भगवन्कर्मणा केन सुद्युम्नो वसुधाधिपः
संसिद्धिं परमां प्राप्तः श्रोतुमिच्छामि तं नृपम्

MN DUTT: 07-023-014

युधिष्ठिर उवाच भगवन् कर्मणा केन सुद्युम्नो वसुधाधिपः
संसिद्धिं परमां प्राप्तः श्रोतुमिच्छामि तं नृपम्

M. N. Dutt: Yudhishthira said O holy sage, by what acts did king Sudyumna gain the highest success? (I wish to hear the king.)

BORI CE: 12-024-002

व्यास उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
शङ्खश्च लिखितश्चास्तां भ्रातरौ संयतव्रतौ

MN DUTT: 07-023-015

व्यास उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
शङ्खच लिखितश्चास्तां भ्रातरौ संशितव्रतौ

M. N. Dutt: Vyasa said 'In this matter is also cited this old history. There were two brothers, viz., Shankha and Likhita of rigid vows.

BORI CE: 12-024-003

तयोरावसथावास्तां रमणीयौ पृथक्पृथक्
नित्यपुष्पफलैर्वृक्षैरुपेतौ बाहुदामनु

MN DUTT: 07-023-016

तयोरावसथावास्तां रमणीयौ पृथक् पृथक्
नित्यपुष्पफलैर्वृक्षरुपेतौ बाहुदामनु

M. N. Dutt: The two brothers had two separate beautiful houses. Situate by the bank of the river called Vahuda, both of those houses were decorated with trees always bearing flowers and fruits.

BORI CE: 12-024-004

ततः कदाचिल्लिखितः शङ्खस्याश्रममागमत्
यदृच्छयापि शङ्खोऽथ निष्क्रान्तोऽभवदाश्रमात्

MN DUTT: 07-023-017

ततः कदाचिल्लिखितः शङ्खस्याश्रममागतः
यदृच्छयाथशङ्खोऽपि निष्क्रान्तोऽभवदाश्रमात्

M. N. Dutt: Once on a time Likhita come to the house of his brother Shankha. At that time, however, Shankha had left his asylum with no fixed purpose.

BORI CE: 12-024-005

सोऽभिगम्याश्रमं भ्रातुः शङ्खस्य लिखितस्तदा
फलानि शातयामास सम्यक्परिणतान्युत

MN DUTT: 07-023-018

सोऽभिगम्याश्रमं भ्रातुः शङ्खस्य लिखितस्तदा
फलानि पातयामास सम्यक्परिणतान्युत

M. N. Dutt: Arrived at the asylum of his brother, Shankha, Likhita plucked many ripe fruits.

BORI CE: 12-024-006

तान्युपादाय विस्रब्धो भक्षयामास स द्विजः
तस्मिंश्च भक्षयत्येव शङ्खोऽप्याश्रममागमत्

MN DUTT: 07-023-019

तान्युपादाय विस्रब्यो भक्षयामास स द्विजः
तस्मिंश्च भक्षयत्येव शङ्खोऽप्याश्रममागतः

M. N. Dutt: Getting them the Rishi Likhita began to eat them without feeling any pinch of conscience. While thus eating Shankha returned to his hermitage.

BORI CE: 12-024-007

भक्षयन्तं तु तं दृष्ट्वा शङ्खो भ्रातरमब्रवीत्
कुतः फलान्यवाप्तानि हेतुना केन खादसि

MN DUTT: 07-023-020

भक्षयन्तं तु तं दृष्ट्वा शङ्खो भ्रातरमब्रवीत्
कुतः फलान्यवाप्तानि हेतुना केन खादसि

M. N. Dutt: Seeing him eating, Shankha addressed his brother, saying,-Whence have these fruits been got and for why are you eating them?

BORI CE: 12-024-008

सोऽब्रवीद्भ्रातरं ज्येष्ठमुपस्पृश्याभिवाद्य च
इत एव गृहीतानि मयेति प्रहसन्निव

MN DUTT: 07-023-021

सोऽब्रवीद् भ्रातरं ज्येष्ठमुपसृत्याभिवाद्य च
इत एव गृहीतानि मयेति प्रहसन्निव

M. N. Dutt: Approaching his elder brother and saluting him, Likhita smilingly replied, saying,—I have taken them even from this hermitage.

BORI CE: 12-024-009

तमब्रवीत्तदा शङ्खस्तीव्रकोपसमन्वितः
स्तेयं त्वया कृतमिदं फलान्याददता स्वयम्
गच्छ राजानमासाद्य स्वकर्म प्रथयस्व वै

MN DUTT: 07-023-022

तमब्रवीत् तथा शङ्खस्तीव्ररोषसमन्वितः
स्तेयं त्वया कृतमिदं फलान्याददता स्वयम्

M. N. Dutt: Filled with great anger, Shankha said to him,—You have committed theft by taking yourself these fruits.

Corresponding verse not found in BORI CE

MN DUTT: 07-023-023

गच्छ राजानमासाद्य स्वकर्म कथयस्व वै
अदत्तादानमेवं हि कृतं पार्थिवसत्तम

M. N. Dutt: Go to the king confess what you have done. Tell him,-O best of kings, I have committed the offence of taking what was not given to me.

BORI CE: 12-024-010

अदत्तादानमेवेदं कृतं पार्थिवसत्तम
स्तेनं मां त्वं विदित्वा च स्वधर्ममनुपालय
शीघ्रं धारय चौरस्य मम दण्डं नराधिप

MN DUTT: 07-023-024

स्तेनं मां त्वं विदित्वा च स्वधर्ममनुपालय
शीघ्रं धारय चौरस्य मम दण्डं नराधिप

M. N. Dutt: Knowing me for a thief and following your duty of order, do you punish me O king, like a thief.

BORI CE: 12-024-011

इत्युक्तस्तस्य वचनात्सुद्युम्नं वसुधाधिपम्
अभ्यगच्छन्महाबाहो लिखितः संशितव्रतः

MN DUTT: 07-023-025

इत्युक्तस्तस्य वचनात् सुद्युम्नं स नराधिपम्
अभ्यगच्छन्महाबाहो लिखितः संशितव्रतः

M. N. Dutt: Thus commanded by his brother, the highly blessed Likhita of rigid vows proceeded to king Sudyumna.

BORI CE: 12-024-012

सुद्युम्नस्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम्
अभ्यगच्छत्सहामात्यः पद्भ्यामेव नरेश्वरः

MN DUTT: 07-023-026

सुद्युम्नस्त्वन्तपालेभ्यः : श्रुत्वा लिखितमागतम्
अभ्यगच्छत् सहामात्यः पद्भ्यामेव जनेश्वरः

M. N. Dutt: Hearing from his gate-keepers that Likhita had come, king Sudyumna, with his counsellors, went out (for receiving him.)

BORI CE: 12-024-013

तमब्रवीत्समागत्य स राजा ब्रह्मवित्तमम्
किमागमनमाचक्ष्व भगवन्कृतमेव तत्

BORI CE: 12-024-014

एवमुक्तः स विप्रर्षिः सुद्युम्नमिदमब्रवीत्
प्रतिश्रौषि करिष्येति श्रुत्वा तत्कर्तुमर्हसि

MN DUTT: 07-023-027

तमब्रवीत् समागम्य स राजा धर्मवित्तमम्
किमागमनमाचक्ष्व भगवन् कृतमेव तत्
एवमुक्तः स विप्रर्षिः सुद्युम्नमिदमब्रवीत्
प्रतिश्रुत्य करिष्येति श्रुत्वा तत् कर्तुमर्हसि

M. N. Dutt: Meeting with him, the king addressed that best of all persons conversant with duties, saying,-Tell me, O reverend sir, why you have Know it is already accomplished.-Thus accosted, that Rishi said to Sudyumna,-Do you promise first that you will do it. You should then, after hearing me, fulfil that promise.

BORI CE: 12-024-015

अनिसृष्टानि गुरुणा फलानि पुरुषर्षभ
भक्षितानि मया राजंस्तत्र मां शाधि माचिरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-024-016

सुद्युम्न उवाच
प्रमाणं चेन्मतो राजा भवतो दण्डधारणे
अनुज्ञायामपि तथा हेतुः स्याद्ब्राह्मणर्षभ

MN DUTT: 07-023-028

सुद्युम्न उवाच अनिसृष्टानि गुरुणा फलानि मनुजर्षभ
भक्षितानि महाराज तत्र मां शाधि मा चिरम्
प्रमाणं चेन्मतो राजा भवतो दण्डधारणे
अनुज्ञायामपि तथा हेतुः स्याद् ब्राह्मणर्षभ

M. N. Dutt: O foremost of men, I ate some fruits that had not given me by my elder brother. Do you, o king, punish me for it forthwith, Sudyumna answered,-If the king be considered to wield the rod of chastisement, he come. should be regarded, O foremost of Brahmanas, as equally competent to pardon.

BORI CE: 12-024-017

स भवानभ्यनुज्ञातः शुचिकर्मा महाव्रतः
ब्रूहि कामानतोऽन्यांस्त्वं करिष्यामि हि ते वचः

MN DUTT: 07-023-029

स भवानभ्यनुज्ञातः शुचिकर्मा महाव्रतः
ब्रूहि कामानतोऽन्यांस्त्वं करिष्यामि हि ते वचः

M. N. Dutt: Purged in sin, you of high vows, consider yourself as pardoned. Tell me now what else do you wish. I shall certainly accomplish those your commands.'

BORI CE: 12-024-018

व्यास उवाच
छन्द्यमानोऽपि ब्रह्मर्षिः पार्थिवेन महात्मना
नान्यं वै वरयामास तस्माद्दण्डादृते वरम्

MN DUTT: 07-023-030

व्यास उवाच संछन्द्यमानो ब्रह्मषिः पार्थिवेन महात्मना
नान्यं स वरयामास तस्माद् दण्डादृते वरम्

M. N. Dutt: “Thus honoured by the great king, the Rishi Likhita, however, did not ask for any other favour.

BORI CE: 12-024-019

ततः स पृथिवीपालो लिखितस्य महात्मनः
करौ प्रच्छेदयामास धृतदण्डो जगाम सः

MN DUTT: 07-023-031

ततः स पृथिवीपालो लिखितस्य महात्मनः
करौ प्रच्छेदयामास धृतदण्डो जगाम सः

M. N. Dutt: Then that king caused the two hands of the high-souled Likhita to be cut off, whereupon the latter, bearing the punishment, went away.

BORI CE: 12-024-020

स गत्वा भ्रातरं शङ्खमार्तरूपोऽब्रवीदिदम्
धृतदण्डस्य दुर्भुद्धेर्भगवन्क्षन्तुमर्हसि

MN DUTT: 07-023-032

स गत्वा भ्रातरं शङ्खमार्तरूपोऽब्रवीदिदम्
धृतदण्डस्य दुर्बुद्धेर्भवांस्तत् क्षन्तुमर्हति

M. N. Dutt: Returning to his brother Shankha, Likhita, in great agony said,-'You should now pardon this wretched man who has been duly punished (for what he did)'.

BORI CE: 12-024-021

शङ्ख उवाच
न कुप्ये तव धर्मज्ञ न च दूषयसे मम
धर्मस्तु ते व्यतिक्रान्तस्ततस्ते निष्कृतिः कृता

MN DUTT: 07-023-033

शङ्ख उवाच न कुप्ये तव धर्मज्ञ न त्वं दूषयसे ममा सुनिर्मलं कुलं ब्रह्मन्नस्मिञ्जगति विश्रुतम्
धर्मस्तु ते व्यतक्रान्तस्ततस्ते निष्कृतिः कृताः

M. N. Dutt: Shankha said "I am not angry with you nor have you injured me, O foremost of all persons conversant with duties. Your virtue, however, had deteriorated. I have saved you from that plight.

BORI CE: 12-024-022

स गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि
देवान्पितॄनृषींश्चैव मा चाधर्मे मनः कृथाः

MN DUTT: 07-023-034

त्वं गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि
देवानृषीन् पिढेश्चैवं मा चाधर्मे मनः कृथाः

M. N. Dutt: Proceed forthwith to the river Vahuda and please duly, with oblations of water, the gods, Rishis, and the Pitris, and never again think of sin.

BORI CE: 12-024-023

व्यास उवाच
तस्य तद्वचनं श्रुत्वा शङ्खस्य लिखितस्तदा
अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे

MN DUTT: 07-023-035

तस्य तद् वचनं श्रुत्वा शङ्खस्य लिखितस्तदा
अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे

M. N. Dutt: Hearing these words of Shankha, Likhita performed his ablutions in the sacred river and began to perform the water-rite.

BORI CE: 12-024-024

प्रादुरास्तां ततस्तस्य करौ जलजसंनिभौ
ततः स विस्मितो भ्रातुर्दर्शयामास तौ करौ

MN DUTT: 07-023-036

प्रादुरास्तां ततस्तस्य करौ जलजसंनिभौ
ततः स विस्मितो भ्रातुर्दर्शयामास तौ करौ

M. N. Dutt: Thereat, two hands, like two lotuses, appeared at the extremities of his stumps. Stricken with wonder he returned to his brother and showed him the two hands.

BORI CE: 12-024-025

ततस्तमब्रवीच्छङ्खस्तपसेदं कृतं मया
मा च तेऽत्र विशङ्का भूद्दैवमेव विधीयते

MN DUTT: 07-023-037

शङ्ख उवाच ततस्तमब्रवीच्छङ्खस्तपसेदं कृतं मया
मा च तेऽत्र विशङ्काभूद् दैवमत्र विधीयते

M. N. Dutt: Shankha said All this has been done by me through my penances! Do not be surprised at it. Providence is the instrument here.

BORI CE: 12-024-026

लिखित उवाच
किं नु नाहं त्वया पूतः पूर्वमेव महाद्युते
यस्य ते तपसो वीर्यमीदृशं द्विजसत्तम

MN DUTT: 07-023-038

लिखित उवाच किं तु नाहं त्वया पूतः पूर्वमेव महाद्युते
यस्य ते तपसो वीर्यमीदृशं द्विजसत्तम

M. N. Dutt: Likhita answered: O you of great splendour, why did you not purify me at first, when, O best of Rishis, such was the power of your penances?

BORI CE: 12-024-027

शङ्ख उवाच
एवमेतन्मया कार्यं नाहं दण्डधरस्तव
स च पूतो नरपतिस्त्वं चापि पितृभिः सह

MN DUTT: 07-023-039

शङ्ख उवाच एवमेतन्मया कार्यं नाहं दण्डधरस्तव
स च पूतो नरपतिस्त्वं चापि पितृभिः सह

M. N. Dutt: Shankha said I should not have acted otherwise. I am not your punisher. The king has been himself purified as also yourself, along with the Pitris.

BORI CE: 12-024-028

व्यास उवाच
स राजा पाण्डवश्रेष्ठ श्रेष्ठो वै तेन कर्मणा
प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा

MN DUTT: 07-023-040

व्यास उवाच स राजा पाण्डवश्रेष्ठ श्रेयान् वै तेन कर्मणा
प्राप्तवान् परमां सिद्धिं दक्षः प्राचेतसो यथा

M. N. Dutt: Vyasa said That king, O eldest son of Pandu, became great by this act and obtained the greatest success like the lord Daksha himself.

BORI CE: 12-024-029

एष धर्मः क्षत्रियाणां प्रजानां परिपालनम्
उत्पथेऽस्मिन्महाराज मा च शोके मनः कृथाः

MN DUTT: 07-023-041

एष धर्मः क्षत्रियाणां प्रजानां परिपालनम्
उत्पथोऽन्यो महाराज मा स्म शोके मनः कृथाः

M. N. Dutt: Such is the duty of Kshatriyas, viz., the ruling of subjects. Any other, O king, would be considered as a wrong path for them. Do not grieve.

BORI CE: 12-024-030

भ्रातुरस्य हितं वाक्यं शृणु धर्मज्ञसत्तम
दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम्

MN DUTT: 07-023-042

भ्रातुरस्य हितं वाक्यं शृणु धर्मज्ञ सत्तम
दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम्

M. N. Dutt: O best of all persons conversant with duty, listen to the wholesome words of this your brother. Holding the rod of chastisement, O king, is the duty of kings and not the shaving of the head. more

Home | About | Back to Book 12 Contents | ← Chapter 23 | Chapter 25 →