Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 068

BORI CE: 12-068-001

युधिष्ठिर उवाच
किमाहुर्दैवतं विप्रा राजानं भरतर्षभ
मनुष्याणामधिपतिं तन्मे ब्रूहि पितामह

MN DUTT: 07-068-001

युधिष्ठिर उवाच किमाहुर्दैवतं विप्रा राजानं भरतर्षभ
मनुष्याणामधिपतिं तन्मे ब्रूहि पितामह

M. N. Dutt: Yudhishthira said 'Why, O foremost of Bharata's race, have the Brahmanas declared that the king, that ruler of men, is a god.

BORI CE: 12-068-002

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
बृहस्पतिं वसुमना यथा पप्रच्छ भारत

MN DUTT: 07-068-002

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
बृहस्पतिं वसुमना यथा पप्रच्छ भारत

M. N. Dutt: Bhishma said Regarding it is cited the old story, O Bharata, of the discourse of Brihaspati and Vasumanas..

BORI CE: 12-068-003

राजा वसुमना नाम कौसल्यो धीमतां वरः
महर्षिं परिपप्रच्छ कृतप्रज्ञो बृहस्पतिम्

MN DUTT: 07-068-003

राजा वसुमना नाम कौसल्यो धीमतां वरः
महर्षि किल पप्रच्छ कृतप्रज्ञं बृहस्पतिम्

M. N. Dutt: There was a highly intelligent king of Koshala, named Vasumanas. On a certain occasion he questioned the great wise sage Brihaspati.

BORI CE: 12-068-004

सर्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतेः
दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्वकम्

BORI CE: 12-068-005

विधिं पप्रच्छ राज्यस्य सर्वभूतहिते रतः
प्रजानां हितमन्विच्छन्धर्ममूलं विशां पते

MN DUTT: 07-068-004

सर्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतिम्
दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्वकम्
विधिं पप्रच्छ राज्यस्य सर्वलोकहिते रतः
प्रजानां सुखमन्विच्छन् धर्मशीलं बृहस्पतिम्

M. N. Dutt: Always humble, king Vasumanas ever devoted to well-being of all, having observed the proper humilities, and having gone round the great sage and bowed to him duly enquired of the virtuous Brihaspati about the institutes of a kingdom, actuated by the desire of securing the happiness of men.

BORI CE: 12-068-006

केन भूतानि वर्धन्ते क्षयं गच्छन्ति केन च
कमर्चन्तो महाप्राज्ञ सुखमत्यन्तमाप्नुयुः

BORI CE: 12-068-007

इति पृष्टो महाराज्ञा कौसल्येनामितौजसा
राजसत्कारमव्यग्रः शशंसास्मै बृहस्पतिः

MN DUTT: 07-068-005

वसुमना उवाच केन भूतानि वर्धन्ते क्षयं गच्छन्ति केन वा
कमर्चन्तो महाप्राज्ञ सुखमव्ययमाप्नुयुः
एवं पृष्टो महाप्राज्ञः कौसल्येनामितौजसा
राजसत्कारमव्यग्रं शशंसास्मै बृहस्पतिः

M. N. Dutt: Vasumanas said By what means do creatures grow and by what are they destroyed? (you of great wisdom, by worshipping whom do they succeed in acquiring eternal happiness. Thus questioned by the highly powerful Koshala king Brihaspati of great wisdom described to him coolly about the regard which should be paid to kings.

BORI CE: 12-068-008

राजमूलो महाराज धर्मो लोकस्य लक्ष्यते
प्रजा राजभयादेव न खादन्ति परस्परम्

MN DUTT: 07-068-006

बृहस्पतिरुवाच राजमूलो महाप्राज्ञ धर्मो लोकस्य लक्ष्यते
प्रजा राजभयादेव न खादन्ति परस्परम्

M. N. Dutt: Brihaspati said The duties of all men, you of great wisdom, originate from the king. It is through fear of the king only that men do not devour one another.

BORI CE: 12-068-009

राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम्
प्रसादयति धर्मेण प्रसाद्य च विराजते

MN DUTT: 07-068-007

राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम्
प्रसादयति धर्मेण प्रसाद्य च विराजते

M. N. Dutt: It is the king who establishes peace on Earth through due observances of duties by checking all disregard for healthy restraints and all kinds of lust. Acquiring this he shines in glory.

BORI CE: 12-068-010

यथा ह्यनुदये राजन्भूतानि शशिसूर्ययोः
अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम्

BORI CE: 12-068-011

यथा ह्यनुदके मत्स्या निराक्रन्दे विहंगमाः
विहरेयुर्यथाकाममभिसृत्य पुनः पुनः

BORI CE: 12-068-012

विमथ्यातिक्रमेरंश्च विषह्यापि परस्परम्
अभावमचिरेणैव गच्छेयुर्नात्र संशयः

BORI CE: 12-068-013

एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः
अन्धे तमसि मज्जेयुरगोपाः पशवो यथा

MN DUTT: 07-068-008

यथा ह्यनुदये राजन् भूतानि शशिसूर्ययोः
अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम्
यथा ह्यनुदके मत्स्या निराक्रन्दे विहङ्गमाः
विहरेयुर्यथाकामं विहिंसन्तः पुनः पुनः
विमथ्यातिक्रमेरंश्च विषह्यापि परस्परम्
अभावमचिरेणैव गच्छेयुर्नात्र संशयः
एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः
अन्धे तमसि मज्जेयुरगोपाः पशवो यथा

M. N. Dutt: As, o king, all creatures cannot see one another and sink in utter darkness if the sun and the moon do not rise, as fishes in shallow water and birds in a safe place dart and move about as they please (for a time) and repeatedly attack and grind one another with force and then are destroyed so men sink in utter darkness and meet with destruction if they have no king to protect them like a herd of cattle without the herdsman to take care of them.

BORI CE: 12-068-014

हरेयुर्बलवन्तो हि दुर्बलानां परिग्रहान्
हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत्

MN DUTT: 07-068-009

हरेयुर्बलवन्तोऽपि दुर्बलानां परिग्रहान् हन्युक्यच्छमानांश्च यदि राजा न पालयेत्

M. N. Dutt: If the king did not observe the duty of protection, the strong would by would by force misappropriate the properties of the weak, and if the latter refuse to surrender to them easily their very lives would be taken,

Corresponding verse not found in BORI CE

MN DUTT: 07-068-010

ममेदमिति लोकेऽस्मिन् न भवेत् सम्परिग्रहः
न दारा न च पुत्रः स्यान्न धेनं न परिग्रहः

M. N. Dutt: Nobody then, about any of his belongings would be able to say — This is mine.-Wives, sons, food, and other kinds of property, would cease to exist.

Corresponding verse not found in BORI CE

MN DUTT: 07-068-011

विष्वग्लोपः प्रवर्तेत यदि राजा न पालयेत्
ममेदमिति लोकेऽस्मिन् न भवेत् सम्परिग्रहः
यानं वस्त्रमलङ्कारान् रत्नानि विविधानि च

M. N. Dutt: Ruin would befall everything if the king did not observe the duty of protection. Wicked men would by force appropriate the cars, dresses, ornaments, precious stones and other kinds of property belonging to others, if the king did not protect.

BORI CE: 12-068-015

यानं वस्त्रमलंकारान्रत्नानि विविधानि च
हरेयुः सहसा पापा यदि राजा न पालयेत्

MN DUTT: 07-068-011

विष्वग्लोपः प्रवर्तेत यदि राजा न पालयेत्
ममेदमिति लोकेऽस्मिन् न भवेत् सम्परिग्रहः
यानं वस्त्रमलङ्कारान् रत्नानि विविधानि च

MN DUTT: 07-068-012

हरेयुः सहसा पापा यदि राजा न पालयेत्
पतेद् बहुविधं शस्त्रं बहुधा धर्मचारिषु

M. N. Dutt: Ruin would befall everything if the king did not observe the duty of protection. Wicked men would by force appropriate the cars, dresses, ornaments, precious stones and other kinds of property belonging to others, if the king did not protect. In the absence of protection by the king, various kinds of weapons would fall upon righteous persons and unrighteousness would prevail everywhere.

BORI CE: 12-068-016

ममेदमिति लोकेऽस्मिन्न भवेत्संपरिग्रहः
विश्वलोपः प्रवर्तेत यदि राजा न पालयेत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-068-013

अधर्मः प्रगृहीतः स्याद् यदि राजा न पालयेत्
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम्

M. N. Dutt: In the absence of king's protection men would disobey or even injure their very parents if aged, their very preceptors, guests and elders.

BORI CE: 12-068-017

मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम्
क्लिश्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत्

MN DUTT: 07-068-013

अधर्मः प्रगृहीतः स्याद् यदि राजा न पालयेत्
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम्

MN DUTT: 07-068-014

क्लि श्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत्
वधबन्धपिरक्लेशो नित्यमर्थवतां भवेत्

M. N. Dutt: In the absence of king's protection men would disobey or even injure their very parents if aged, their very preceptors, guests and elders. If the king did not protect, all persons possessing wealth would have to meet with death, imprisonment and persecution and the very idea of property would be lost.

BORI CE: 12-068-018

पतेद्बहुविधं शस्त्रं बहुधा धर्मचारिषु
अधर्मः प्रगृहीतः स्याद्यदि राजा न पालयेत्

MN DUTT: 07-068-012

हरेयुः सहसा पापा यदि राजा न पालयेत्
पतेद् बहुविधं शस्त्रं बहुधा धर्मचारिषु

MN DUTT: 07-068-013

अधर्मः प्रगृहीतः स्याद् यदि राजा न पालयेत्
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम्

M. N. Dutt: In the absence of protection by the king, various kinds of weapons would fall upon righteous persons and unrighteousness would prevail everywhere. In the absence of king's protection men would disobey or even injure their very parents if aged, their very preceptors, guests and elders.

Corresponding verse not found in BORI CE

MN DUTT: 07-068-014

क्लि श्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत्
वधबन्धपिरक्लेशो नित्यमर्थवतां भवेत्

M. N. Dutt: If the king did not protect, all persons possessing wealth would have to meet with death, imprisonment and persecution and the very idea of property would be lost.

BORI CE: 12-068-019

वधबन्धपरिक्लेशो नित्यमर्थवतां भवेत्
ममत्वं च न विन्देयुर्यदि राजा न पालयेत्

MN DUTT: 07-068-014

क्लि श्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत्
वधबन्धपिरक्लेशो नित्यमर्थवतां भवेत्

MN DUTT: 07-068-015

ममत्वं च न विन्देयुर्यदि राजा न पालयेत्
अन्ताश्चाकाल एव स्युर्लोकोऽयं दस्युसाद् भवेत्

M. N. Dutt: If the king did not protect, all persons possessing wealth would have to meet with death, imprisonment and persecution and the very idea of property would be lost. If the king did not protect, everything would be destroyed untimely and every part of the country would be laid waste by robbers, and everybody would fall into dreadful hell.

BORI CE: 12-068-020

अन्तश्चाकाशमेव स्याल्लोकोऽयं दस्युसाद्भवेत्
पतेच्च नरकं घोरं यदि राजा न पालयेत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-068-021

न योनिपोषो वर्तेत न कृषिर्न वणिक्पथः
मज्जेद्धर्मस्त्रयी न स्याद्यदि राजा न पालयेत्

MN DUTT: 07-068-016

पतेयुर्नरकं घोरं यदि राजा न पालयेत्
न योनिदोषो वर्तेत न कृषिर्न वणिक्पथः
मज्जेद् धर्मस्त्रयी न स्याद् यदि राजा न पालयेत्

M. N. Dutt: If the king did not protect, all restrictions about marriage and intercourse would disappear; all matters of agriculture and trade would fall into confusion; morality and the three Vedas would disappear.

BORI CE: 12-068-022

न यज्ञाः संप्रवर्तेरन्विधिवत्स्वाप्तदक्षिणाः
न विवाहाः समाजा वा यदि राजा न पालयेत्

MN DUTT: 07-068-017

न यज्ञाः सम्प्रवर्तेयुर्विधिवत् स्वाप्तदक्षिणाः
न विवाहाः समाजो वा यदि राजा न पालयेत्

M. N. Dutt: Sacrifices, duly finished with presents according to the ordinance, would no longer be celebrated and no marriage would take place; society itself would cease to exist, if the king did not observe the duty of protection.

BORI CE: 12-068-023

न वृषाः संप्रवर्तेरन्न मथ्येरंश्च गर्गराः
घोषाः प्रणाशं गच्छेयुर्यदि राजा न पालयेत्

MN DUTT: 07-068-018

न वृषा: सम्प्रवर्तेरन् न मध्येरंश्च गर्गराः
घोषाः प्रणाशं गच्छेयुर्यदि राजा न पालयेत्

M. N. Dutt: The bulls would not know cows and milk jars would not be churned, and men living by rearing kine would be ruined, if the king did not exercise the duty of protection.

BORI CE: 12-068-024

त्रस्तमुद्विग्नहृदयं हाहाभूतमचेतनम्
क्षणेन विनशेत्सर्वं यदि राजा न पालयेत्

MN DUTT: 07-068-019

त्रस्तमुद्विग्नहृदयं हाहाभूतमचेतनम्
क्षणेन विनशेत् सर्वं यदि राजा न पालयेत्

M. N. Dutt: In the absence of king's protection, all things, filled with fear and anxiety and becoming senseless and uttering cries of misery would be ruined in no time.

BORI CE: 12-068-025

न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः
विधिवद्दक्षिणावन्ति यदि राजा न पालयेत्

MN DUTT: 07-068-020

न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः
विधिवद् दक्षिणावन्ति यदि राजा न पालयेत्

M. N. Dutt: No sacrifices extending for a year and finished with presents according to the ordinance would take place if the king did not observe the duty of protection.

BORI CE: 12-068-026

ब्राह्मणाश्चतुरो वेदान्नाधीयेरंस्तपस्विनः
विद्यास्नातास्तपःस्नाता यदि राजा न पालयेत्

MN DUTT: 07-068-021

ब्राह्मणाश्चतुरो वेदान् नाधीयोरंस्तपस्विनः
विद्यास्नाता व्रतस्नाता यदि राजा न पालयेत्

M. N. Dutt: In the absence of king's protection Brahmanas would never study the four Vedas or practise austerities or be purified by knowledge and rigid vows.

Corresponding verse not found in BORI CE

MN DUTT: 07-068-022

न लभेद् धर्मसंश्लेषं हतविप्रहतो जनः
हर्ता स्वस्थेन्द्रियो गच्छेद् यदि राजा न पालयेत्

M. N. Dutt: In the absence of king's protection the destroyer of a person guilty of Brahmanicide would not get any reward; rather the person. Guilty of Brahmanicide, would would not be punished. an

BORI CE: 12-068-027

हस्तो हस्तं स मुष्णीयाद्भिद्येरन्सर्वसेतवः
भयार्तं विद्रवेत्सर्वं यदि राजा न पालयेत्

MN DUTT: 07-068-023

हस्ताद्धस्तं परिमुषेद् भिद्येरन् सर्वसेतवः
भयार्त विद्रवेत् सर्वं यदि राजा न पालयेत्

M. N. Dutt: In the absence of king's protection, men would take away other people's wealth from their very hands, and all healthy restrictions would be abolished, and everybody, stricken with, fear would seek safety in flight.

BORI CE: 12-068-028

न लभेद्धर्मसंश्लेषं हतविप्रहतो जनः
कर्ता स्वेच्छेन्द्रियो गच्छेद्यदि राजा न पालयेत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-068-029

अनयाः संप्रवर्तेरन्भवेद्वै वर्णसंकरः
दुर्भिक्षमाविशेद्राष्ट्रं यदि राजा न पालयेत्

MN DUTT: 07-068-024

अनयाः सम्प्रवर्तेरन् भवेद् वै वर्णसंकरः
दुर्भिक्षमाविशेद् राष्ट्रं यदि राजा न पालयेत्

M. N. Dutt: In the absence of king's protection, all kinds of injustice would commence; intermixture of castes would occur; and famine would devastate the kingdom.

BORI CE: 12-068-030

विवृत्य हि यथाकामं गृहद्वाराणि शेरते
मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः

MN DUTT: 07-068-025

विवृत्य हि यथाकामं गृहद्वाराणि शेरते
मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः

M. N. Dutt: Again by virtue of royal protection, men can everywhere sleep fearlessly at their ease without shutting their houses and doors with bolts and bars.

BORI CE: 12-068-031

नाक्रुष्टं सहते कश्चित्कुतो हस्तस्य लङ्घनम्
यदि राजा मनुष्येषु त्राता भवति धार्मिकः

MN DUTT: 07-068-026

नाक्रुष्टं सहते कश्चित् कुतो वा हस्तलाघवम्
यदि राजा न सम्यग् गां रक्षयत्यपि धार्मिकः

M. N. Dutt: Nobody would stand the evil words of others far less assaults, if the king did not righteously protect the Earth.

BORI CE: 12-068-032

स्त्रियश्चापुरुषा मार्गं सर्वालंकारभूषिताः
निर्भयाः प्रतिपद्यन्ते यदा रक्षति भूमिपः

MN DUTT: 07-068-027

स्त्रियश्चपुरुषा मार्ग सर्वालङ्कारभूषिताः
निर्भयाः प्रतिपद्यन्ते यदि रक्षति भूमिपः

M. N. Dutt: If the king observes the duty of protection, women adorned with ornaments may fearlessly walk about everywhere without male relatives to guard them.

BORI CE: 12-068-033

धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम्
अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः

MN DUTT: 07-068-028

धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम्
अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः

M. N. Dutt: Men become righteous and without injuring serve one another because the king observes the duty of protection.

BORI CE: 12-068-034

यजन्ते च त्रयो वर्णा महायज्ञैः पृथग्विधैः
युक्ताश्चाधीयते शास्त्रं यदा रक्षति भूमिपः

MN DUTT: 07-068-029

यजन्ते च महायज्ञैस्त्रयो वर्णाः पृथग्विधैः
युक्ताश्चाधीयते विद्यां यदा रक्षति भूमिपः

M. N. Dutt: By virtue of royal protection the members of the three castes can celebrate high sacrifices and engage themselves in the acquisition of learning with attention.

BORI CE: 12-068-035

वार्तामूलो ह्ययं लोकस्त्रय्या वै धार्यते सदा
तत्सर्वं वर्तते सम्यग्यदा रक्षति भूमिपः

MN DUTT: 07-068-030

वार्तामूलो ह्ययं लोकस्त्रय्या वै धार्य ते सदा
तत् सर्वं वर्तते सम्यग् यदा रक्षति भूमिपः

M. N. Dutt: The world depends upon agriculture and trade and is protected by the Vedas. All these again are duly protected by the king exercising his principal duty.

BORI CE: 12-068-036

यदा राजा धुरं श्रेष्ठामादाय वहति प्रजाः
महता बलयोगेन तदा लोकः प्रसीदति

MN DUTT: 07-068-031

यदा राजा धुरं श्रेष्ठामादाय वहति प्रजाः
महता बलयोगेन तदा लोकः प्रसीदति

M. N. Dutt: Since the king, taking a heavy burden upon himself, protects his subjects with the help of a mighty force, it is therefore that the people are able to live in happiness.

BORI CE: 12-068-037

यस्याभावे च भूतानामभावः स्यात्समन्ततः
भावे च भावो नित्यः स्यात्कस्तं न प्रतिपूजयेत्

MN DUTT: 07-068-032

यस्याभावेन भूतानामभावः स्यात् समन्ततः
भावे च भावो नित्यं स्यात् कस्तं न प्रतिपूजयेत्

M. N. Dutt: Who is there who will not worship him on whose existence depends the existence of the people and by whose destruction the people are destroyed?

BORI CE: 12-068-038

तस्य यो वहते भारं सर्वलोकसुखावहम्
तिष्ठेत्प्रियहिते राज्ञ उभौ लोकौ हि यो जयेत्

MN DUTT: 07-068-033

तस्य यो वहते भारं सर्वलोकभयावहम्
तिष्ठन् प्रियहिते राज्ञ उभौ लोकाविमौ जयेत्

M. N. Dutt: That person who does what is agreeable and beneficial to the king and who participates in the burden of kingly duties which fill every caste with fear, conquers both this and the other world.

BORI CE: 12-068-039

यस्तस्य पुरुषः पापं मनसाप्यनुचिन्तयेत्
असंशयमिह क्लिष्टः प्रेत्यापि नरकं पतेत्

MN DUTT: 07-068-034

यस्तस्य पुरुषः पापं मनसाप्यनुचिन्तयेत्
असंशयमिह क्लिष्टः प्रेत्यापि नरकं व्रजेत्

M. N. Dutt: That man who even thinks of injuring the king, forsooth meets with grief here and goes to hell hereafter.

BORI CE: 12-068-040

न हि जात्ववमन्तव्यो मनुष्य इति भूमिपः
महती देवता ह्येषा नररूपेण तिष्ठति

MN DUTT: 07-068-035

न हि जात्ववमन्तव्यो मनुष्य इति भूमिपः
महती देवता ह्येषा नररूपेण तिष्ठति

M. N. Dutt: No one should obey the king by taking him for a man, for he is in sooth a great god in human form.

BORI CE: 12-068-041

कुरुते पञ्च रूपाणि कालयुक्तानि यः सदा
भवत्यग्निस्तथादित्यो मृत्युर्वैश्रवणो यमः

MN DUTT: 07-068-036

कुरुते पञ्चरूपाणि कालयुक्तानि यः सदा
भवत्यग्निस्तथाऽऽदित्यो मृत्युर्वैश्रवणो यमः

M. N. Dutt: The king puts on five different forms according to five different occasions. He energy the becomes Agni, Aditya, Mrityu, Vaishravana, and Yama.

BORI CE: 12-068-042

यदा ह्यासीदतः पापान्दहत्युग्रेण तेजसा
मिथ्योपचरितो राजा तदा भवति पावकः

MN DUTT: 07-068-037

यदा ह्यासीदत: पापान् दहत्युग्रेण तेजसा
मिथ्योपचरितो राजा तदा भवति पावकः

M. N. Dutt: When the king, imposed on by falsehood, consumes with his dreadful offenders before him, he is said to put on the form of Agni.

BORI CE: 12-068-043

यदा पश्यति चारेण सर्वभूतानि भूमिपः
क्षेमं च कृत्वा व्रजति तदा भवति भास्करः

MN DUTT: 07-068-038

यदा पश्यति चारेण सर्वभूतानि भूमिपः
क्षेमं च कृत्वा व्रजति तदा भवति भास्करः

M. N. Dutt: When he marks through his spies the acts of all persons and does what is for the general behoof, he is said to put on the form of Aditya.

BORI CE: 12-068-044

अशुचींश्च यदा क्रुद्धः क्षिणोति शतशो नरान्
सपुत्रपौत्रान्सामात्यांस्तदा भवति सोऽन्तकः

MN DUTT: 07-068-039

अशुचीश्च यदा क्रुद्धः क्षिणोति शतशो नरान्
सपुत्रपौत्रान् सामात्यांस्तदा भवति सोऽन्तकः

M. N. Dutt: When he kills in anger hundreds of wicked men with their sons, grandsons, and relatives, he is then said to put on the form of the Destroyer.

BORI CE: 12-068-045

यदा त्वधार्मिकान्सर्वांस्तीक्ष्णैर्दण्डैर्नियच्छति
धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा

MN DUTT: 07-068-040

यदा त्वधार्मिकान् सर्वांस्तीक्ष्णैर्दण्डैनियच्छति
धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा

M. N. Dutt: When he suppresses the the wicked by punishing them severely and favours the righteous by giving them rewards, he is then said to put on the form of Yama.

BORI CE: 12-068-046

यदा तु धनधाराभिस्तर्पयत्युपकारिणः
आच्छिनत्ति च रत्नानि विविधान्यपकारिणाम्

BORI CE: 12-068-047

श्रियं ददाति कस्मैचित्कस्माच्चिदपकर्षति
तदा वैश्रवणो राजँल्लोके भवति भूमिपः

MN DUTT: 07-068-041

यदा तु धनधाराभिस्तर्पयत्युपकारिणः
आच्छिनत्ति न रत्नानि विविधान्यपकारिणाम्
श्रियं ददाति कस्मैचित् कस्माच्चिदपकर्षति
तदा वैश्रवणो राजा लोके भवति भूमिपः

M. N. Dutt: When he pleases with profuse gifts of riches those who have done him valuable services, and takes away the riches and precious stones of those who have offended him, indeed, when he confers wealth upon some and takes it away from others, he is then, O king, said to put on the form of Kubera on Earth.

BORI CE: 12-068-048

नास्यापवादे स्थातव्यं दक्षेणाक्लिष्टकर्मणा
धर्म्यमाकाङ्क्षता लाभमीश्वरस्यानसूयता

BORI CE: 12-068-049

न हि राज्ञः प्रतीपानि कुर्वन्सुखमवाप्नुयात्
पुत्रो भ्राता वयस्यो वा यद्यप्यात्मसमो भवेत्

MN DUTT: 07-068-042

नास्यापवादे स्थातव्यं दक्षेणाक्लिश्कर्मणा
धर्म्यमाकाङ्क्षता लोकमीश्वरस्यानसूयता
न हि राज्ञः प्रतीपानि कुर्वन् सुखमवाप्नुयात्
पुत्रो भ्राता वयस्यो वा यद्यप्यात्मसमो भवेत्

M. N. Dutt: No person which is clever, who is capable of work, who wishes to acquire virtue, and who is shorn of malice, should ever spread evil reports about the king. No person, by acting against the king, can ever make himself happy, even if he be the king's son or brother or companion or one whom the king considers as his second self. Fire, increased by the wind, blazing forth, may leave a residue.

BORI CE: 12-068-050

कुर्यात्कृष्णगतिः शेषं ज्वलितोऽनिलसारथिः
न तु राज्ञाभिपन्नस्य शेषं क्वचन विद्यते

MN DUTT: 07-068-043

कुर्यात् कृष्णगतिः : शेषं ज्वलितोऽनिलसारथिः
न तु राजाभिपन्नस्य शेषं क्वचन विद्यते

M. N. Dutt: The anger of the king, however, leaves not anything to the person who happens to incur it. Everything that belongs to the king should be avoided from a distance.

BORI CE: 12-068-051

तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत्
मृत्योरिव जुगुप्सेत राजस्वहरणान्नरः

MN DUTT: 07-068-044

तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत्
मृत्योरिव जुगुप्सेत राजस्वहरणान्नरः

M. N. Dutt: One should turn away from the king's property as he would from death itself. A person, by taking what belongs to the king, soon meets with destruction like a deer upon touching poison.

BORI CE: 12-068-052

नश्येदभिमृशन्सद्यो मृगः कूटमिव स्पृशन्
आत्मस्वमिव संरक्षेद्राजस्वमिह बुद्धिमान्

MN DUTT: 07-068-045

नश्येदभिमृशन् सद्यो मृगः कूटमिव स्पृशन्
आत्मस्वमिव रक्षेत राजस्वमिह बुद्धिमान्

M. N. Dutt: An intelligent man should protect as his own what belongs to the king.

BORI CE: 12-068-053

महान्तं नरकं घोरमप्रतिष्ठमचेतसः
पतन्ति चिररात्राय राजवित्तापहारिणः

MN DUTT: 07-068-046

महान्तं नरकं घोरमप्रतिष्ठमचेतनम्
पतन्ति चिररात्राय राजवित्तापहारिणः

M. N. Dutt: Those, who take wealth belonging to the king, sink senseless into a deep hell of eternal darkness and infamy.

BORI CE: 12-068-054

राजा भोजो विराट्सम्राट्क्षत्रियो भूपतिर्नृपः
य एवं स्तूयते शब्दैः कस्तं नार्चितुमिच्छति

MN DUTT: 07-068-047

राजा भोजो विराट् सम्राट क्षत्रियो भूपतिर्नृपः
य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति

M. N. Dutt: Who is there who will not adore the king who is described by terms,–'delighter of the people,' 'bestower of happiness, possessor of prosperity, the best of all, healer of injuries, master of Earth,' and protector of men?

BORI CE: 12-068-055

तस्माद्बुभूषुर्नियतो जितात्मा संयतेन्द्रियः
मेधावी स्मृतिमान्दक्षः संश्रयेत महीपतिम्

MN DUTT: 07-068-048

तस्माद् बुभूषुर्नियतो जितात्मा नियतेन्द्रियः
मेधावी स्मृतिमान् दक्षः संश्रयेत महीपतिम्

M. N. Dutt: That man, therefore, who seeks his own prosperity, who satisfies all healthy restraints, who has his soul under control, who has subdued his passions, who is gifted with intelligence and memory, and who is a clever (business man), should always be attached to the king.

BORI CE: 12-068-056

कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम्
धर्मनित्यं स्थितं स्थित्यां मन्त्रिणं पूजयेन्नृपः

MN DUTT: 07-068-049

कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम्
धर्मनित्यं स्थितं नीत्यं मन्त्रिणं पूजयेन्नृपः

M. N. Dutt: The king should duly honour the minister who is grateful, wise, large-hearted loyal, a master of his senses, virtuous, and observant of the dictates of policy.

BORI CE: 12-068-057

दृढभक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम्
शूरमक्षुद्रकर्माणं निषिद्धजनमाश्रयेत्

MN DUTT: 07-068-050

दृढभक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम्
शूरमक्षुद्रकर्माणं निषिद्धजनमाश्रयेत्

M. N. Dutt: The king should entertain the man who is loyal, grateful, virtuous, self-controlled, brave, noble, and competent to complete works without the help of others.

BORI CE: 12-068-058

राजा प्रगल्भं पुरुषं करोति; राजा कृशं बृंहयते मनुष्यम्
राजाभिपन्नस्य कुतः सुखानि; राजाभ्युपेतं सुखिनं करोति

MN DUTT: 07-068-051

राजा प्रगल्भं कुरुते मनुष्यं राजा कृशं वै कुरुते मनुष्यम्
राजाभिपन्नस्य कुतः सुखानि राजाभ्युपेतं सुखिनं करोति

M. N. Dutt: Knowledge makes men proud. The king makes men humble. The man who is assailed by the king can never enjoy happiness. On the other hand, the man who gets royal favours becomes happy.

BORI CE: 12-068-059

राजा प्रजानां हृदयं गरीयो; गतिः प्रतिष्ठा सुखमुत्तमं च
यमाश्रिता लोकमिमं परं च; जयन्ति सम्यक्पुरुषा नरेन्द्रम्

MN DUTT: 07-068-052

राजा प्रजानां हृदयं गरीये गतिः प्रतिष्ठा सुखमुत्तमं च
समाश्रिता लोकमिमं परं च जयन्ति सम्यक् पुरुषा नरेन्द्र

M. N. Dutt: The king is the heart of his people; he is their great refuge; he is their glory; and he is their greatest happiness. Those men, O king, who are attached to the king, can conquer both this and the next world.

BORI CE: 12-068-060

नराधिपश्चाप्यनुशिष्य मेदिनीं; दमेन सत्येन च सौहृदेन
महद्भिरिष्ट्वा क्रतुभिर्महायशा;स्त्रिविष्टपे स्थानमुपैति सत्कृतम्

MN DUTT: 07-068-053

नराधिपश्चाप्यनुशिष्य मेदिनी दमेन सत्येन च सौहृदेन
महद्भिरिष्ट्वा क्रतुभिर्महायर्शा स्त्रिविष्टपे स्थानमुपैति शाश्वतम्

M. N. Dutt: Having governed the Earth with the help of the qualities of self-control, truth, and friendship, and having worshipped the deities by great sacrifices, the king, acquiring great glory, acquires an eternal abode in heaven.

BORI CE: 12-068-061

स एवमुक्तो गुरुणा कौसल्यो राजसत्तमः
प्रयत्नात्कृतवान्वीरः प्रजानां परिपालनम्

MN DUTT: 07-068-054

स एवमुक्तोऽङ्गिरसा कौसल्यो राजसत्तमः
प्रयत्नात् कृतवान् वीरः प्रजानां परिपालनम्

M. N. Dutt: That best of kings viz., the heroic Vasumanas, king of Koshala, thus instructed by Brihaspati the son of Angiras, began thenceforth to protect his subjects.'

Home | About | Back to Book 12 Contents | ← Chapter 67 | Chapter 69 →