Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 049

BORI CE: 12-049-001

वासुदेव उवाच
शृणु कौन्तेय रामस्य मया यावत्परिश्रुतम्
महर्षीणां कथयतां कारणं तस्य जन्म च

MN DUTT: 07-049-001

वासुदेव उवाच शृणु कौन्तेय रामस्य प्रभावो यो मया श्रुतः
महर्षीणां कथयतां विक्रमं तस्य जन्म च

M. N. Dutt: Vasudeva said Listen, O son of Kunti, to the story of Rama's energy and powers and birth as I heard from great Rishis discoursing upon the subject.

BORI CE: 12-049-002

यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः
उद्भूता राजवंशेषु ये भूयो भारते हताः

MN DUTT: 07-049-002

यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः
उद्भूता राजवंशेषु ये भूयो भारते हताः

M. N. Dutt: Listen to the story of how millions of Kshatriyas were killed by Jamadagni's son and how those that were born again in the various royal houses in Bharata were again killed.

BORI CE: 12-049-003

जह्नोरजह्नुस्तनयो बल्लवस्तस्य चात्मजः
कुशिको नाम धर्मज्ञस्तस्य पुत्रो महीपतिः

MN DUTT: 07-049-003

जह्रोरजस्तु तनयो बलाकाश्वस्तु तत्सुतः
कुशिको नाम धर्मज्ञस्तस्य पुत्रो महीपते

M. N. Dutt: Jahnu had a son named Rajas. Rajas had a son named Balakashva. King Balakashva had a pious son named Kushika.

BORI CE: 12-049-004

उग्रं तपः समातिष्ठत्सहस्राक्षसमो भुवि
पुत्रं लभेयमजितं त्रिलोकेश्वरमित्युत

MN DUTT: 07-049-004

अग्र्यं तपः समातिष्ठत् सहस्राक्षसमो भुवि
पुत्रं लभेयमजितं त्रिलोकेश्वरमित्युत

M. N. Dutt: Resembling the thousand-eyed Indra on Earth, Kushika, practised the austerest of penances from desire of getting the lord of the three worlds for a son.

BORI CE: 12-049-005

तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः
समर्थः पुत्रजनने स्वयमेवैत्य भारत

MN DUTT: 07-049-005

तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः
समर्थं पुत्रजनने स्वयमेवान्वपद्यत

M. N. Dutt: Seeing him engaged in the hardest of penances and capable of begetting a son, the thousand-eyed Purandara himself inspired the king with his energy.

BORI CE: 12-049-006

पुत्रत्वमगमद्राजंस्तस्य लोकेश्वरेश्वरः
गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः

MN DUTT: 07-049-006

पुत्रत्वमगमद् राजस्तस्य लोकेश्वरेश्वरः
गाधिर्नामाभवत् पुत्रः कौशिकः पाकशासनः

M. N. Dutt: The great lord of the three worlds, viz., the chastiser of Paka, o king, then became Kushika's son known by the name of Gadhi.

BORI CE: 12-049-007

तस्य कन्याभवद्राजन्नाम्ना सत्यवती प्रभो
तां गाधिः कविपुत्राय सोर्चीकाय ददौ प्रभुः

MN DUTT: 07-049-007

तस्य कन्याभवद् राजन् नाम्ना सत्यवतीप्रभो
तां गाधिर्भुगुपुत्राय सर्चीकाय ददौ प्रभुः

M. N. Dutt: Gadhi had a daughter, O king, by the name of Satyavati. The powerful Gadhi married her to Richika a descendant of Bhrigu.

BORI CE: 12-049-008

ततः प्रीतस्तु कौन्तेय भार्गवः कुरुनन्दन
पुत्रार्थे श्रपयामास चरुं गाधेस्तथैव च

MN DUTT: 07-049-008

तस्याः प्रीतः स शौचेन भार्गवः कुरुनन्दन! पुत्रार्थं अपयामास चरुं गाधेस्तथैव च

M. N. Dutt: Her husband of Bhrigu's race, O delighter of the Kurus, became highly pleased with her for the purity of her conduct. He cooked charu the sacrificial food of milk and rice for giving to Gandhi a son.

BORI CE: 12-049-009

आहूय चाह तां भार्यामृचीको भार्गवस्तदा
उपयोज्यश्चरुरयं त्वया मात्राप्ययं तव

MN DUTT: 07-049-009

आहूयोवाच तां भार्यां सर्चीको भार्गवस्तदा
उपभोज्यश्चरुरयं त्वया मात्राप्ययं तव

M. N. Dutt: Calling his wife, Richika of Bhrigu's race, said,This portion of the sanctified food should be taken by you, and this (the other) portion by your mother.

BORI CE: 12-049-010

तस्या जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः
अजय्यः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः

MN DUTT: 07-049-010

तस्या जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः
अजय्यः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः

M. N. Dutt: An energetic son will be born of her who will be the foremost of the Kshatriyas, Invincible by Kshatriyas on Earth, he will be the destroyer of the foremost of Kshatriyas.

BORI CE: 12-049-011

तवापि पुत्रं कल्याणि धृतिमन्तं तपोन्वितम्
शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति

MN DUTT: 07-049-011

तवापि पुत्रं कल्याणि धृतिमन्तं शमात्मकम्
तपोऽन्वितं द्विजश्रेष्ठं चरुरेष विधास्यति

M. N. Dutt: As regards you, O blessed lady, this portion of the food will give you a son of great wisdom, a personification of tranquillity, endued with ascetic penances, and the foremost of Brahmanas.

BORI CE: 12-049-012

इत्येवमुक्त्वा तां भार्यामृचीको भृगुनन्दनः
तपस्यभिरतो धीमाञ्जगामारण्यमेव ह

MN DUTT: 07-049-012

इत्येवमुक्त्वा तां भार्यां सर्चीको भृगुनन्दनः
तपस्यभिरतः श्रीमाजगामारण्यमेव हि

M. N. Dutt: Having said these words to his wife, the blessed Richika of Bhrigu's race, setting his heart on penances, entered into the woods.

BORI CE: 12-049-013

एतस्मिन्नेव काले तु तीर्थयात्रापरो नृपः
गाधिः सदारः संप्राप्त ऋचीकस्याश्रमं प्रति

MN DUTT: 07-049-013

एतस्मिन्नेव काले तु तीर्थयात्रापरो नृपः
गाधिः सदारः सम्प्राप्तः सर्चीकस्याश्रमं प्रति

M. N. Dutt: About this time, king Gandhi, making a pilgrimage to the sacred waters, arrived with his queen at the hermitage of Richika.

BORI CE: 12-049-014

चरुद्वयं गृहीत्वा तु राजन्सत्यवती तदा
भर्तुर्वाक्यादथाव्यग्रा मात्रे हृष्टा न्यवेदयत्

MN DUTT: 07-049-014

चरुद्वयं गृहीत्वा च राजन् सत्यवती तदा
भर्तुर्वाक्यं तदाव्यग्रा मात्रे हृष्टा न्यवेदयत्

M. N. Dutt: O king, thereupon taking the two portions of the sanctified food, Satyavati cheerfully and quickly, represented the words of her husband to her inother.

BORI CE: 12-049-015

माता तु तस्याः कौन्तेय दुहित्रे स्वं चरुं ददौ
तस्याश्चरुमथाज्ञातमात्मसंस्थं चकार ह

MN DUTT: 07-049-015

माता तु तस्याः कौन्तेय दुहिने स्वं चकं ददौ
तस्याश्चरुमथाज्ञानादात्मसंस्थं चकार ह

M. N. Dutt: The queen-mother, O son of Kunti, gave the portion reserved for herself to her daughter, and herself took unwittingly the portion intended for the latter.

BORI CE: 12-049-016

अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा
धारयामास दीप्तेन वपुषा घोरदर्शनम्

MN DUTT: 07-049-016

अथ सत्यवती गर्भ क्षत्रियान्तकरं तदा
धारयामास दीप्तेन वपुषा घोरदर्शनम्

M. N. Dutt: Thereupon Satyavati, her body blazing with lustre, conceived a child of dreadful form intended to become the exterminator of the Kshatriyas.

BORI CE: 12-049-017

तामृचीकस्तदा दृष्ट्वा ध्यानयोगेन वै ततः
अब्रवीद्राजशार्दूल स्वां भार्यां वरवर्णिनीम्

MN DUTT: 07-049-017

तामृचीकस्तदा दृष्ट्वा तस्या गर्भगतं द्विजम्
अब्रवीद् भृगुशार्दूलः स्वां भार्यां देवरूपिणीम्

M. N. Dutt: Seeing the Brahmana child lying within her womb, that foremost of the Bhrigus said to his wife of heavenly beauty these wordsमात्रासि व्यंसिता भद्रे चरुव्यत्यासहेतुना।

BORI CE: 12-049-018

मात्रासि व्यंसिता भद्रे चरुव्यत्यासहेतुना
जनिष्यते हि ते पुत्रः क्रूरकर्मा महाबलः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-049-019

जनिष्यते हि ते भ्राता ब्रह्मभूतस्तपोधनः
विश्वं हि ब्रह्म तपसा मया तत्र समर्पितम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-049-018

भविष्यति हि ते पुत्रः क्रूरकर्मात्यमर्षणः
उत्पत्स्यति च ते भ्राता ब्रह्मभूतस्तपोरतः

M. N. Dutt: You have been imposed upon by your mother, O blessed lady, by the substitution of the sanctified food. Your son will become a man of cruel deeds and vindictive heart. Your brother again (born of your mother) will be Brahmana ever devoted to ascetic penances.

Corresponding verse not found in BORI CE

MN DUTT: 07-049-019

विश्वं हि ब्रह्म सुमहच्चरौ तव समाहितम्
क्षत्रवीर्यं च सकलं तव मात्रे समर्पितम्

M. N. Dutt: The seed of the supreme and universal Brahma had been placed into the sanctified food intended for you, while into that intended for your mother had been placed the sum-total of Kshatriya energy.

Corresponding verse not found in BORI CE

MN DUTT: 07-049-020

विपर्ययेण ते भद्रे नैतदेवं भविष्यति
मातुस्ते ब्राह्मणो भूयात् तव च क्षत्रियः सुतः

M. N. Dutt: On account of the substitution of the two parts, O blessed lady, that which had been intended will not happen. Your mother will got a Brahmana child while you will get a son that will become a Kshatriya.

BORI CE: 12-049-020

सैवमुक्ता महाभागा भर्त्रा सत्यवती तदा
पपात शिरसा तस्मै वेपन्ती चाब्रवीदिदम्

BORI CE: 12-049-021

नार्होऽसि भगवन्नद्य वक्तुमेवंविधं वचः
ब्राह्मणापसदं पुत्रं प्राप्स्यसीति महामुने

MN DUTT: 07-049-021

सैवमुक्ता महाभागा भ; सत्यवती तदा
पपात शिरसा तस्मै वेपन्ती चाब्रवीदिदम्
नार्होऽसि भगवन्नद्य वक्तुमेवंविधं वचः
ब्राह्मणापसदं पुत्रं प्राप्स्यसीति हि मां प्रभो

M. N. Dutt: Thus addressed by her husband the highly blessed Satyavati bent down her head to his feet and tremblingly said,-You should not, O holy one, speak such words to me, viz.,-You will obtain a wretch among Brahmanas for your son.

BORI CE: 12-049-022

ऋचीक उवाच
नैष संकल्पितः कामो मया भद्रे तथा त्वयि
उग्रकर्मा भवेत्पुत्रश्चरुर्माता च कारणम्

MN DUTT: 07-049-022

ऋचीक उवाच नैष संकल्पितः कामो मया भद्रे तथा त्वयि
उग्रकर्मा समुत्पन्नश्चरुव्यत्यासहेतुना

M. N. Dutt: Richika said This was not intended by me, o blessed lady, for you. A son of terrific deeds has been conceived by you for the substitution of the sanctified food.

BORI CE: 12-049-023

सत्यवत्युवाच
इच्छँल्लोकानपि मुने सृजेथाः किं पुनर्मम
शमात्मकमृजुं पुत्रं लभेयं जपतां वर

MN DUTT: 07-049-023

सत्यवत्युवाच इच्छल्लोकानपि मुने सृजेथाः किं पुनः सुतम्
शामात्मकमजुं पुत्रं दातुमर्हसि मे प्रभो

M. N. Dutt: If you wish, O sage, you can create other worlds, what shall I say of a child? You should, O powerful one, give me a son who will be pious and peaceful.

BORI CE: 12-049-024

ऋचीक उवाच
नोक्तपूर्वं मया भद्रे स्वैरेष्वप्यनृतं वचः
किमुताग्निं समाधाय मन्त्रवच्चरुसाधने

MN DUTT: 07-049-024

ऋचीक उवाच नोक्तपूर्वानृतं भद्रे स्वैरेष्वपि कदाचन
किमुताग्निं समाधाय मन्त्रवच्चरुसाधने

M. N. Dutt: Richika said 'I had never uttered even in jest, O blessed lady, an untruth. What need then be said of a time for preparing sanctified food with the help of Vedic formulae after lighting a fire?

Corresponding verse not found in BORI CE

MN DUTT: 07-049-025

दृष्टमेतत् पुरा भद्रे ज्ञातं च तपसा मया
ब्रह्मभूतं हि सकलं पितुस्तव कुलं भवेत्

M. N. Dutt: It was ordained of yore by destiny, O lovely damsel. I have known it all by my penances. All the descendants of your father will be endued with Brahmanic virtues.

BORI CE: 12-049-025

सत्यवत्युवाच
काममेवं भवेत्पौत्रो ममेह तव चैव ह
शमात्मकमृजुं पुत्रं लभेयं जपतां वर

MN DUTT: 07-049-026

सत्यवत्युवाच काममेवं भवेत् पौत्रो ममेह तव च प्रभो
शमात्मकमहं पुत्रं लभेयं जपतां वर

M. N. Dutt: O powerful one, let our grandson be such, but, O foremost of ascetics, let me have a quiet son.

BORI CE: 12-049-026

ऋचीक उवाच
पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि
यथा त्वयोक्तं तु वचस्तथा भद्रे भविष्यति

MN DUTT: 07-049-027

ऋचीक उवाच पुत्रे नास्ति विशेषो मे पौत्रे च वरवर्णिनि
यथा त्वयोक्तं वचनं तथा भद्रे भविष्यति

M. N. Dutt: Richika said O fair lady, I see no distinction, between a son and a grandson. It will be, O lovely lady, as you say.

BORI CE: 12-049-027

वासुदेव उवाच
ततः सत्यवती पुत्रं जनयामास भार्गवम्
तपस्यभिरतं शान्तं जमदग्निं शमात्मकम्

MN DUTT: 07-049-028

वासुदेव उवाच ततः सत्यवती पुत्रं जनयामास भार्गवम्
तपस्यभिरतं शान्तं जमदग्निं यतव्रतम्

M. N. Dutt: Vasudeva said, Then Satyavati gave birth to a son in Bhrigu's race who was devoted to penances and peaceful occupations, viz., Jamadagni of regulated vows.

BORI CE: 12-049-028

विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः
प्राप ब्रह्मर्षिसमितं विश्वेन ब्रह्मणा युतम्

MN DUTT: 07-049-029

विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः
यः प्राप ब्रह्मसमितं विश्वैर्ब्रह्मगुणैर्युतम्

M. N. Dutt: Kaushika's son Gadhi begot a son named Vishvamitra. Possessed of every attribute of a Brahmana, that son though a Kshatriya by birth was equal to a Brahmana.

Corresponding verse not found in BORI CE

MN DUTT: 07-049-030

ऋचीको जनयामास जमदग्निं तपोनिधिम्
सोऽपि पुत्रं ह्यजनयज्जमदग्निः सुदारुणम्

M. N. Dutt: Richika (thus) beget Jamadagni, that sea of penances. Jamadagni begot a son of dreadful deeds.

BORI CE: 12-049-029

आर्चीको जनयामास जमदग्निः सुदारुणम्
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदे च पारगम्
रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम्

MN DUTT: 07-049-031

सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम्
रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम्

M. N. Dutt: The foremost of men, that son mastered all the sciences, including that of arms. Like a burning fire, that son was Rama, the exterminator of the Kshatriyas.

Corresponding verse not found in BORI CE

MN DUTT: 07-049-032

तोषयित्वा महादेवं पर्वते गन्धमादने
अस्त्राणि वरयामास परशुं चातितेजसम्

M. N. Dutt: Having satisfied Mahadeva the mountains of Gandhamadana, he begged from that deity for weapons, especially the axe of fierce power in his hands.

Corresponding verse not found in BORI CE

MN DUTT: 07-049-033

स तेनाकुण्ठधारेण ज्वलितानलवर्चसा
कुठारेणाप्रमेयेण लोकेष्वप्रतिमोऽभवत्

M. N. Dutt: For that peerless axe of fiery splendour and irresistible sharpness, he became unequalled on Earth.

BORI CE: 12-049-030

एतस्मिन्नेव काले तु कृतवीर्यात्मजो बली
अर्जुनो नाम तेजस्वी क्षत्रियो हैहयान्वयः

BORI CE: 12-049-031

ददाह पृथिवीं सर्वां सप्तद्वीपां सपत्तनाम्
स्वबाह्वस्त्रबलेनाजौ धर्मेण परमेण च

MN DUTT: 07-049-034

एतस्मिन्नेव काले तु कृतवीर्यात्मजो बली
अर्जुनो नाम तेजस्वी क्षत्रियो हैहयाधिपः
दत्तात्रेयप्रसादेन राजा बाहुसहस्रवान्
चक्रवर्ती महातेजा विप्राणामाश्वमेधिके
ददौ स पृथिवीं सर्वां सप्तद्वीपां सपर्वताम्
स्वबाह्वस्त्रबलेनाजौ जित्वा परमधर्मवित्

M. N. Dutt: Meanwhile the powerful son of Kritavirya, the king of the Haihayas, endued with great power, highly pious, and possessed of a on thousand arms through the favour of the great Rishi) Dattatreya, having conquered in battle, by the strength of his own arms, the entire Earth with her mountains and seven islands, became a very powerful sovereign and (at iast) gave away the Earth to the Brahmanas in a house-sacrifice.

BORI CE: 12-049-032

तृषितेन स कौरव्य भिक्षितश्चित्रभानुना
सहस्रबाहुर्विक्रान्तः प्रादाद्भिक्षामथाग्नये

MN DUTT: 07-049-035

तृषितेन च कौन्तेय भिक्षितश्चित्रभानुना
सहस्रबाहुर्विक्रान्तः प्रादाद् भिक्षामथाग्नये

M. N. Dutt: Once begged by the thirsty god of fire, O son of Kunti, the thousand-armed king of great prowess gave alms to that deity.

BORI CE: 12-049-033

ग्रामान्पुराणि घोषांश्च पत्तनानि च वीर्यवान्
जज्वाल तस्य बाणैस्तु चित्रभानुर्दिधक्षया

MN DUTT: 07-049-036

ग्रामान् पुराणि राष्ट्राणि घोषांश्चैव तु वीर्यवान्
जज्वाल तस्य बाणाग्राच्चित्रभानुर्दिधक्षया

M. N. Dutt: Originating from the point of his arrow, the highly powerful god of fire, desirous of consuming (what was offered) burnt villages and towns and kingdoms and hamlets of cowherds.

BORI CE: 12-049-034

स तस्य पुरुषेन्द्रस्य प्रभावेन महातपाः
ददाह कार्तवीर्यस्य शैलानथ वनानि च

MN DUTT: 07-049-037

स तस्य पुरुषेन्द्रस्य प्रभावेण महौजसः
ददाह कार्तवीर्यस्य शैलानथ वनस्पतीन्

M. N. Dutt: Through the prowess of that foremost of inen, viz., the powerful Kartavirya, the god of fire consumed mountains and great forests.

BORI CE: 12-049-035

स शून्यमाश्रमारण्यं वरुणस्यात्मजस्य तत्
ददाह पवनेनेद्धश्चित्रभानुः सहैहयः

MN DUTT: 07-049-038

स शून्यमाश्रमं रम्यमापवस्य महात्मनः
ददाह पवनेनेद्धश्चित्रभानुः सहैहयः

M. N. Dutt: Helped by the king of the Haihayas the god of fire, increased more by the wind, consumed the uninhabited but the charming hermitage of the high-souled Apava.

BORI CE: 12-049-036

आपवस्तं ततो रोषाच्छशापार्जुनमच्युत
दग्धेऽऽश्रमे महाराज कार्तवीर्येण वीर्यवान्

BORI CE: 12-049-037

त्वया न वर्जितं मोहाद्यस्माद्वनमिदं मम
दग्धं तस्माद्रणे रामो बाहूंस्ते छेत्स्यतेऽर्जुन

MN DUTT: 07-049-039

आपवस्तु ततो रोषाच्छशापार्जुनमच्युत
दग्धेऽऽश्रमे महाबाहो कार्तवीर्येण वीर्यवान्
त्वया न वर्जितं यस्मान्नमेदं हि महद् वनम्
दग्धं तस्माद् रणे रामो बाहूंस्ते छेत्स्यतेऽर्जुन

M. N. Dutt: O mighty-armed king, seeing his hermitage consumed by the powerful Kshatriya, the highly energetic Apava cursed that monarch in anger, saying,-Since, O Arjuna, without reserving these my woods, you have burnt them, therefore, Rama (of Bhrigu's race), will cut your thousand arins.

BORI CE: 12-049-038

अर्जुनस्तु महाराज बली नित्यं शमात्मकः
ब्रह्मण्यश्च शरण्यश्च दाता शूरश्च भारत

BORI CE: 12-049-039

तस्य पुत्राः सुबलिनः शापेनासन्पितुर्वधे
निमित्तमवलिप्ता वै नृशंसाश्चैव नित्यदा

BORI CE: 12-049-040

जमदग्निधेन्वास्ते वत्समानिन्युर्भरतर्षभ
अज्ञातं कार्तवीर्यस्य हैहयेन्द्रस्य धीमतः

MN DUTT: 07-049-040

अर्जुनस्तु महातेजा बली नित्यं शमात्मकः
ब्रह्मण्यश्च शरण्यश्च दाता शूरश्च भारत
नाचिन्तयत् तदा शापं तेन दत्तं महात्मना
तस्य पुत्रास्तु बलिनः शापेनासन् पितुर्वर्धे
निमित्तादवलिप्ता वै नृशंसाश्चैव सर्वदा
जमदग्निधेन्वास्ते वत्समानिन्युर्भरतर्षभ
अज्ञातं कार्तवीर्येण हैहेयेन्द्रेण धीमता
तनिमित्तमभूद् युद्धं जामदग्नेर्महात्मनः

M. N. Dutt: The powerful Arjuna, however, of great prowess, always devoted to peace, ever obedient to Brahmanas and ready to protect all classes, and charitable brave, O Bharata, did not think of that curse imprecated on him by that great Rishi. His powerful sons, always proud and cruel, on account of that curse, became the indirect cause of his death. The princes, O foremost of Bharata's race, caught and brought away the calf of Jamadagani's Homa COW, against the knowledge of Kartavirya the king of the Haihayas. For this reason a dispute took place between the great Jamadagni and the Haihayas.

BORI CE: 12-049-041

ततोऽर्जुनस्य बाहूंस्तु छित्त्वा वै पौरुषान्वितः
तं रुवन्तं ततो वत्सं जामदग्न्यः स्वमाश्रमम्
प्रत्यानयत राजेन्द्र तेषामन्तःपुरात्प्रभुः

MN DUTT: 07-049-041

ततोऽर्जुनस्य बाहूंस्तांश्छित्त्वा रामो रुषान्वितः
तं भ्रमन्तं ततो वत्सं जामदग्न्यः स्वमाश्रमम्
प्रत्यानयत राजेन्द्र तेषामन्तःपुरात् प्रभुः

M. N. Dutt: The powerful Rama, the son of Jamadagni, filled with anger cut off the arms of Arjuna and brought back, O king, his father's calf which was grazing within the inner appointment of the king's mansion.

BORI CE: 12-049-042

अर्जुनस्य सुतास्ते तु संभूयाबुद्धयस्तदा
गत्वाश्रममसंबुद्धं जमदग्नेर्महात्मनः

MN DUTT: 07-049-042

अर्जुनस्य सुतास्ते तु सम्भूयाबुद्धयस्तदा
गत्वाऽऽश्रममसम्बुद्धा जमदग्नेर्महात्मनः
अपातयन्त भल्लाप्रैः शिरः कायान्नराधिप
समित्कुशार्थं रामस्य निर्यातस्य यशस्विनः

M. N. Dutt: Then the foolish sons of Arjuna, going in a body to the hermitage of the great Jamadagni, cut with their lances, O king, the head of that Rishi from off his trunk while the celebrated Rama had gone out for fetching sacred fuel and grass.

BORI CE: 12-049-043

अपातयन्त भल्लाग्रैः शिरः कायान्नराधिप
समित्कुशार्थं रामस्य निर्गतस्य महात्मनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-049-044

ततः पितृवधामर्षाद्रामः परममन्युमान्
निःक्षत्रियां प्रतिश्रुत्य महीं शस्त्रमगृह्णत

MN DUTT: 07-049-043

ततः पितृवधामर्षाद् रामः परममन्युमान्
निःक्षत्रियां प्रतिश्रुत्य महीं शस्त्रमगृह्वत

M. N. Dutt: Worked up with anger at the death of his father and filled with vengeance, Rama vowed to rid the Earth of Kshatriyas and took up arms.

BORI CE: 12-049-045

ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान्
विक्रम्य निजघानाशु पुत्रान्पौत्रांश्च सर्वशः

MN DUTT: 07-049-044

ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान्
विक्रम्य निजघानाशु पुत्रान् पौत्रांश्च सर्वशः

M. N. Dutt: Then that foremost of the Bhrigus, endued with great energy, displaying his prowess, quickly killed all the sons and grandsons of Kartavirya.

BORI CE: 12-049-046

स हैहयसहस्राणि हत्वा परममन्युमान्
चकार भार्गवो राजन्महीं शोणितकर्दमाम्

MN DUTT: 07-049-045

स हैहयसहस्राणि हत्वा परममन्युमान्
चकार भार्गवो राजन् महीं शोणितकर्दमाम्

M. N. Dutt: Killing thousand of Haihayas in anger, the descendant of Bhrigu, o king, covered the Earth with blood.

BORI CE: 12-049-047

स तथा सुमहातेजाः कृत्वा निःक्षत्रियां महीम्
कृपया परयाविष्टो वनमेव जगाम ह

MN DUTT: 07-049-046

स तथाऽऽशु महातेजाः कृत्वा निःक्षत्रियां महीम्
५४
कृपया परयाऽऽविष्टो वनमेव जगाम ह

M. N. Dutt: Highly energetic, he speedily freed the Earth of all Kshatriyas. Filled then with pity, he retired into the woods.

BORI CE: 12-049-048

ततो वर्षसहस्रेषु समतीतेषु केषुचित्
क्षोभं संप्राप्तवांस्तीव्रं प्रकृत्या कोपनः प्रभुः

MN DUTT: 07-049-047

ततो वर्षसहस्रेषु समतीतेषु केषुचित्
क्षेपं सम्प्राप्तवांस्तत्र प्रकृत्या कोपन: प्रभुः

M. N. Dutt: Afterwards, after the expiry of some thousands of years, the powerful Rama, who was angry by nature, was accused of cowardice.

BORI CE: 12-049-049

विश्वामित्रस्य पौत्रस्तु रैभ्यपुत्रो महातपाः
परावसुर्महाराज क्षिप्त्वाह जनसंसदि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-049-050

ये ते ययातिपतने यज्ञे सन्तः समागताः
प्रतर्दनप्रभृतयो राम किं क्षत्रिया न ते

MN DUTT: 07-049-048

विश्वामित्रस्य पौत्रस्तु रैभ्यपुत्रो महातपाः
परावसुर्महाराज क्षिप्त्वाऽऽह जनसंसदि
ये ते ययातिपतने यज्ञे सन्तः समागताः
प्रतर्दनप्रभृतयो राम किं क्षत्रिया न ते

M. N. Dutt: The grandson of Vishvamitra and son of Raivya, possessed of great ascetic merit, named Paravasu, O king, began to accuse Rama publicly, saying,-O Rama, were not those pious men, viz., Pratardana and others, who were assembled at a sacrifice at the time of Yayati's death, Kshatriyas by birth?

BORI CE: 12-049-051

मिथ्याप्रतिज्ञो राम त्वं कत्थसे जनसंसदि
भयात्क्षत्रियवीराणां पर्वतं समुपाश्रितः

MN DUTT: 07-049-049

मिथ्याप्रतिज्ञो राम त्वं कत्थसे जनसंसदि
भयात् क्षत्रियवीराणां पर्वतं समुपाश्रितः

M. N. Dutt: You are not truthful, O Rama! You simply brag before people. For fear of Kshatriya heroes you have betaken yourself to the mountains.

BORI CE: 12-049-052

स पुनः क्षत्रियशतैः पृथिवीमनुसंतताम्
परावसोस्तदा श्रुत्वा शस्त्रं जग्राह भार्गवः

MN DUTT: 07-049-050

सा पुनः क्षत्रियशतैः पृथिवी सर्वतः स्तृता
परावसोर्वचः श्रुत्वा शस्त्रं जग्राह भार्गवः

M. N. Dutt: Hearing these words of Paravashu, the descendant of Bhrigu, once more took up arms and once more covered the Earth with hundreds of Kshatriya bodies.

BORI CE: 12-049-053

ततो ये क्षत्रिया राजञ्शतशस्तेन जीविताः
ते विवृद्धा महावीर्याः पृथिवीपतयोऽभवन्

MN DUTT: 07-049-051

ततो ये क्षत्रिया राजन् शतशस्तेन वर्जिताः
ते विवृद्धा महावीर्याः पृथिवीपतयोऽभवन्

M. N. Dutt: Those Kshatriyas, however, king counting by hundreds, that were not killed by Rama, multiplied (in time) and became powerful monarchs on Earth.

BORI CE: 12-049-054

स पुनस्ताञ्जघानाशु बालानपि नराधिप
गर्भस्थैस्तु मही व्याप्ता पुनरेवाभवत्तदा

MN DUTT: 07-049-052

स पुनस्ताञ्जघानाशु बालानपि नराधिप
गर्भस्थैस्तु मही व्याप्ता पुनरेवाभवत् तदा

M. N. Dutt: Rama once more killed them quickly, not sparing even the very children, O king. The Earth again was covered with the bodies of Kshatriya children of premature birth.

BORI CE: 12-049-055

जातं जातं स गर्भं तु पुनरेव जघान ह
अरक्षंश्च सुतान्कांश्चित्तदा क्षत्रिययोषितः

MN DUTT: 07-049-053

जातं जातं स गर्भं तु पुनरेव जघान ह
अरक्षंश्च सुतान् कांश्चित् तदा क्षत्रिययोषितः

M. N. Dutt: As soon as Kshatriya children were born, Rama killed them. Some Kshatriya ladies, however, succeeded in hiding their children from Rama.

BORI CE: 12-049-056

त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः
दक्षिणामश्वमेधान्ते कश्यपायाददत्ततः

MN DUTT: 07-049-054

त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः
दक्षिणामश्वमेधान्ते कश्यपायाददत् ततः

M. N. Dutt: Having made the Earth shorn of Kshatriyas for twenty-one times, the powerful Bhargava, at the completion of a horse-sacrifice, gave away the Earth the Earth as sacrificial present to Kashyapa.

BORI CE: 12-049-057

क्षत्रियाणां तु शेषार्थं करेणोद्दिश्य कश्यपः
स्रुक्प्रग्रहवता राजञ्श्रीमान्वाक्यमथाब्रवीत्

BORI CE: 12-049-058

गच्छ पारं समुद्रस्य दक्षिणस्य महामुने
न ते मद्विषये राम वस्तव्यमिह कर्हिचित्

MN DUTT: 07-049-055

स क्षत्रियाणां शेषार्थं करेणोद्दिश्य कश्यपः
स्रुक्प्रग्रहवता राजंस्ततो वाक्यमथाब्रवीत्
गच्छ तीरं समुद्रस्य दक्षिणस्य महामुने
न ते मद् विषये राम वस्तव्यमिह कर्हिचित्

M. N. Dutt: For preserving the residence of the Kshatriyas, Kashyapa, O king, pointing with his hand that still held the sacrificial ladle, said these words,-Ogreat sage, go to the shores of the southern ocean. You should not, O Rama, live within my kingdom.

BORI CE: 12-049-059

ततः शूर्पारकं देशं सागरस्तस्य निर्ममे
संत्रासाज्जामदग्न्यस्य सोऽपरान्तं महीतलम्

MN DUTT: 07-049-056

ततः शूर्पारकं देशं सागरस्तस्य निर्ममे
सहसा जामदग्न्यस्य सोऽपरान्तमहीतलम्

M. N. Dutt: At these words, Ocean all on a sudden made for Jamadagni's son, on his other shore, a region called Surparaka.

BORI CE: 12-049-060

कश्यपस्तु महाराज प्रतिगृह्य महीमिमाम्
कृत्वा ब्राह्मणसंस्थां वै प्रविवेश महावनम्

MN DUTT: 07-049-057

कश्यपस्तां महाराज प्रतिगृह्य वसुन्धराम्
कृत्वा ब्राह्मणसंस्थां वै प्रविष्टः सुमहद् वनम्

M. N. Dutt: Kashyapa also, O king, having accepted the Earth in gift, and made a present of it to the Brahmanas, entered into woods.

BORI CE: 12-049-061

ततः शूद्राश्च वैश्याश्च यथास्वैरप्रचारिणः
अवर्तन्त द्विजाग्र्याणां दारेषु भरतर्षभ

MN DUTT: 07-049-058

ततः शूद्राश्च वैश्याश्च यथा स्वैरप्रचारिणः
अवर्तन्त द्विजाग्र्याणां दारेषु भरतर्षभ

M. N. Dutt: Then Shudras and Vaishyas, began wilfully to know, O foremost of Bharata's race, the wives of Brahmanas.

BORI CE: 12-049-062

अराजके जीवलोके दुर्बला बलवत्तरैः
बाध्यन्ते न च वित्तेषु प्रभुत्वमिह कस्यचित्

MN DUTT: 07-049-059

अराजके जीवलोके दुर्बला बलवत्तरैः
पीड्यन्ते न हि विप्रेषु प्रभुत्वं कस्यचित् तदा

M. N. Dutt: When anarchy begins on Earth, the weak are oppressed by the strong, and no man is master of his own possessions.

BORI CE: 12-049-063

ततः कालेन पृथिवी प्रविवेश रसातलम्
अरक्ष्यमाणा विधिवत्क्षत्रियैर्धर्मरक्षिभिः

MN DUTT: 07-049-060

ततः कालेन पृथिवी पीड्यमाना दुरात्मभिः
विपर्ययेण तेनाशु प्रविवेश रसातलम्
अरक्ष्यमाणा विधिवत् क्षत्रियैर्धर्मरक्षिभिः

M. N. Dutt: By the course of Time, the earth was assailed by wicked men. Unprotected duly by the virtuous Kshatriyas, and oppressed by the wicked for that disorder, the Earth quickly sank to the lowest depths.

BORI CE: 12-049-064

ऊरुणा धारयामास कश्यपः पृथिवीं ततः
निमज्जन्तीं तदा राजंस्तेनोर्वीति मही स्मृता

MN DUTT: 07-049-061

तां दृष्ट्वा द्रवतीं तत्र संत्रासात् स महामनाः
ऊरुणा धारयामास कश्यपः पृथिवीं ततः
धृता तेनोरुणा येन तेनोर्वाति मही स्मृता

M. N. Dutt: Seeing the Earth sinking from fear, the great Kashyapa held her on his lap; and because the great Rishi held her on his lap (uru) therefore is the Earth known by the name of Urvi.

BORI CE: 12-049-065

रक्षिणश्च समुद्दिश्य प्रायाचत्पृथिवी तदा
प्रसाद्य कश्यपं देवी क्षत्रियान्बाहुशालिनः

MN DUTT: 07-049-062

रक्षणार्थं समुद्दिश्य ययाचे पृथिवी तदा
प्रसाद्य कश्यपं देवी वरयामास भूमिपम्

M. N. Dutt: The goddess Earth for securing protection, pleased Kashyapa and begged of him a king.

BORI CE: 12-049-066

सन्ति ब्रह्मन्मया गुप्ता नृषु क्षत्रियपुंगवाः
हैहयानां कुले जातास्ते संरक्षन्तु मां मुने

MN DUTT: 07-049-063

पृथिव्युवाच सन्ति ब्रह्मन् मया गुप्ताः स्त्रीषु क्षत्रियपुङ्गवाः
हैहयानां कुले जातास्ते संरक्षन्तु मां मुने

M. N. Dutt: The Earth said-There are, O Rishi, some leading Kshatriyas concealed by me among women. They were born in the family of the Haihayas. Let them, O sage, protect me.

BORI CE: 12-049-067

अस्ति पौरवदायादो विडूरथसुतः प्रभो
ऋक्षैः संवर्धितो विप्र ऋक्षवत्येव पर्वते

MN DUTT: 07-049-064

अस्ति पौरवदायादो विदूरथसुतः प्रभो
ऋक्षैः संवर्धितो विप्र ऋक्षवत्यथ पर्वते

M. N. Dutt: There is another person of Puru's family, viz., Viduratha's son, O powerful one, who has been brought up among bears in the Rikshavat mountains.

BORI CE: 12-049-068

तथानुकम्पमानेन यज्वनाथामितौजसा
पराशरेण दायादः सौदासस्याभिरक्षितः

MN DUTT: 07-049-065

तथानुकम्पमानेन यज्वनाथामितौजसा
पराशरेण दायादः सौदासस्याभिरक्षितः

M. N. Dutt: Another, viz., the son of Saudasa, has been protected, through pity, by the highly energetic Parashara ever engaged in sacrifices.

BORI CE: 12-049-069

सर्वकर्माणि कुरुते तस्यर्षेः शूद्रवद्धि सः
सर्वकर्मेत्यभिख्यातः स मां रक्षतु पार्थिवः

MN DUTT: 07-049-066

सर्वकर्माणि कुरुते शूद्रवत् तस्य स द्विजः
सर्वकर्मेत्यभिख्यातः स मां रक्षतु पार्थिवः

M. N. Dutt: Though born in the family of a twice-born one, yet like a Shudra he does everything for that Rishi and has, therefore been named servant of all work.

BORI CE: 12-049-070

शिबेः पुत्रो महातेजा गोपतिर्नाम नामतः
वने संरक्षितो गोभिः सोऽभिरक्षतु मां मुने

MN DUTT: 07-049-067

शिबिपुत्रो महातेजा गोपतिर्नाम नामतः
वने संवर्धितो गोभिः सोऽभिरक्षतु मां मुने

M. N. Dutt: Shivi's energetic son Gopati, has, been brought up in the forest among kine. Let him, O sage, protect me.

BORI CE: 12-049-071

प्रतर्दनस्य पुत्रस्तु वत्सो नाम महायशाः
वत्सैः संवर्धितो गोष्ठे स मां रक्षतु पार्थिवः

MN DUTT: 07-049-068

प्रतर्दनस्य पुत्रस्तु वत्सो नाम महाबलः
वत्सैः संवर्धितो गोष्ठे स मां रक्षतु पार्थिवः

M. N. Dutt: Pratradana's highly powerful son named Vatsa has been brought up among calves in a cowpen. Let that Kshatriya protect me.

BORI CE: 12-049-072

दधिवाहनपौत्रस्तु पुत्रो दिविरथस्य ह
अङ्गः स गौतमेनापि गङ्गाकूलेऽभिरक्षितः

MN DUTT: 07-049-069

दधिवाहनपौत्रस्तु पुत्रो दिविरथस्य च
गुप्तः स गौतमेनासीद् गङ्गाकूलेऽभिरक्षितः

M. N. Dutt: Dadhivahana's grandson and Diviratha's son was kept hidden on the banks of Ganga by the sage Gautama.

BORI CE: 12-049-073

बृहद्रथो महाबाहुर्भुवि भूतिपुरस्कृतः
गोलाङ्गूलैर्महाभागो गृध्रकूटेऽभिरक्षितः

MN DUTT: 07-049-070

बृहद्रथो महातेजा भूरिभूतिपरिष्कृतः
गोलाङ्गलैर्महाभागो गृध्रकूटेऽभिरक्षितः

M. N. Dutt: His name is Brihadratha. Possessed of great energy and endued with numerous accomplishments, that blessed princes has been protected by wolves and the mountains of Griddhrakuta.

BORI CE: 12-049-074

मरुत्तस्यान्ववाये तु क्षत्रियास्तुर्वसोस्त्रयः
मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः

MN DUTT: 07-049-071

मरुत्तस्यान्ववाये च रक्षिता: क्षत्रियात्मजाः
मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः

M. N. Dutt: Many Kshatriyas of the race of Marutta have been protected. Equally energetic like the lord of Maruts, they have been brought up by Ocean.

BORI CE: 12-049-075

एते क्षत्रियदायादास्तत्र तत्र परिश्रुताः
सम्यङ्मामभिरक्षन्तु ततः स्थास्यामि निश्चला

MN DUTT: 07-049-072

एते क्षत्रियदायादास्तत्र तत्र परिश्रुताः
धोकारहेमकारादिजातिं नित्यं समाश्रिताः
यदि मामभिरक्षन्ति ततः स्थास्यामि निश्चला

M. N. Dutt: These children of the Kshatriyas have been heard of as housing in different places. They are residing with artisans and goldsmiths. If they protect me I shall then remain unmoved.

BORI CE: 12-049-076

एतेषां पितरश्चैव तथैव च पितामहाः
मदर्थं निहता युद्धे रामेणाक्लिष्टकर्मणा

MN DUTT: 07-049-073

एतेषां पितरश्चैव तथैव च पितामहाः
मदर्थं निहता युद्धे रामेणाक्लिश्कर्मणा
तेषामपचितिश्चैव मया कार्या महामुने

M. N. Dutt: Their fathers and grandfathers have been killed for my sake by the highly powerful Rama. It is my duty, O great sage, to see that their funeral rites are properly performed.

BORI CE: 12-049-077

तेषामपचितिश्चैव मया कार्या न संशयः
न ह्यहं कामये नित्यमविक्रान्तेन रक्षणम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-049-074

न ह्यहं कामये नित्यमतिक्रान्तेन रक्षणम्
वर्तमानेन वर्तेयं तत् क्षिप्रं संविधीयताम्

M. N. Dutt: I do not desire that I should be protected by my present kings. Do you, O sage, quickly make such arrangements that I may remain (as before).

BORI CE: 12-049-078

ततः पृथिव्या निर्दिष्टांस्तान्समानीय कश्यपः
अभ्यषिञ्चन्महीपालान्क्षत्रियान्वीर्यसंमतान्

MN DUTT: 07-049-075

वासुदेव उवाच ततः पृथिव्या निर्दिशंस्तान् समानीय कश्यपः
अभ्यषिञ्चन्महीपालान् क्षत्रियान् वीर्यसम्मतान्

M. N. Dutt: Vasudeva said are Then finding out those energetic Kshatriyas whom the goddess had named, the sage Kashyapa installed them duly as kings.

BORI CE: 12-049-079

तेषां पुत्राश्च पौत्राश्च येषां वंशाः प्रतिष्ठिताः
एवमेतत्पुरा वृत्तं यन्मां पृच्छसि पाण्डव

MN DUTT: 07-049-076

तेषां पुत्राश्च पौत्राश्च येषां वंशाः प्रतिष्ठिताः
एवमेतत् पुरावृत्तं यन्मां पृच्छसि पाण्डव

M. N. Dutt: Those Kshatriya races that are now in existence the offsprings of those princes.-What you have questioned me son of Pandu, thus took place in days of yore.

BORI CE: 12-049-080

वैशंपायन उवाच
एवं ब्रुवन्नेव यदुप्रवीरो; युधिष्ठिरं धर्मभृतां वरिष्ठम्
रथेन तेनाशु ययौ यथार्को; विशन्प्रभाभिर्भगवांस्त्रिलोकम्

MN DUTT: 07-049-077

वैशम्पायन उवाच एवं ब्रुवंस्तं च यदुप्रवीरो युधिष्ठिरं धर्मभृतां वरिष्ठम्
रथेन तेनाशु ययौ महात्मा दिशः प्रकाशम्भगवानिवार्कः

M. N. Dutt: Vaishampayana said, Conversing thus with Yudhishthira, that foremost of pious men, the great Yadava hero proceeded quickly on thai car lighting up all the quarters like the divine Sun himself.

Home | About | Back to Book 12 Contents | ← Chapter 48 | Chapter 50 →