Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 057

BORI CE: 12-057-001

भीष्म उवाच
नित्योद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर
प्रशाम्यते च राजा हि नारीवोद्यमवर्जितः

MN DUTT: 07-057-001

भीष्म उवाच नित्योद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर
प्रशस्यते न राजा हि नारीवोद्यमवर्जितः

M. N. Dutt: 'The king, O Yudhishthira, should always address himself for action. That king does not deserve praise who, like a woman, is destitute of exertion.

BORI CE: 12-057-002

भगवानुशना चाह श्लोकमत्र विशां पते
तमिहैकमना राजन्गदतस्त्वं निबोध मे

MN DUTT: 07-057-002

भगवानुशना चाह श्लोकमत्र विशाम्पते
तदिहैकमना राजन् गदतस्तं निबोध मे

M. N. Dutt: On this subject, the holy Ushanas has recited a Sloka, o king, Listen to it with attention, O king, as I recite it to you.

BORI CE: 12-057-003

द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्

MN DUTT: 07-057-003

द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्

M. N. Dutt: Like a snake swallowing up mice, the Earth swallows up those two, viz., the king who does not like to fight and the Brahmana who is exceedingly found of his wives and children.

BORI CE: 12-057-004

तदेतन्नरशार्दूल हृदि त्वं कर्तुमर्हसि
संधेयानपि संधत्स्व विरोध्यांश्च विरोधय

MN DUTT: 07-057-004

तदेतत्ररशार्दूल हृदि त्वं कर्तुमर्हसि
संधेयानभिसंधत्स्व विरोध्यांश्च विरोधया

M. N. Dutt: You should, O foremost of kings, always remember it. Make peace with those enemies with whom peace should be made, and fight with them with whom war should be waged.

BORI CE: 12-057-005

सप्ताङ्गे यश्च ते राज्ये वैपरीत्यं समाचरेत्
गुरुर्वा यदि वा मित्रं प्रतिहन्तव्य एव सः

MN DUTT: 07-057-005

सप्ताङ्गस्य च राज्यस्य विपरीतं य आचरेत्
गुरुर्वा यदि वा मित्रं प्रतिहन्तव्य एव सः

M. N. Dutt: He, who acts inimically towards your kingdom consisting of seven limbs, should be killed, may he be your preceptor or friend.

BORI CE: 12-057-006

मरुत्तेन हि राज्ञायं गीतः श्लोकः पुरातनः
राज्याधिकारे राजेन्द्र बृहस्पतिमतः पुरा

MN DUTT: 07-057-006

मरुत्तेन हि राज्ञा वै गीत: श्लोकः पुरातनः
राजाधिकारे राजेन्द्र बृहस्पतिमते पुरा

M. N. Dutt: There is an ancient Sloka recited by king Marutta, quite of a piece with Brihaspati's view, O king, about the duty of kings.

BORI CE: 12-057-007

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः
उत्पथप्रतिपन्नस्य परित्यागो विधीयते

BORI CE: 12-057-008

बाहोः पुत्रेण राज्ञा च सगरेणेह धीमता
असमञ्जाः सुतो ज्येष्ठस्त्यक्तः पौरहितैषिणा

MN DUTT: 07-057-007

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः
उत्पथप्रतिपन्नस्य दण्डो भवित शाश्वत:
बाहोः पुत्रेण राज्ञा च सगरेण च धीमता
असमञ्जाः सुतो ज्येष्ठस्त्यक्तः पौरहितैषिणा

M. N. Dutt: According to the scriptural injunction, there is punishment for even the preceptor if he becomes haughty and disregardful of his duty, and if he transgresses all restrictions. Vahu's son, the highly intelligent king Sagara, from desire of doing good to the citizens, banished his own eldest son Asamanjas.

BORI CE: 12-057-009

असमञ्जाः सरय्वां प्राक्पौराणां बालकान्नृप
न्यमज्जयदतः पित्रा निर्भर्त्स्य स विवासितः

MN DUTT: 07-057-008

असमंजाः सरय्वां स पौराणां बालकान् नृप
न्यमज्जयदत: पित्रा निर्भर्त्य स विवासितः

M. N. Dutt: Asamanjas, O king, used to drown the children of the citizens in the Sarayu. His father, therefore, remonstrated with and exiled him.

BORI CE: 12-057-010

ऋषिणोद्दालकेनापि श्वेतकेतुर्महातपाः
मिथ्या विप्रानुपचरन्संत्यक्तो दयितः सुतः

MN DUTT: 07-057-009

ऋषिणोद्दालकेनापि श्वेतकेतुर्महातपाः
मिथ्या विप्रानुपचरन् संत्यक्तो दयितः सुतः

M. N. Dutt: The Rishi Uddalaka renounced his favourite son Svetaketu of rigid penances, because the latter used to invite Brahmanas with false promises of entertainment.

BORI CE: 12-057-011

लोकरञ्जनमेवात्र राज्ञां धर्मः सनातनः
सत्यस्य रक्षणं चैव व्यवहारस्य चार्जवम्

MN DUTT: 07-057-010

लोकरञ्जनमेवात्र राज्ञां धर्मः सनातनः
सत्यस्य रक्षणं चैव व्यवहारस्य चार्जवम्

M. N. Dutt: To make their subjects happy, to observe truth and to act sincerely are the eternal duties of kings.

BORI CE: 12-057-012

न हिंस्यात्परवित्तानि देयं काले च दापयेत्
विक्रान्तः सत्यवाक्क्षान्तो नृपो न चलते पथः

MN DUTT: 07-057-011

न हिंस्यात् परवित्तानि देयं काले च दापयेत्
विक्रान्तः सत्यवाक क्षान्तो नृपो न चलते पथः

M. N. Dutt: The king should not hanker after the wealth of others. He should in time give what should be given. If the king be comes endued with prowess, truthful in speech, and forgiving in temper, he would never be shorn of prosperity.

BORI CE: 12-057-013

गुप्तमन्त्रो जितक्रोधो शास्त्रार्थगतनिश्चयः
धर्मे चार्थे च कामे च मोक्षे च सततं रतः

MN DUTT: 07-057-012

आत्मवांश्च जितक्रोधः शास्त्रार्थकृतनिश्चयः
धर्मे चार्थे च कामे च मोक्षे च सततं रतः

M. N. Dutt: With soul purged off sins the king should be able to govern his anger and all his conclusions should be according to the scriptures. He should also always follow morality, worldly profit, pleasure and emancipation.

BORI CE: 12-057-014

त्रय्या संवृतरन्ध्रश्च राजा भवितुमर्हति
वृजिनस्य नरेन्द्राणां नान्यत्संवरणात्परम्

MN DUTT: 07-057-013

त्रय्यां संवृतमन्त्रश्च राजा भवितुमर्हति
वृजिनं न नरेन्द्राणां नान्यच्चारक्षणात् परम्

M. N. Dutt: The king should always keep his counsels close regarding these three. No greater misfortune can betake the king than the giving out of his counsels.

BORI CE: 12-057-015

चातुर्वर्ण्यस्य धर्माश्च रक्षितव्या महीक्षिता
धर्मसंकररक्षा हि राज्ञां धर्मः सनातनः

MN DUTT: 07-057-014

चातुर्वर्ण्यस्य धर्माश्च रक्षितव्या महीक्षिता
धर्मसंकररक्षा च राज्ञां धर्मः सनातनः

M. N. Dutt: Kings should protect the four castes in the discharge of their duties. it is the eternal duty of kings not to allow the confusion of duties of the different orders.

BORI CE: 12-057-016

न विश्वसेच्च नृपतिर्न चात्यर्थं न विश्वसेत्
षाड्गुण्यगुणदोषांश्च नित्यं बुद्ध्यावलोकयेत्

MN DUTT: 07-057-015

न विश्वसेच्च नृपतिर्न चात्यर्थं च विश्वसेत्
पाड्गुण्यगुणदोषांश्च नित्यं बुद्ध्यावलोकयेत्

M. N. Dutt: The king should not confide (in others than his own servants), nor should he place too much confidence (in even his servants). He should, by own intelligence, find out the merits and short-comings of the six principal works of sovereignty.

BORI CE: 12-057-017

द्विट्छिद्रदर्शी नृपतिर्नित्यमेव प्रशस्यते
त्रिवर्गविदितार्थश्च युक्तचारोपधिश्च यः

MN DUTT: 07-057-016

द्विछिद्रदर्शी नृपतिर्नित्यमेव प्रशस्यते
त्रिवर्ग विदितार्थश्च युक्तचारोपधिसश्च यः

M. N. Dutt: The king who marks the short-comings of his enemies and cleverly follows morality, profit, and pleasure, who engages intelligent spies for determining secrets and tries to win over the officers of his enemies by presents of wealth is indeed praise-worthy.

BORI CE: 12-057-018

कोशस्योपार्जनरतिर्यमवैश्रवणोपमः
वेत्ता च दशवर्गस्य स्थानवृद्धिक्षयात्मनः

MN DUTT: 07-057-017

कोशस्योपार्जनरतिर्यमवैश्रवणोपमः
वेत्ता च दशवर्गस्य स्थानवृद्धिक्षयात्मनः

M. N. Dutt: The king should administer justice like the Regent of Death and amass riches like the god of wealth. He should also mark the merits and short-comings of his on acquisitions and losses and of his own territories.

BORI CE: 12-057-019

अभृतानां भवेद्भर्ता भृतानां चान्ववेक्षकः
नृपतिः सुमुखश्च स्यात्स्मितपूर्वाभिभाषिता

MN DUTT: 07-057-018

अभृतानां भवेद् भर्ता भृतानामन्ववेक्षकः
नृपतिः सुमुखश्च स्यात् स्मितपूर्वाभिभापिता

M. N. Dutt: He should feed those who have not been fed, and enquire of those who have been fed. Always sweet-speeched he should spcak with a smiling face.

BORI CE: 12-057-020

उपासिता च वृद्धानां जिततन्द्रीरलोलुपः
सतां वृत्ते स्थितमतिः सन्तो ह्याचारदर्शिनः

MN DUTT: 07-057-019

उपासिता च वृद्धानां जिततन्द्रिरलोलुपः
सतां वृत्ते स्थितमति: संतोष्यश्चारुदर्शन: :

M. N. Dutt: He should always wait upon his elders and put down procrastination. He should never covet others' properties.

BORI CE: 12-057-021

न चाददीत वित्तानि सतां हस्तात्कदाचन
असद्भ्यस्तु समादद्यात्सद्भ्यः संप्रतिपादयेत्

MN DUTT: 07-057-020

न चाददीत वित्तानि सतां हस्तात् कदाचन
असभ्यश्च समादद्यात् सद्भ्यस्तु प्रतिपादयेत्

M. N. Dutt: He should strictly follow the conduct of the righteous. He should never take money from the righteous. Taking the wealth of those who are not righteous he should give it to them who are righteous.

BORI CE: 12-057-022

स्वयं प्रहर्तादाता च वश्यात्मा वश्यसाधनः
काले दाता च भोक्ता च शुद्धाचारस्तथैव च

MN DUTT: 07-057-021

स्वयं प्रहर्ता दाता च वश्यात्मा रम्यसाधनः
काले दाता च भोक्ता च शुद्धाचारस्तथैव च

M. N. Dutt: The king should himself be clever in smitting. He should be liberal. He should have his mind under control. He should dress himself gorgeously. He should make presents in proper time and be regular in his meals. He should also be of good conduct.

BORI CE: 12-057-023

शूरान्भक्तानसंहार्यान्कुले जातानरोगिणः
शिष्टाञ्शिष्टाभिसंबन्धान्मानिनो नावमानिनः

BORI CE: 12-057-024

विद्याविदो लोकविदः परलोकान्ववेक्षकान्
धर्मेषु निरतान्साधूनचलानचलानिव

BORI CE: 12-057-025

सहायान्सततं कुर्याद्राजा भूतिपुरस्कृतः
तैस्तुल्यश्च भवेद्भोगैश्छत्रमात्राज्ञयाधिकः

MN DUTT: 07-057-022

शूरान् भक्तानसंहार्यान् कुले जातानरोगिणः
शिष्टाशिष्टाभिसम्बन्धान्मानिनोऽनवमानिनः
विद्याविदो लोकविदः परलोकान्ववेक्षकान्
धर्मे च निरतान् साधूनचलानचलानिव
सहायान् सततं कुर्याद् राजा भूतिपुरष्कृतः
तैश्च तुल्यो भवेद् भोगैश्छत्रमात्राज्ञयाधिकः

M. N. Dutt: The king who seeks to acquire prosperity should always engage the services of men who are brave, devoted, and incapable of being imposed on by enemies well-born, healthy, well-behaved, and connected with wellbehaved and respectable families, families, never inclined to insult others, well read in all the sciences, possessing a knowledge of the worldly affairs, never unmindful of future life, always observant of their duties, honest, and firm like mountains. The objects of enjoyments should be the same with him and them. The only difference should be in his umbrella and his power of passing orders.

BORI CE: 12-057-026

प्रत्यक्षा च परोक्षा च वृत्तिश्चास्य भवेत्सदा
एवं कृत्वा नरेन्द्रो हि न खेदमिह विन्दति

MN DUTT: 07-057-023

प्रत्यक्षा च परोक्षा च वृत्तिश्चास्य भवेत् समा
एवं कुर्वन् नरेन्द्रोऽपि न खेदमिह विन्दति

M. N. Dutt: He should always treat them equally before or behind. The king, who behaves in this way, is never overtaken by calamity.

BORI CE: 12-057-027

सर्वातिशङ्की नृपतिर्यश्च सर्वहरो भवेत्
स क्षिप्रमनृजुर्लुब्धः स्वजनेनैव बाध्यते

MN DUTT: 07-057-024

सर्वाभिशङ्की नृपतिर्यश्च सर्वहरो भवेत्
स क्षिप्रमनृजुर्लुब्धः स्वजनेनैव बध्यते

M. N. Dutt: That crooked and covetous king, who suspect ever body and who imposes heavy taxes on his subjects, is soon killed by his own servants and relatives.

BORI CE: 12-057-028

शुचिस्तु पृथिवीपालो लोकचित्तग्रहे रतः
न पतत्यरिभिर्ग्रस्तः पतितश्चावतिष्ठते

MN DUTT: 07-057-025

शुचिस्तु पृथिवीपालो लोकचित्तग्रहे रतः
न पतत्यरिभिर्ग्रस्तः पतितश्चावतिष्ठते

M. N. Dutt: That king, however, who is righteous and who is ever engaged in attracting the hearts of his people, is never ruined when attacked by foes. If defeated, he soon regains his position.

BORI CE: 12-057-029

अक्रोधनोऽथाव्यसनी मृदुदण्डो जितेन्द्रियः
राजा भवति भूतानां विश्वास्यो हिमवानिव

MN DUTT: 07-057-026

अक्रोधनो ह्यव्यसनी मृदुदण्डो जितेन्द्रियः
राजा भवति भूतानां विश्वास्यो हिमवानिव

M. N. Dutt: If the king is not angry by nature, if he is not addicted to evil habits and not severe in his punishment, if he succeeds in keeping his passions under restraint he becomes an object of confidence to all like the Himavat mountains.

BORI CE: 12-057-030

प्राज्ञो न्यायगुणोपेतः पररन्ध्रेषु तत्परः
सुदर्शः सर्ववर्णानां नयापनयवित्तथा

BORI CE: 12-057-031

क्षिप्रकारी जितक्रोधः सुप्रसादो महामनाः
अरोगप्रकृतिर्युक्तः क्रियावानविकत्थनः

BORI CE: 12-057-032

आरब्धान्येव कार्याणि न पर्यवसितानि च
यस्य राज्ञः प्रदृश्यन्ते स राजा राजसत्तमः

MN DUTT: 07-057-027

प्राज्ञस्त्यागगुणोपेतः पररन्ध्रेषु तत्परः
सुदर्शः सर्ववर्णानां नयापनयवित् तथा
क्षिप्रकारी जितक्रोधः सुप्रसादो महामनाः
अरोषप्रकृतिर्युक्तः क्रियावानविकत्थनः
आरब्धान्येव कार्याणि सुपर्यवसितानि च
यस्य राज्ञः प्रदृश्यन्ति स राजा राजसत्तमः

M. N. Dutt: He is the best of kings who is wise, who is liberal, who is ready to take advantage of the short-comings of foes, who has an agreeable countenance, who is conversant with what is good and what is bad for each of the four orders of his subjects, who is prompt in action, who has anger under control, who is not vindictive, who is high-minded, who is angry by nature, who performs sacrifices and other religious acts, who does not brag and who vigorously brings to close all works by him.

BORI CE: 12-057-033

पुत्रा इव पितुर्गेहे विषये यस्य मानवाः
निर्भया विचरिष्यन्ति स राजा राजसत्तमः

MN DUTT: 07-057-028

पुत्रा इव पितुर्गेहे विषये यस्य मानवाः
निर्भया विचरिष्यन्ति स राजा राजसत्तमः

M. N. Dutt: He is best of kings in whose kingdom men live fearlessly like sons in the house of their father.

BORI CE: 12-057-034

अगूढविभवा यस्य पौरा राष्ट्रनिवासिनः
नयापनयवेत्तारः स राजा राजसत्तमः

MN DUTT: 07-057-029

अगूढविभवा यस्य पौरा राष्ट्रनिवासिनः
नयापनयवेत्तारः स राजा राजसत्तमः

M. N. Dutt: He is the best of kings whose subjects have not to hide their wealth and know what is good and what is bad for them.

BORI CE: 12-057-035

स्वकर्मनिरता यस्य जना विषयवासिनः
असंघातरता दान्ताः पाल्यमाना यथाविधि

BORI CE: 12-057-036

वश्या नेया विनीताश्च न च संघर्षशीलिनः
विषये दानरुचयो नरा यस्य स पार्थिवः

BORI CE: 12-057-037

न यस्य कूटकपटं न माया न च मत्सरः
विषये भूमिपालस्य तस्य धर्मः सनातनः

MN DUTT: 07-057-030

स्वकर्मनिरता यस्य जना विषयवासिनः
असंघातरता दान्ताः पाल्यमाना यथाविधि
वष्टा नेया विधेयाश्च न च संघर्षशालिनः
विषये दानरुचयो नरा यस्य स पार्थिवः
न यस्य कूटं कपटं न माया न च मत्सरः
विषये भूमिपालस्य तस्य धर्मः सनातनः

M. N. Dutt: He, indeed, is a king whose subjects follow their respective duties and do not fear to renounce their bodies for duty's call; whose subjects protected properly, are all of peaceful conduct, obedient, docile, governable, reluctant to dispute and liberal. That king carns eternal merit in whose kingdom kingdom there is wickedness, dissimulation, deception and envy.

BORI CE: 12-057-038

यः सत्करोति ज्ञानानि नेयः पौरहिते रतः
सतां धर्मानुगस्त्यागी स राजा राज्यमर्हति

MN DUTT: 07-057-031

यः सत्करोति ज्ञानानि ज्ञेये परहिते रतः
सतां वानुगस्त्यागी स राजा राज्यमर्हति

M. N. Dutt: That king truly deserves to govern who honours knowledge, who is devoted to the no scriptures and the good of his people, who wends the path of the righteous, and who is liberal.

BORI CE: 12-057-039

यस्य चारश्च मन्त्रश्च नित्यं चैव कृताकृते
न ज्ञायते हि रिपुभिः स राजा राज्यमर्हति

MN DUTT: 07-057-032

यस्य चाराश्च मन्त्राश्च नित्यं चैव कृताकृताः
न ज्ञायन्ते हि रिपुभिः स राजा राज्यमर्हति

M. N. Dutt: That king deserves to rule whose counsels and acts done and undone remain close to his enemies.

BORI CE: 12-057-040

श्लोकश्चायं पुरा गीतो भार्गवेण महात्मना
आख्याते रामचरिते नृपतिं प्रति भारत

MN DUTT: 07-057-033

श्लोकश्चायं पुरा गीतो भार्गवेण महात्मना
आख्याते राजचरिते नृपति प्रति भारत

M. N. Dutt: The following verse was recited in days of yore by Ushanas of Bhrigu's race, in the narrative called Ramacharita, on the subject, O Bharata, of royal duties.

BORI CE: 12-057-041

राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम्
राजन्यसति लोकस्य कुतो भार्या कुतो धनम्

MN DUTT: 07-057-034

राजानं प्रथम विन्देत् ततो भार्यां ततो धनम्
राजन्यसति लोकस्य कुतो भार्या कुतो धनम्

M. N. Dutt: One should first select a king. Then should he select a wife, and then acquire wealth. If there be no king, what would become of his wife and properties?

BORI CE: 12-057-042

तद्राजन्राजसिंहानां नान्यो धर्मः सनातनः
ऋते रक्षां सुविस्पष्टां रक्षा लोकस्य धारणम्

MN DUTT: 07-057-035

तद्राज्ये राज्यकामानां नान्यो धर्मः सनातनः
ऋते रक्षां तु विस्पशं रक्षा लोकस्य धारिणी

M. N. Dutt: About those who seek kingdom, there is no other eternal duty than the protection of subjects). The protection the king grants of his subjects maintains the world.

BORI CE: 12-057-043

प्राचेतसेन मनुना श्लोकौ चेमावुदाहृतौ
राजधर्मेषु राजेन्द्र ताविहैकमनाः शृणु

MN DUTT: 07-057-036

प्राचेतसेन मनुना श्लोकौ चेमावुदाहृतौ
राजधर्मेषु राजेन्द्र ताविहैकमनाः शृणु

M. N. Dutt: Manu, the son of Prachetas, recited these two verses regarding the duties of kings. Listen to them with attention.

BORI CE: 12-057-044

षडेतान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे
अप्रवक्तारमाचार्यमनधीयानमृत्विजम्

BORI CE: 12-057-045

अरक्षितारं राजानं भार्यां चाप्रियवादिनीम्
ग्रामकामं च गोपालं वनकामं च नापितम्

MN DUTT: 07-057-037

षडेतान् पुरुषो जह्याद् भिन्नां नावमिवार्णवे
अप्रवक्तारमाचार्यमनधीयानमृत्विजम्
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम्
ग्रामकामं च गोपालं वनकामं च नापितम्

M. N. Dutt: These six persons should be shunned like a leaky boat on the sea, viz., a preceptor who does not speak, a priest who has not studied the scriptures, a king who does not give protection, herd who likes to rove within the village and a barber who wishes to go to the forest.

Home | About | Back to Book 12 Contents | ← Chapter 56 | Chapter 58 →