Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 048

BORI CE: 12-048-001

वैशंपायन उवाच
ततः स च हृषीकेशः स च राजा युधिष्ठिरः
कृपादयश्च ते सर्वे चत्वारः पाण्डवाश्च ह

BORI CE: 12-048-002

रथैस्ते नगराकारैः पताकाध्वजशोभितैः
ययुराशु कुरुक्षेत्रं वाजिभिः शीघ्रगामिभिः

MN DUTT: 07-048-001

वैशम्पायन उवाच ततः स च हृषीकेशः स च राजा युधिष्ठिरः
कृपादयश्च ते सर्वे चत्वारः पाण्डवाश्च ते
रथैस्तैर्नगरप्रख्यैः : पताकाध्वजशोभितैः
ययुराशु कुरुक्षेत्रं वाजिभिः शीघ्रगामिभिः

M. N. Dutt: Vaishampayana said Then Hrishikesha, and king Yudhishthira, and all those persons headed by Kripa, and the four Pandavas, riding on those cars resembling fortified cities and adorned with stands and banners, quickly went to Kurukshetra with the help of their quick-coursing horses.

BORI CE: 12-048-003

तेऽवतीर्य कुरुक्षेत्रं केशमज्जास्थिसंकुलम्
देहन्यासः कृतो यत्र क्षत्रियैस्तैर्महात्मभिः

MN DUTT: 07-048-002

तेऽवतीर्य कुरुक्षेत्र केशमज्जास्थिसंकुलम्
देहन्यासः कृतो यत्र क्षत्रियैस्तैर्महात्मभिः

M. N. Dutt: They descended on that field of Kuru, which was covered with hair, marrow and bones, and where millions of great Kshatriyas had died.

BORI CE: 12-048-004

गजाश्वदेहास्थिचयैः पर्वतैरिव संचितम्
नरशीर्षकपालैश्च शङ्खैरिव समाचितम्

MN DUTT: 07-048-003

गजाश्वदेहास्थिचयैः पर्वतैरिव संचितम्
नरशीर्षकपालैश्च शङ्कुरिव च सर्वशः

M. N. Dutt: It also contained many hills made of the bodies and bones of elephants and horses, and human heads and skulls were scattered over it like conch-shells.

BORI CE: 12-048-005

चितासहस्रैर्निचितं वर्मशस्त्रसमाकुलम्
आपानभूमिं कालस्य तदा भुक्तोज्झितामिव

MN DUTT: 07-048-004

चितासहस्रप्रचितं वर्मशस्त्रसमाकुलम्
आपानभूमिं कालस्य तथा भुक्तोज्झितामिव

M. N. Dutt: interspersed with thousands of funeral pyres and containing masses of armour and weapons, the vast field looked like the drinking site of the Destroyer himself used and left of late.

BORI CE: 12-048-006

भूतसंघानुचरितं रक्षोगणनिषेवितम्
पश्यन्तस्ते कुरुक्षेत्रं ययुराशु महारथाः

MN DUTT: 07-048-005

भूतसंघानुचरितं रक्षोगणनिषेवितम्
पश्यन्तस्ते कुरुक्षेत्रं ययुराशु महारथाः

M. N. Dutt: The powerful car-warriors quickly proceeded, seeing the field of battle haunted by crowds of spirits and thronged with Rakshasas,

BORI CE: 12-048-007

गच्छन्नेव महाबाहुः सर्वयादवनन्दनः
युधिष्ठिराय प्रोवाच जामदग्न्यस्य विक्रमम्

MN DUTT: 07-048-006

गच्छन्नेव महाबाहुः स वै यादवनन्दनः
युधिष्ठिराय प्रोवाच जामदग्न्यस्य विक्रमम्

M. N. Dutt: While proceeding, the powerful Keshava, that delighter of all the Yadavas, spoke to Yudhishthira about the prowess of Jamadagni's son.

BORI CE: 12-048-008

अमी रामह्रदाः पञ्च दृश्यन्ते पार्थ दूरतः
येषु संतर्पयामास पूर्वान्क्षत्रियशोणितैः

MN DUTT: 07-048-007

अमी रामहृदाः पञ्च दृश्यन्ते पार्थ दूरतः
तेषु संतर्पयामास पितॄन् क्षत्रियशोणितैः

M. N. Dutt: 'Yonder, at a distance, O Partha' are the five lakes of Rama. There Rama offered oblations of Kshatriya blood to his departed manes.

BORI CE: 12-048-009

त्रिःसप्तकृत्वो वसुधां कृत्वा निःक्षत्रियां प्रभुः
इहेदानीं ततो रामः कर्मणो विरराम ह

MN DUTT: 07-048-008

त्रिःसप्तकृत्वो वसुधां कृत्वा निःक्षत्रियां प्रभुः
इहेदानीं ततो रामः कर्मणो विरराम ह

M. N. Dutt: It was here that the powerful Rama, having freed the Earth of Kshatriyas for twenty-one times, accomplished his task.'

BORI CE: 12-048-010

युधिष्ठिर उवाच
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया तदा
रामेणेति यदात्थ त्वमत्र मे संशयो महान्

MN DUTT: 07-048-009

युधिष्ठिर उवाच त्रि:सप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा
रामेणेति तथाऽऽत्थ त्वमत्र मे संशयो महान्

M. N. Dutt: Yudhishthira said I have doubt very much of what you say about Rama's having twenty-one times rooted the Kshatriyas in days of yore.

BORI CE: 12-048-011

क्षत्रबीजं यदा दग्धं रामेण यदुपुंगव
कथं भूयः समुत्पत्तिः क्षत्रस्यामितविक्रम

MN DUTT: 07-048-010

क्षत्रबीजं यथा दग्धं रामेण यदुपुङ्गव
कथं भूयः समुत्पत्तिः क्षत्रस्यामितविक्रम

M. N. Dutt: When the very Kshatriya seed was burnt by Rama, O foremost of the Yadus, how was the Kshatriya order revived?

BORI CE: 12-048-012

महात्मना भगवता रामेण यदुपुंगव
कथमुत्सादितं क्षत्रं कथं वृद्धिं पुनर्गतम्

MN DUTT: 07-048-011

महात्मना भगवता रामेण यदुपुङ्गव
कथमुत्सादितं क्षत्रं कथं वृद्धिमुपागतम्

M. N. Dutt: How, O best of the Yadus, was the Kshatriya order exterminated by the illustrious and great Rama, and how did it again grow?

BORI CE: 12-048-013

महाभारतयुद्धे हि कोटिशः क्षत्रिया हताः
तथाभूच्च मही कीर्णा क्षत्रियैर्वदतां वर

MN DUTT: 07-048-012

महता रथयुद्धेन कोटिशः क्षत्रिया हताः
तथाभूच्च मही कीर्णा क्षत्रियैर्वदतां वर

M. N. Dutt: In dreadful car-encounters millions of Kshatriyas were killed. The Earth, O foremost of orators, was covered with the corpses of Kshatriyas.

BORI CE: 12-048-014

एवं मे छिन्धि वार्ष्णेय संशयं तार्क्ष्यकेतन
आगमो हि परः कृष्ण त्वत्तो नो वासवानुज

MN DUTT: 07-048-013

किमर्थं भार्गवेणेदं क्षत्रमुत्सादितं पुरा
रामेण यदुशार्दूल कुरुक्षेत्रे महात्मना
एतन्मे छिन्धि वार्ष्णेय संशयं तार्क्ष्यकेतन
आगमो हि परः कृष्ण त्वत्तो नो वासवानुज

M. N. Dutt: Why was the Kshatriya order thus rooted out in day of old by Rama, the great descendant of Bhrigu, oforemost of the Yadus. O Vrishni hero, remove this doubt of mine, O Garuda-fanned hero. O Krishna, O younger brother of Vasudeva, the highest knowledge is from you.'

BORI CE: 12-048-015

वैशंपायन उवाच
ततो व्रजन्नेव गदाग्रजः प्रभुः; शशंस तस्मै निखिलेन तत्त्वतः
युधिष्ठिरायाप्रतिमौजसे तदा; यथाभवत्क्षत्रियसंकुला मही

MN DUTT: 07-048-014

वैशम्पायन उवाच ततो यथावत् स गदाग्रजः प्रभुः शशंस तस्मै निखिलेन तत्त्वतः
युधिष्ठिरायाप्रतिमौजसे तदा यथाभवत् क्षत्रियसंकुला मही

M. N. Dutt: Vaishampayana said The powerful elder brother of Gada then described fully to Yudhishthira everything that had taken place, as to how the Earth had become filled with Kshatriyas.

Corresponding verse not found in BORI CE

MN DUTT: 07-048-015

वैशम्पायन उवाच ततो यथावत् स गदाग्रजः प्रभुः शशंस तस्मै निखिलेन तत्त्वतः
युधिष्ठिरायाप्रतिमौजसे तदा यथाभवत् क्षत्रियसंकुला मही

M. N. Dutt: Vaishampayana said The powerful elder brother of Gada then described fully to Yudhishthira everything that had taken place, as to how the Earth had become filled with Kshatriyas.

Home | About | Back to Book 12 Contents | ← Chapter 47 | Chapter 49 →