Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 033

BORI CE: 12-033-001

युधिष्ठिर उवाच
हताः पुत्राश्च पौत्राश्च भ्रातरः पितरस्तथा
श्वशुरा गुरवश्चैव मातुलाः सपितामहाः

BORI CE: 12-033-002

क्षत्रियाश्च महात्मानः संबन्धिसुहृदस्तथा
वयस्या ज्ञातयश्चैव भ्रातरश्च पितामह

BORI CE: 12-033-003

बहवश्च मनुष्येन्द्रा नानादेशसमागताः
घातिता राज्यलुब्धेन मयैकेन पितामह

MN DUTT: 07-033-001

युधिष्ठिर उवाच हताः पुत्राश्च पौत्राश्च भ्रातरः पितरस्तथा
श्वशुरा गुरवश्चैव मातुलाश्च पितामहाः
क्षत्रियाश्च महात्मानः सम्बन्धिसुहृदस्तथा
वयस्या भागिनेयाश्च ज्ञातयश्च पितामह
बहवश्च मनुष्येन्द्रा नानादेशसमागताः
घातिता राज्यलुब्धेन मयैकेन पितामह

M. N. Dutt: Yudhishthira said Sons, grandsons, brothers, sires, fathers-inlaw, preceptors, maternal uncles, grandsires, many great Kshatriyas, many relatives, friends, companions, sisters' sons, and kinsmen, O grandfather, and many foremost of men hailing from various countries, have been killed. All these, O grandfather, have been caused to be killed by myself alone, from desire of kingdom.

BORI CE: 12-033-004

तांस्तादृशानहं हत्वा धर्मनित्यान्महीक्षितः
असकृत्सोमपान्वीरान्किं प्राप्स्यामि तपोधन

MN DUTT: 07-033-002

तांस्तादृशानहं हत्वा धर्मनित्यान् महीक्षितः
असकृत् सोमपान् वीरान् किं प्राप्स्यामि तपोधन

M. N. Dutt: Having brought about the death of so many heroic kings who were always righteous and all of whom had drunk Soma in sacrifices, what end shall I obtain, O great ascetic.

BORI CE: 12-033-005

दह्याम्यनिशमद्याहं चिन्तयानः पुनः पुनः
हीनां पार्थिवसिंहैस्तैः श्रीमद्भिः पृथिवीमिमाम्

MN DUTT: 07-033-003

दह्याम्यनिशमद्यापि चिन्तयानः पुनः पुनः
हीनां पार्थिवसिंहैस्तैः श्रीमद्भिः पृथिवीमिमाम्

M. N. Dutt: Thinking that this Earth has been deprived of many foremost of kings, all of whom enjoyed great prosperity, I burn continually to this day.

BORI CE: 12-033-006

दृष्ट्वा ज्ञातिवधं घोरं हतांश्च शतशः परान्
कोटिशश्च नरानन्यान्परितप्ये पितामह

MN DUTT: 07-033-004

दृष्ट्वा ज्ञातिवधं घोरं हतांश्च शतशः परान्
कोटिशश्च नरानन्यान् परितप्ये पितामह

M. N. Dutt: Having seen this destruction of kinsmen and of millions of other men, I burn with grief, Ograndfather.

BORI CE: 12-033-007

का नु तासां वरस्त्रीणामवस्थाद्य भविष्यति
विहीनानां स्वतनयैः पतिभिर्भ्रातृभिस्तथा

MN DUTT: 07-033-005

का न तासां वरस्त्रीणामवस्थाद्य भविष्यति
विहीनानां तु तनयैः पतिभिर्धातृभिस्तथा

M. N. Dutt: Oh, what will be the condition of those foremost of ladies who have been deprived of sons, of husbands, and of brothers.

BORI CE: 12-033-008

अस्मानन्तकरान्घोरान्पाण्डवान्वृष्णिसंहितान्
आक्रोशन्त्यः कृशा दीना निपतन्त्यश्च भूतले

MN DUTT: 07-033-006

अस्मानन्तकरान् घोरान् पाण्डवान् वृष्णिसंहतान्
आक्रोशन्त्यः कृशा दीनाः प्रपतिष्यन्ति भूतले

M. N. Dutt: Censuring the Pandavas and the Vrishnis as cruel murderers, those ladies, reduced greatly and sunk in grief, will throw themselves on the Earth.

BORI CE: 12-033-009

अपश्यन्त्यः पितॄन्भ्रातॄन्पतीन्पुत्रांश्च योषितः
त्यक्त्वा प्राणान्प्रियान्सर्वा गमिष्यन्ति यमक्षयम्

BORI CE: 12-033-010

वत्सलत्वाद्द्विजश्रेष्ठ तत्र मे नास्ति संशयः
व्यक्तं सौक्ष्म्याच्च धर्मस्य प्राप्स्यामः स्त्रीवधं वयम्

MN DUTT: 07-033-007

अपश्यन्त्यः पितॄन् भ्रातृन् पतीन् पुत्रांश्च योषितः
त्यक्त्वा प्राणान् स्त्रियः सर्वा गमिष्यन्ति यमक्षयम्
वत्सलत्वाद् द्विजश्रेष्ठ तत्र मे नास्ति संशयः
व्यक्तं सौक्ष्याच्च धर्मस्य प्राप्स्यामः स्त्रीवधंवयम्

M. N. Dutt: Not seeing their father and brothers and husbands and sons, those ladies renouncing their lives in agony will go to the abode of Yama, O foremost of Brahmanas! I have no doubt of this! The course of morality is very subtile. It is clear that we shall be guilty of killing women for this.

BORI CE: 12-033-011

ते वयं सुहृदो हत्वा कृत्वा पापमनन्तकम्
नरके निपतिष्यामो ह्यधःशिरस एव च

MN DUTT: 07-033-008

यद् वयं सुहृदो हत्वा कृत्वा पापमनन्तकम्
नरके निपतिष्यामो ह्यधःशिरस एव ह

M. N. Dutt: Having killed our kinsmen and friends and thereby committed a sin which cannot be expiated, we shall have tù fall into hell with heads downwards.

BORI CE: 12-033-012

शरीराणि विमोक्ष्यामस्तपसोग्रेण सत्तम
आश्रमांश्च विशेषांस्त्वं ममाचक्ष्व पितामह

MN DUTT: 07-033-009

शरीराणि विमोक्ष्यामस्तपसोग्रेण सत्तम
आश्रमाणां विशेषं त्वमथाचक्ष्व पितामह

M. N. Dutt: O best of men, we shall, therefore, reduce our bodies with the austerest of penances! Tell me, O grand-father, what mode of life I should follow.

Home | About | Back to Book 12 Contents | ← Chapter 32 | Chapter 34 →