Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 032

BORI CE: 12-032-001

वैशंपायन उवाच
तूष्णींभूतं तु राजानं शोचमानं युधिष्ठिरम्
तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनोऽब्रवीत्

MN DUTT: 07-032-001

वैशम्पायन उवाच तूष्णीभूतं तु राजानं शोचमानं युधिष्ठिरम्
तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनोऽब्रवीत्

M. N. Dutt: Vaishampayana saidDvaipayana-Vyasa, that great ascetic conversant with the truths of religion, spoke again to king Yudhishthira, who still remained silent and plunged in grief.

BORI CE: 12-032-002

प्रजानां पालनं धर्मो राज्ञां राजीवलोचन
धर्मः प्रमाणं लोकस्य नित्यं धर्मानुवर्तनम्

MN DUTT: 07-032-002

व्यास उवाच प्रजानां पालनं धर्मो राज्ञां राजीवलोचन
धर्मः प्रमाणं लोकस्य नित्यं धर्मानुवर्तिनः

M. N. Dutt: Vyasa said 'O you having eyes like lotus petals, the protection of subjects is the duty of kings. Those men who are always observant of duty regard duty to be all powerful.

BORI CE: 12-032-003

अनुतिष्ठस्व वै राजन्पितृपैतामहं पदम्
ब्राह्मणेषु च यो धर्मः स नित्यो वेदनिश्चितः

MN DUTT: 07-032-003

अनुतिष्ठस्व तद् राजन् पितृपैतामहं पदम्
ब्राह्मणेषु तपो धर्मः स नित्यो वेदनिश्चितः

M. N. Dutt: Do you, therefore, O king, follow your forefathers. The penances are the duty of the Brahmanas. This is the eternal prescription of the Vedas.

BORI CE: 12-032-004

तत्प्रमाणं प्रमाणानां शाश्वतं भरतर्षभ
तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता

MN DUTT: 07-032-004

तत् प्रमाणं ब्राह्मणानां शाश्वतं भरतर्षभ
तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता

M. N. Dutt: Penances, therefore, O foremost of Bharata's race, are the eternal duty of the Brahmanas. A Kshatriya's duty is to protect all persons.

BORI CE: 12-032-005

तथा यः प्रतिहन्त्यस्य शासनं विषये नरः
स बाहुभ्यां विनिग्राह्यो लोकयात्राविघातकः

MN DUTT: 07-032-005

यः स्वयं प्रतिहन्ति स्म शासनं विषये रतः
स बाहुभ्यां विनिग्राह्यों लोकयात्राविघातकः

M. N. Dutt: That man, who addicted to earthly objects, disregards wholesome restrictions, that man who transgresses at social harmony, should be punished with a strong hand.

BORI CE: 12-032-006

प्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतः
भृत्यो वा यदि वा पुत्रस्तपस्वी वापि कश्चन
पापान्सर्वैरुपायैस्तान्नियच्छेद्घातयेत वा

MN DUTT: 07-032-006

प्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतः
भृत्यो वा यदि वा पुत्रस्तपस्वी वाथ कश्चन
पापान् सर्वैरुपायैस्तान् नियच्छेच्छातयीत वा
अतोऽन्यथा वर्तमानो राजा प्राप्नोति किल्बिषम्

M. N. Dutt: The fool who ties to transgress authority, be he an attendant, a son or even a saint-indeed all such sinful men,-should by every means be punished or even killed. That king who behaves otherwise incurs sin.

BORI CE: 12-032-007

अतोऽन्यथा वर्तमानो राजा प्राप्नोति किल्बिषम्
धर्मं विनश्यमानं हि यो न रक्षेत्स धर्महा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-032-007

धर्म विनश्यमानं हि यो न रक्षेत् स धर्महा
ते त्वया धर्महन्तारो निहताः सपदानुगाः

M. N. Dutt: He who does not protect morality when it is being disregarded, is himself a trespasser of the same. The Kauravas transgressed morality. They have with their followers been killed by you.

BORI CE: 12-032-008

ते त्वया धर्महन्तारो निहताः सपदानुगाः
स्वधर्मे वर्तमानस्त्वं किं नु शोचसि पाण्डव
राजा हि हन्याद्दद्याच्च प्रजा रक्षेच्च धर्मतः

MN DUTT: 07-032-008

स्वधर्मे वर्तमानस्त्वं किं नु शोचसि पाण्डव
राजा हि हन्याद् दद्याच्च प्रजा रक्षेच्च धर्मतः

M. N. Dutt: You have simply observed the duties of your own order. Why then, O son of Pandu, do you indulge in such grief? The king should kill those that deserve death, make gifts to persons deserving of charity, and protect his subjects according to the sacred laws.

BORI CE: 12-032-009

युधिष्ठिर उवाच
न तेऽभिशङ्के वचनं यद्ब्रवीषि तपोधन
अपरोक्षो हि ते धर्मः सर्वधर्मभृतां वर

MN DUTT: 07-032-009

युधिष्ठिर उवाच न तेऽभिशंके वचनं यद् ब्रवीषि तपोधन
अपरोक्षो हि ते धर्मः सर्वधर्मविदां वर

M. N. Dutt: Yudhishthira said I do not doubt your words, O you of great ascetic merit? Everything regarding morality and duty is well known to you, O foremost of all persons, conversant with morality and duty.

BORI CE: 12-032-010

मया ह्यवध्या बहवो घातिता राज्यकारणात्
तान्यकार्याणि मे ब्रह्मन्दहन्ति च तपन्ति च

MN DUTT: 07-032-010

मया त्ववध्या बहवो घातिता राज्यकारणात्
तानि कर्माणि मे ब्रह्मन् दहन्ति च पचन्ति च

M. N. Dutt: I have, however, for the sake of kingdom, caused many persons to be killed. Those deeds, O Brahmana, are burning and consuming me.

BORI CE: 12-032-011

व्यास उवाच
ईश्वरो वा भवेत्कर्ता पुरुषो वापि भारत
हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम्

MN DUTT: 07-032-011

व्यास उवाच कुरुते पुरुषः ईश्वरो वा भवेत् कर्ता पुरुषो वापि भारत
हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम्

M. N. Dutt: Vyasa said O Bharata, is the Supreme Being the actor, or is men the doer? Is everything the outcome of Chance in the worlds, or are the fruits of our pristine deeds?

BORI CE: 12-032-012

ईश्वरेण नियुक्ता हि साध्वसाधु च पार्थिव
कुर्वन्ति पुरुषाः कर्म फलमीश्वरगामि तत्

MN DUTT: 07-032-012

ईश्वरेण नियुक्तो हि साध्वसाधु च भारत
कर्म फलमीश्वरगामि तत्

M. N. Dutt: If man, O Bharata, does all acts, good or evil, being urged by the Supreme Being, then the fruits thereof should attach to the Supreme Being himself.

BORI CE: 12-032-013

यथा हि पुरुषश्छिन्द्याद्वृक्षं परशुना वने
छेत्तुरेव भवेत्पापं परशोर्न कथंचन

MN DUTT: 07-032-013

यथा हि पुरुषश्छिद्याद् वृक्षं परशुना वने
छेत्तुरेव भवेत् पाएं परशोर्न कथञ्चन

M. N. Dutt: If a person cuts down by an axe a tree in the forest, it is the person that commits the sin and not the axe.

BORI CE: 12-032-014

अथ वा तदुपादानात्प्राप्नुयुः कर्मणः फलम्
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते

MN DUTT: 07-032-014

अथवा तदुपादानात् प्राप्नुयात् कर्मणः फलम्
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते

M. N. Dutt: Or, if it be said that, the axe being only the material cause, the consequence of the act should attach to the animate agent, then the sin visits to the person who has made the axe. This, however, can scarcely be true.

BORI CE: 12-032-015

न चैतदिष्टं कौन्तेय यदन्येन फलं कृतम्
प्राप्नुयादिति तस्माच्च ईश्वरे तन्निवेशय

MN DUTT: 07-032-015

न चैतदिष्टं कौन्तेय यदन्येन कृतं फलम्
प्राप्नुयादिति यस्माच्च ईश्वरे तन्निवेशय

M. N. Dutt: If this be not reasonable, O son of Kunti, that one man should be visited by the sin of an act done by another, then guided by this, you should throw all responsibility upon the Supreme Being.

BORI CE: 12-032-016

अथ वा पुरुषः कर्ता कर्मणोः शुभपापयोः
न परं विद्यते तस्मादेवमन्यच्छुभं कुरु

MN DUTT: 07-032-016

अथापि पुरुषः कर्ता कर्मणोः शुभपापयोः
न परो विद्यते तस्मादेवमेतच्छुभं कृतम्

M. N. Dutt: If, on the other hand, man is himself the agent of all his acts, good and evil, then there is no Supreme Being and, therefore, whatever you have done cannot bring evil consequences on you.

BORI CE: 12-032-017

न हि कश्चित्क्वचिद्राजन्दिष्टात्प्रतिनिवर्तते
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते

MN DUTT: 07-032-017

न हि कश्चित् क्वचिद् राजन् दिष्टं प्रतिनिवर्तते
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते

M. N. Dutt: No one, O king, can ever escape from what is ordained. If, again, Destiny be the result of pristine acts, then no sin visits one in this life even as the sin of cutting down a tree cannot affect the maker of the axe.

BORI CE: 12-032-018

यदि वा मन्यसे राजन्हठे लोकं प्रतिष्ठितम्
एवमप्यशुभं कर्म न भूतं न भविष्यति

MN DUTT: 07-032-018

यदि वा मन्यसे राजन् हतमेकं प्रतिष्ठितम्
एवमप्यशुभं कर्म न भूतं न भविष्यति

M. N. Dutt: If you say it is Chance only that acts in the world, then such an act of destruction could never take place nor will ever take place.

BORI CE: 12-032-019

अथाभिपत्तिर्लोकस्य कर्तव्या शुभपापयोः
अभिपन्नतमं लोके राज्ञामुद्यतदण्डनम्

MN DUTT: 07-032-019

अथाभिपत्तिर्लोकस्य कर्तव्या पुण्यपापयोः
अभिपन्नमिदं लोके राज्ञामुद्यतदण्डनम्

M. N. Dutt: If it is necessary to determine what is good and what bad in the world, attend to the scriptures. In those scriptures. In those scriptures it has been ordained that kings should stand with the rod of punishment uplifted in their hands.

BORI CE: 12-032-020

अथापि लोके कर्माणि समावर्तन्त भारत
शुभाशुभफलं चेमे प्राप्नुवन्तीति मे मतिः

MN DUTT: 07-032-020

तथापि लोके कर्माणि समावर्तन्ति भारत
शुभाशुभफलं चैते प्राप्नुवन्तीति मे मतिः

M. N. Dutt: I think, O Bharata, that acts, good and bad, are perpetually revolving here as on a wheel, and men reap the fruits of those acts, good or bad, that they do.

BORI CE: 12-032-021

एवं सत्यं शुभादेशं कर्मणस्तत्फलं ध्रुवम्
त्यज तद्राजशार्दूल मैवं शोके मनः कृथाः

MN DUTT: 07-032-021

एवमप्यशुभं कर्म कर्मणस्तत्फलात्मकम्
त्यज त्वं राजशार्दूल मैवं शोके मनः कृथाः

M. N. Dutt: One sinful act begets another. Therefore,O foremost of kings, avoid all evil acts and do not indulge in grief.

BORI CE: 12-032-022

स्वधर्मे वर्तमानस्य सापवादेऽपि भारत
एवमात्मपरित्यागस्तव राजन्न शोभनः

MN DUTT: 07-032-022

स्वधर्मे वर्तमानस्य सापवादेऽपि भारत
एवमात्मपरित्यागस्तव राजन् न शोभनः

M. N. Dutt: You should follow, O Bharata, the duties, even if reproachable, of your own order. This self-destruction, o king, does not appear in you.

BORI CE: 12-032-023

विहितानीह कौन्तेय प्रायश्चित्तानि कर्मिणाम्
शरीरवांस्तानि कुर्यादशरीरः पराभवेत्

MN DUTT: 07-032-023

विहितानि हि कौन्तेय प्रायश्चित्तानि कर्मणाम्
शरीरवांस्तानि कुर्यादशरीरः पराभवेत्

M. N. Dutt: Expiations, O king, have been laid down for (evil) acts. He that is alive can perform them, but he that dies cannot perform them.

BORI CE: 12-032-024

तद्राजञ्जीवमानस्त्वं प्रायश्चित्तं चरिष्यसि
प्रायश्चित्तमकृत्वा तु प्रेत्य तप्तासि भारत

MN DUTT: 07-032-024

तद् राजन् जीवनमानस्त्वं प्रायश्चित्तं करिष्यसि
प्रायश्चित्तमकृत्वा तु प्रेत्य तप्तासि भारत

M. N. Dutt: Therefore, O king, without laying down your life, perform those expiatory acts. If you do not perform them you may have to repent in the next world.”

Corresponding verse not found in BORI CE

MN DUTT: 07-032-025

विहितानि हि कौन्तेय प्रायश्चित्तानि कर्मणाम्
शरीरवांस्तानि कुर्यादशरीरः पराभवेत्

M. N. Dutt: Expiations, O king, have been laid down for (evil) acts. He that is alive can perform them, but he that dies cannot perform them.

Corresponding verse not found in BORI CE

MN DUTT: 07-032-026

तद् राजन् जीवनमानस्त्वं प्रायश्चित्तं करिष्यसि
प्रायश्चित्तमकृत्वा तु प्रेत्य तप्तासि भारत

M. N. Dutt: Therefore, O king, without laying down your life, perform those expiatory acts. If you do not perform them you may have to repent in the next world.”

Home | About | Back to Book 12 Contents | ← Chapter 31 | Chapter 33 →