Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 034

BORI CE: 12-034-001

वैशंपायन उवाच
युधिष्ठिरस्य तद्वाक्यं श्रुत्वा द्वैपायनस्तदा
समीक्ष्य निपुणं बुद्ध्या ऋषिः प्रोवाच पाण्डवम्

MN DUTT: 07-033-010

वैशम्पायन उवाच युधिष्ठिरस्य तद् वाक्यं श्रुत्वा द्वैपायनस्तदा
निरीक्ष्य निपुणं बुद्ध्या ऋषिः प्रोवाच पाण्डवम्

M. N. Dutt: Vaishampayana said Hearing these words of Yudhishthira, the Dvaipayana-Rishi, having reflected keenly for sometime, said again to the son of Pandu.

BORI CE: 12-034-002

मा विषादं कृथा राजन्क्षत्रधर्ममनुस्मर
स्वधर्मेण हता ह्येते क्षत्रियाः क्षत्रियर्षभ

MN DUTT: 07-033-011

व्यास उवाच मा विषादं कृथा राजन् क्षत्रधर्ममनुस्मरन्
स्वधर्मेण हता ह्येते क्षत्रियाः क्षत्रियर्षभ

M. N. Dutt: Vyasa said, Remembering the duties of a Kshatriya, O king, do not indulge in grief! All those Kshatriyas, O foremost of Kshatriyas, have been killed while following their legitimate duties.

BORI CE: 12-034-003

काङ्क्षमाणाः श्रियं कृत्स्नां पृथिव्यां च महद्यशः
कृतान्तविधिसंयुक्ताः कालेन निधनं गताः

MN DUTT: 07-033-012

काक्षमाणाः श्रियं कृत्स्नां पृथिव्यां च महद् यशः
कृतान्तविधिसंयुक्ताः कालेन निधनं गताः

M. N. Dutt: Pursuing great prosperity and fame on Earth, those foremost of men, all of whom were liable to death, have died through the influence of Time.

BORI CE: 12-034-004

न त्वं हन्ता न भीमोऽपि नार्जुनो न यमावपि
कालः पर्यायधर्मेण प्राणानादत्त देहिनाम्

MN DUTT: 07-033-013

न त्वं हन्ता च भीमोऽयं नार्जुनो न यमावपि
कालः पर्यायधर्मेण प्राणानादत्त देहिनाम्

M. N. Dutt: You have not been their slayer, nor this Bhima, nor Arjuna, nor the twins. It is Time that took away their lives according to the great law of change.

BORI CE: 12-034-005

न यस्य मातापितरौ नानुग्राह्योऽस्ति कश्चन
कर्मसाक्षी प्रजानां यस्तेन कालेन संहृताः

MN DUTT: 07-033-014

न तस्य मातापितरौ नानुग्राह्यो हि कश्चन
कर्मसाक्षी प्रजानां यस्तेन कालेन संहृताः

M. N. Dutt: Time has neither mother, nor father, nor anybody to whom he shows any mercy. He is the witness of the acts of all creatures, By him have they been snatched away.

BORI CE: 12-034-006

हेतुमात्रमिदं तस्य कालस्य पुरुषर्षभ
यद्धन्ति भूतैर्भूतानि तदस्मै रूपमैश्वरम्

MN DUTT: 07-033-015

हेतुमात्रमिदं तस्य विहितं भरतर्षभ
यद्धन्ति भूतैर्भूतानि तदस्मै रूपमैश्वरम्

M. N. Dutt: This battle, O foremost of Bharata's race, was only an occasion ordained by him. He brought out the destruction of creatures through the instrumentality of Time. In this manner it displays its irresistible power.

BORI CE: 12-034-007

कर्ममूर्त्यात्मकं विद्धि साक्षिणं शुभपापयोः
सुखदुःखगुणोदर्कं कालं कालफलप्रदम्

MN DUTT: 07-033-016

कर्मसूत्रात्मकं विद्धि साक्षिणं शुभपापयोः
सुखदुःखगुणोदक कालं कालफलप्रदम्

M. N. Dutt: Know that Time depends upon the fetters of action and is the witness of all actions good and evil. It is Time that brings about the fruits, pleasurable or miserable, of our actions.

BORI CE: 12-034-008

तेषामपि महाबाहो कर्माणि परिचिन्तय
विनाशहेतुकारित्वे यैस्ते कालवशं गताः

MN DUTT: 07-033-017

तेषामपि महाबाहो कर्माणि परिचिन्तय
विनाशहेतुकानि त्वं यैस्ते कालवशं गताः

M. N. Dutt: Think, O mighty-armed one, of the acts of those Kshatriyas that have been killed. Those acts were the causes of their destruction and it is on account of them that they have died.

BORI CE: 12-034-009

आत्मनश्च विजानीहि नियमव्रतशीलताम्
यदा त्वमीदृशं कर्म विधिनाक्रम्य कारितः

MN DUTT: 07-033-018

आत्मनश्च विजानीहि नियतव्रतशासनम्
यदा त्वमीदृशं कर्म विधिनाऽऽक्रम्य कारितः

M. N. Dutt: Think also of your own acts of observances of vows with controlled mind, And think also how you have been compelled by the Supreme Ordainer to do such an act.

BORI CE: 12-034-010

त्वष्ट्रेव विहितं यन्त्रं यथा स्थापयितुर्वशे
कर्मणा कालयुक्तेन तथेदं भ्राम्यते जगत्

MN DUTT: 07-033-019

त्वष्ट्रेव विहितं यन्त्रं यथा चेष्टयितुर्वशे
कर्मणा कालयुक्तेन तथेदं चेष्टते जगत्

M. N. Dutt: As a weapon made by a smith or carpenter is under the control of the person who uses it, and moves as moves it, likewise this universe, controlled by actions done in Time, moves as those actions move it.

BORI CE: 12-034-011

पुरुषस्य हि दृष्ट्वेमामुत्पत्तिमनिमित्ततः
यदृच्छया विनाशं च शोकहर्षावनर्थकौ

MN DUTT: 07-033-020

पुरुषस्य हि दृष्ट्वेमामुत्पत्तिमनिमित्ततः
यदृच्छया विनाशं च शोकहर्षावनर्थकौ

M. N. Dutt: Beholding that the births and deaths of creatures take place without any perceptible cause and order, grief and joy are absolutely useless.

BORI CE: 12-034-012

व्यलीकं चापि यत्त्वत्र चित्तवैतंसिकं तव
तदर्थमिष्यते राजन्प्रायश्चित्तं तदाचर

MN DUTT: 07-033-021

व्यलीकमपि यत् त्वत्र चित्तवैतंसिकं तव
तदर्थमिष्यते राजन् प्रायश्चित्तं तदाचर

M. N. Dutt: Although this confusion of your heart is a mere delusion, still, if you like, O king, perform expiatory rites.

BORI CE: 12-034-013

इदं च श्रूयते पार्थ युद्धे देवासुरे पुरा
असुरा भ्रातरो ज्येष्ठा देवाश्चापि यवीयसः

MN DUTT: 07-033-022

इदं तु श्रूयते पार्थ युद्धे देवासुरे पुरा
असुरा भ्रातरो ज्येष्ठा देवाश्चापि यवीयसः

M. N. Dutt: It is heard, O Partha, that the gods and the Asuras fought against each other. The Asuras were the elder, and the gods the younger brothers.

BORI CE: 12-034-014

तेषामपि श्रीनिमित्तं महानासीत्समुच्छ्रयः
युद्धं वर्षसहस्राणि द्वात्रिंशदभवत्किल

MN DUTT: 07-033-023

तेषामपि श्रीनिमित्तं महानासीत् समुच्छ्रयः
युद्धं वर्षसहस्राणि द्वात्रिंशदभवत् किल

M. N. Dutt: Seeking prosperity, they fought a dreadful battle between them. The fight lasted for thirtytwo thousand years.

BORI CE: 12-034-015

एकार्णवां महीं कृत्वा रुधिरेण परिप्लुताम्
जघ्नुर्दैत्यांस्तदा देवास्त्रिदिवं चैव लेभिरे

MN DUTT: 07-033-024

एकार्णवां महीं कृत्वा रुधिरेण परिप्लुताम्
जघ्नुर्दैत्यांस्तथा देवास्त्रिदिवं चाभिलेभिरे

M. N. Dutt: Converting the Earth to one vast sea of blood, the gods killed the Daityas and occupied the celestial region.

BORI CE: 12-034-016

तथैव पृथिवीं लब्ध्वा ब्राह्मणा वेदपारगाः
संश्रिता दानवानां वै साह्यार्थे दर्पमोहिताः

MN DUTT: 07-033-025

तथैव पृथिवीं लब्ध्वा ब्राह्मणा वेदपारगाः
संश्रिता दानवानां वै साह्यार्थं दर्पमोहिताः

M. N. Dutt: Having occupied the Earth, a host of Brahmanas, conversant with the Vedas, armed themselves, stupefied with pride, with the Danavas for helping in the fight.

BORI CE: 12-034-017

शालावृका इति ख्यातास्त्रिषु लोकेषु भारत
अष्टाशीतिसहस्राणि ते चापि विबुधैर्हताः

MN DUTT: 07-033-026

शालावृका इति ख्यातास्त्रिषु लोकेषु भारत
अष्टाशीतिसहस्राणि ते चापि विबुधैर्हताः

M. N. Dutt: They were known by the name of Shalavrika and were eighty-eight thousand in number. All of them, however, were killed by the gods.

BORI CE: 12-034-018

धर्मव्युच्छित्तिमिच्छन्तो येऽधर्मस्य प्रवर्तकाः
हन्तव्यास्ते दुरात्मानो देवैर्दैत्या इवोल्बणाः

MN DUTT: 07-033-027

धर्मव्युच्छित्तिमिच्छन्तो येऽधर्मस्य प्रवर्तकाः
हन्तव्यास्ते दुरात्मानो देवैर्दैत्या इवोल्बणाः

M. N. Dutt: Those wicked persons who desire to root out virtue and encourage sinfulness deserve io be killed even as the furious Daityas were killed by the gods.

BORI CE: 12-034-019

एकं हत्वा यदि कुले शिष्टानां स्यादनामयम्
कुलं हत्वाथ राष्ट्रं वा न तद्वृत्तोपघातकम्

MN DUTT: 07-033-028

एकं हत्वा यदि कुले शिष्टानां स्यादनामयम्
कुलं हत्वा च राष्ट्रं च न तद् वृत्तोपघातकम्

M. N. Dutt: If by killing a single individual a family may be saved, or, if by killing a single family the whole kingdom may be saved, such an act of slaughter is not sinful.

BORI CE: 12-034-020

अधर्मरूपो धर्मो हि कश्चिदस्ति नराधिप
धर्मश्चाधर्मरूपोऽस्ति तच्च ज्ञेयं विपश्चिता

MN DUTT: 07-033-029

अधर्मरूपो धर्मो हि कश्चिदस्ति नराधिप
धर्मश्चाधर्मरूपोऽस्ति तच्च ज्ञेयं विपश्चिता

M. N. Dutt: Sin, O king, sometimes becomes virtue, and virtue sometimes becomes sin. The learned know which is which.

BORI CE: 12-034-021

तस्मात्संस्तम्भयात्मानं श्रुतवानसि पाण्डव
देवैः पूर्वगतं मार्गमनुयातोऽसि भारत

MN DUTT: 07-033-030

तस्मात् संस्तम्भयात्मानं श्रुतवानसि पाण्डव
देवैः पूर्वगतं मार्गमनुयातोऽसि भारत

M. N. Dutt: Therefore, console yourself, O son of Pandu, for you are well read in the scriptures. You have, O Bharata, only followed the path of the very gods.

BORI CE: 12-034-022

न हीदृशा गमिष्यन्ति नरकं पाण्डवर्षभ
भ्रातॄनाश्वासयैतांस्त्वं सुहृदश्च परंतप

MN DUTT: 07-033-031

न हीदृशा गमिष्यन्ति नरकं पाण्डवर्षभ
भ्रातृनाश्वासयैतांस्त्वं सुहृदश्च परंतप

M. N. Dutt: Men like yourselves never go to hell, o foremost of Pandu's race! Comfort these your brothers and all your friends, O scorcher of foes.

BORI CE: 12-034-023

यो हि पापसमारम्भे कार्ये तद्भावभावितः
कुर्वन्नपि तथैव स्यात्कृत्वा च निरपत्रपः

BORI CE: 12-034-024

तस्मिंस्तत्कलुषं सर्वं समाप्तमिति शब्दितम्
प्रायश्चित्तं न तस्यास्ति ह्रासो वा पापकर्मणः

MN DUTT: 07-033-032

यो हि पापसमारम्भे कार्ये तद्भावभावितः
कुर्वन्नपि तथैव स्यात् कृत्वा च निरपत्रपः
तस्मिंस्तत् कलुषं सर्वं समाप्तमिति शब्दितम्
प्रायश्चित्तं न तस्यास्ति ह्रासो वा पापकर्मणः

M. N. Dutt: He who deliberately commits sinful acts, and committing them feels no compunction but continues the same as before, is known as a great sinner. There is no expiation for him, and his sins never disappear.

BORI CE: 12-034-025

त्वं तु शुक्लाभिजातीयः परदोषेण कारितः
अनिच्छमानः कर्मेदं कृत्वा च परितप्यसे

MN DUTT: 07-033-033

त्वं तु शुक्लाभिजातीयः परदोषेण कारितः
अनिच्छमानः कर्मेदं कृत्वा च परितप्यसे

M. N. Dutt: You are born in a noble family. Urged by the sons of others, you have most reluctantly done this, and having done this you repent for it.

BORI CE: 12-034-026

अश्वमेधो महायज्ञः प्रायश्चित्तमुदाहृतम्
तमाहर महाराज विपाप्मैवं भविष्यसि

MN DUTT: 07-033-034

अश्वमेधो महायज्ञः प्रायश्चित्तमुदाहृतम्
तमाहर महाराज विपाष्मैवं भविष्यसि

M. N. Dutt: The rite of Horse-sacrifice, has been indicated as an expiation for you. Make preparations for that sacrifice, O king, and you ! will be freed off of all your sins.

BORI CE: 12-034-027

मरुद्भिः सह जित्वारीन्मघवान्पाकशासनः
एकैकं क्रतुमाहृत्य शतकृत्वः शतक्रतुः

MN DUTT: 07-033-035

मरुद्भिः सह जित्वारीन् भगवान् पाकशासनः
एकैकं क्रतुमाहृत्य शतकृत्व: शतक्रतुः

M. N. Dutt: Having defeated his foes with the help of the Maruts, Indra gradually celebrated a hundred sacrifices and became Shatakratu.

BORI CE: 12-034-028

पूतपाप्मा जितस्वर्गो लोकान्प्राप्य सुखोदयान्
मरुद्गणवृतः शक्रः शुशुभे भासयन्दिशः

MN DUTT: 07-033-036

धूतपामाजितस्वर्गो लोकान् प्राप्य सुखोदयान्
मरुद्गणैर्वृतः शक्रः शुशुभे भासयन् दिशः

M. N. Dutt: Freed from sin, occupying heaven, and having obtained many blissful regions and great happiness and prosperity, Shakra surrounded by the Maruts, is shining in beauty, and lighting up all the quarters with his effulgence.

BORI CE: 12-034-029

स्वर्गलोके महीयन्तमप्सरोभिः शचीपतिम्
ऋषयः पर्युपासन्ते देवाश्च विबुधेश्वरम्

MN DUTT: 07-033-037

स्वर्गे लोके महीयन्तमप्सरोभिः शचीपतिम्
ऋषयः पर्युपासन्ते देवाश्च विबुधेश्वरम्

M. N. Dutt: The lord of Shachi is worshipped in the heaven by the Apsaras. The Rishis and the other gods all adore himn with respect.

BORI CE: 12-034-030

सोऽयं त्वमिह संक्रान्तो विक्रमेण वसुंधराम्
निर्जिताश्च महीपाला विक्रमेण त्वयानघ

MN DUTT: 07-033-038

सेयं त्वामनुसम्प्राप्ता विक्रमेण वसुन्धरा
निर्जिताच महीपाला विक्रमेण त्वयानध

M. N. Dutt: You have obtained the Earth through your prowess. All the kings have been defeated by you, O sinless one, through your prowess.

BORI CE: 12-034-031

तेषां पुराणि राष्ट्राणि गत्वा राजन्सुहृद्वृतः
भ्रातॄन्पुत्रांश्च पौत्रांश्च स्वे स्वे राज्येऽभिषेचय

MN DUTT: 07-033-039

तेषां पुराणि राष्ट्राणि गत्वा राजन् सुहृवृतः
भ्रातॄन् पुत्रांश्चपौत्रांश्च स्वे स्वे राज्येऽभिषेचय

M. N. Dutt: Proceeding with your friends to their kingdoms, O king, install their brothers, sons, or grandsons on their thrones.

BORI CE: 12-034-032

बालानपि च गर्भस्थान्सान्त्वानि समुदाचरन्
रञ्जयन्प्रकृतीः सर्वाः परिपाहि वसुंधराम्

MN DUTT: 07-033-040

बालानपि च गर्भस्थान् सान्त्वेन समुदाचरन्
रञ्जयन् प्रकृती: सर्वाः परिपाहि वसुन्धराम्

M. N. Dutt: Treating kindly even the children in the womb, make you subjects glad and happy, and govern the Earth,

BORI CE: 12-034-033

कुमारो नास्ति येषां च कन्यास्तत्राभिषेचय
कामाशयो हि स्त्रीवर्गः शोकमेवं प्रहास्यति

MN DUTT: 07-033-041

कुमारो नास्ति येषां च कन्यास्तत्राभिषेचय
कामाशयो हि स्त्रीवर्गः शोकमेवं प्रहास्यसि

M. N. Dutt: Install on their thrones the daughters of those that have no sons. Women are fond of pleasure and power. By this they will shake off their sorrows and become happy.

BORI CE: 12-034-034

एवमाश्वासनं कृत्वा सर्वराष्ट्रेषु भारत
यजस्व वाजिमेधेन यथेन्द्रो विजयी पुरा

BORI CE: 12-034-035

अशोच्यास्ते महात्मानः क्षत्रियाः क्षत्रियर्षभ
स्वकर्मभिर्गता नाशं कृतान्तबलमोहिताः

MN DUTT: 07-033-042

एवमाश्वासनं कृत्वा सर्वराष्ट्रेषु भारत
यजस्व वाजिमेधेन यथेन्द्रो विजयी पुरा
अशोच्यास्ते महात्मानः क्षत्रियाः क्षत्रियर्षभा स्वकर्मभिर्गता नाशं कृतान्तबलमोहिताः

M. N. Dutt: Having comforted the entire empire in this way, O Bharata, worship the gods in a Horsesacrifice as did the victorious Indra in days of yore. It is not proper for us to grieve for those great Kshatriyas, O foremost of Kshatriyas. Stupefied by the power of the Destroyer, they have died while satisfying the duties of their own order.

BORI CE: 12-034-036

अवाप्तः क्षत्रधर्मस्ते राज्यं प्राप्तमकल्मषम्
चरस्व धर्मं कौन्तेय श्रेयान्यः प्रेत्य भाविकः

MN DUTT: 07-033-043

अवाप्तः क्षत्रधर्मस्ते राज्यं प्राप्तमकण्टकम्
रक्षस्व धर्म कौन्तेय श्रेयान् यः प्रेत्य भारत

M. N. Dutt: You have performed the duties of a Kshatriya and obtained the Earth thornless. Follow your own duties, O son of Kunti, for then, O Bharata, you will enjoy happiness in the next world.

Home | About | Back to Book 12 Contents | ← Chapter 33 | Chapter 35 →