Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 069

BORI CE: 12-069-001

युधिष्ठिर उवाच
पार्थिवेन विशेषेण किं कार्यमवशिष्यते
कथं रक्ष्यो जनपदः कथं रक्ष्याश्च शत्रवः

MN DUTT: 07-069-001

युधिष्ठिर उवाच पार्थिवेन विशेषेण किं कार्यमवशिष्यते
कथं रक्ष्यो जनपदः कथं जेयाश्च शत्रवः

M. N. Dutt: Yudhishthira said 'What other special duties remain for the king to satisfy? How should he protect his kingdom and how vanquish his foes.

BORI CE: 12-069-002

कथं चारं प्रयुञ्जीत वर्णान्विश्वासयेत्कथम्
कथं भृत्यान्कथं दारान्कथं पुत्रांश्च भारत

MN DUTT: 07-069-002

कथं चारं प्रयुञ्जीत वर्णान् विश्वासयेत् कथम्
कथं भृत्यान् कथं दारान् कथं पुत्रांश्च भारत

M. N. Dutt: How should he engage his spies? How should he create confidence in the four orders of his subjects, his own servants, wives, and sons, O Bharata?

BORI CE: 12-069-003

भीष्म उवाच
राजवृत्तं महाराज शृणुष्वावहितोऽखिलम्
यत्कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा

MN DUTT: 07-069-003

भीष्म उवाच राजवृत्तं महाराज शृणुष्वावहितोऽखिलम्
यत् कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा

M. N. Dutt: Bhishma said 'Listen, O king, with attention to the various duties of kings,-to those acts which the king or one who is in his position should first do.

BORI CE: 12-069-004

आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः
अजितात्मा नरपतिर्विजयेत कथं रिपून्

MN DUTT: 07-069-004

आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः
अजितात्मा नरपतिविजयेत कथं रिपून्

M. N. Dutt: The king should first conquer himself and then try to subdue his enemies. He can a king who has not been able to conquer his own self be able to conquer his enemies?

BORI CE: 12-069-005

एतावानात्मविजयः पञ्चवर्गविनिग्रहः
जितेन्द्रियो नरपतिर्बाधितुं शक्नुयादरीन्

MN DUTT: 07-069-005

एतावानात्मविजयः पञ्चवर्गविनिग्रहः
जितेन्द्रियो नरपतिर्बाधितुं शक्नुयादरी

M. N. Dutt: The conquest of these, viz., the five objects, is tantamount to the conquest of self. The king who has governed his senses is capable to resist his enemies.

BORI CE: 12-069-006

न्यसेत गुल्मान्दुर्गेषु संधौ च कुरुनन्दन
नगरोपवने चैव पुरोद्यानेषु चैव ह

BORI CE: 12-069-007

संस्थानेषु च सर्वेषु पुरेषु नगरस्य च
मध्ये च नरशार्दूल तथा राजनिवेशने

MN DUTT: 07-069-006

न्यसेत गुल्मान् दुर्गेषु सन्धौ च कुरुनन्दन
नगरोपवने चैव पुरोद्यानेषु चैव ह
संस्थानेषु च सर्वेषु पुरेषु नगरेषु च
मध्ये च नरशार्दूल तथा राजनिवेशने

M. N. Dutt: He should place infantry in his forts, frontiers, towns, parks, and pleasure gardens, O delighter of the Kurus, as also, in all places where he himself goes, and within his own palace, O foremost of men.

BORI CE: 12-069-008

प्रणिधींश्च ततः कुर्याज्जडान्धबधिराकृतीन्
पुंसः परीक्षितान्प्राज्ञान्क्षुत्पिपासातपक्षमान्

MN DUTT: 07-069-007

प्रणिधींश्च ततः कुर्याज्जडान्धबधिराकृतीन्
पुंसः परीक्षितान् प्राज्ञान् क्षुत्पिपासाश्रमक्षयान्

M. N. Dutt: He should appoint as spies men looking like idiots or like those who are blind and deaf. These should all be well-tried persons who are endued with wisdom, and who are able to bear hunger and thirst.

BORI CE: 12-069-009

अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च
पुत्रेषु च महाराज प्रणिदध्यात्समाहितः

BORI CE: 12-069-010

पुरे जनपदे चैव तथा सामन्तराजसु
यथा न विद्युरन्योन्यं प्रणिधेयास्तथा हि ते

MN DUTT: 07-069-008

अमात्येषु च सर्वेषु मित्रेषु विविधेषु च
पुत्रेषु च महाराज प्रणिदध्यात् समाहितः
पुरे जनपदे चैव तथा सामन्तराजसु
यथा न विद्युरन्योन्यं प्रणिधेयास्तथा हि ते

M. N. Dutt: With proper attention the king should engage his spies to watch the actions of all his counsellors and friends and sons, in his city and the provinces, and in the territories of feudatory chiefs. His spies should be so employed that they may not know one another.

BORI CE: 12-069-011

चारांश्च विद्यात्प्रहितान्परेण भरतर्षभ
आपणेषु विहारेषु समवायेषु भिक्षुषु

BORI CE: 12-069-012

आरामेषु तथोद्याने पण्डितानां समागमे
वेशेषु चत्वरे चैव सभास्वावसथेषु च

MN DUTT: 07-069-009

चारांश्च विद्यात् प्रहितान् पुरेण भरतर्षभ
आपणेषु विहारेषु समाजेषु च भिक्षुषु
आरामेषु तथोद्याने पण्डितानां समागमे
देशेषु चत्वरे चैव सभास्वावसथेषु च

M. N. Dutt: He should also, O foremost of Bharatas, know the spies of his enemies by himself placing spies in shops and places of amusement, amid gatherings of people, among beggars, in his pleasure gardens and parks, in meetings and assemblages of the learned, in the country, in public places, in the court, and in the houses of the citizens.

BORI CE: 12-069-013

एवं विहन्याच्चारेण परचारं विचक्षणः
चारेण विहतं सर्वं हतं भवति पाण्डव

MN DUTT: 07-069-010

एवं विचिनुयाद् राजा परचारं विचक्षणः
चारे हि विदिते पूर्वं हितं भवति पाण्डव

M. N. Dutt: An intelligent king may thus ascertain the spies sent by his enemies. If these be known, the king may derive iinmense benefit, O son of Pandu.

BORI CE: 12-069-014

यदा तु हीनं नृपतिर्विद्यादात्मानमात्मना
अमात्यैः सह संमन्त्र्य कुर्यात्संधिं बलीयसा

MN DUTT: 07-069-011

यदा तु हीनं नृपतिर्विद्यादात्मानमात्मना
अमात्यैः सह सम्मन्त्र्य कुर्यात् संधि बलीयसा

M. N. Dutt: When the king, after seeing everything finds himself weak, he should then, consulting with his ministers make peace with a stronger foe.

BORI CE: 12-069-015

अज्ञायमानो हीनत्वे कुर्यात्संधिं परेण वै
लिप्सुर्वा कंचिदेवार्थं त्वरमाणो विचक्षणः

MN DUTT: 07-069-012

अज्ञायमाने हीनत्वे संधिं कुर्यात् परेण वै
लिप्सुर्वा कंचिदेवार्थं त्वरमाणो विचक्षणः

M. N. Dutt: The wise king should quickly make peace with enemies even when he knows that he is not weak, if he can derive any advantage out of it.

BORI CE: 12-069-016

गुणवन्तो महोत्साहा धर्मज्ञाः साधवश्च ये
संदधीत नृपस्तैश्च राष्ट्रं धर्मेण पालयन्

MN DUTT: 07-069-013

गुणवन्तो महोत्साहा धर्मज्ञाः साधवश्च ये
संदधीत नृपस्तैश्च राष्ट्र धर्मेण पालयन्

M. N. Dutt: Engaged in protecting his kingdom piously the king should make peace with accomplished persons capable of great work, virtuous and honest.

BORI CE: 12-069-017

उच्छिद्यमानमात्मानं ज्ञात्वा राजा महामतिः
पूर्वापकारिणो हन्याल्लोकद्विष्टांश्च सर्वशः

MN DUTT: 07-069-014

उच्छिद्यमानमात्मानं ज्ञात्वा राजा महामतिः
पूर्वापकारिणो हन्याल्लोकद्विशंश्च सर्वशः

M. N. Dutt: When the king finds himself overtaken with danger and about to be ruined, he should kill all offenders whom he had overlooked before and all such persons as are marked out by the people.

BORI CE: 12-069-018

यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः
अशक्यरूपश्चोद्धर्तुमुपेक्ष्यस्तादृशो भवेत्

MN DUTT: 07-069-015

यो नोपकर्तुं शक्नोति नोपकर्तुं महीपतिः
न शक्यरूपश्चोद्धर्तुमुपेक्ष्यस्तादृशो भवेत्

M. N. Dutt: A king should not deal with a person who can neither benefit nor injure him, or with one who cannot save himself from distress,

BORI CE: 12-069-019

यात्रां यायादविज्ञातमनाक्रन्दमनन्तरम्
व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः

BORI CE: 12-069-020

यात्रामाज्ञापयेद्वीरः कल्यपुष्टबलः सुखी
पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा

MN DUTT: 07-069-016

यात्रायां यदि विज्ञातमनाक्रन्दमनन्तरम्
व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः
यात्रामाज्ञापयेद् वीरः कल्यः पुष्टबलः सुखी
पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा

M. N. Dutt: As regards military operations, a king, who knows his own strength, should, commanding a large army cheerfully and courageously give the order to march, without announcing his destination, against one shorn of allies and friends or already at war with another and hence careless or one weaker than himself, having first made arrangements for the protection of his own city.

BORI CE: 12-069-021

न च वश्यो भवेदस्य नृपो यद्यपि वीर्यवान्
हीनश्च बलवीर्याभ्यां कर्शयंस्तं परावसेत्

MN DUTT: 07-069-017

न च वश्यो भवेदस्य नृपो यश्चातिवीर्यवान्
हीनश्च बलवीर्याभ्यां कर्षयंस्तत्परो वसेत्

M. N. Dutt: A king should not for ever live under a more powerful king. Though weak, he should try to assail the stronger and resolved upon this continue to rule his own.

BORI CE: 12-069-022

राष्ट्रं च पीडयेत्तस्य शस्त्राग्निविषमूर्छनैः
अमात्यवल्लभानां च विवादांस्तस्य कारयेत्
वर्जनीयं सदा युद्धं राज्यकामेन धीमता

MN DUTT: 07-069-018

राष्ट्रं च पीडयेत् तस्य शस्त्राग्निविषमूर्च्छनैः
अमात्यवल्लभानां च विवादास्तस्य कारयेत्

M. N. Dutt: He should assail the kingdom of the stronger one by neans of weapons fire, and the administering of poison. He should also create dissensions amongst his ministers and servants.

Corresponding verse not found in BORI CE

MN DUTT: 07-069-019

वर्जनीयं सदा युद्धं राज्यकामेन धीमता
उपायैस्त्रिभिरादानमर्थस्याह बृहस्पतिः

M. N. Dutt: Brihaspati has said that an intelligent king should always avoid war for the acquisition of territory. The acquisition of territories should be made by the three well-known means (of conciliation, gift, and dissension).

BORI CE: 12-069-023

उपायैस्त्रिभिरादानमर्थस्याह बृहस्पतिः
सान्त्वेनानुप्रदानेन भेदेन च नराधिप
यमर्थं शक्नुयात्प्राप्तुं तेन तुष्येद्धि पण्डितः

MN DUTT: 07-069-020

सान्त्वेन तु प्रदानेन भेदेन च नराधिप
यदर्थं शक्नुयात् प्राप्तुं तेन तुष्येत पण्डितः

M. N. Dutt: The wise king should be satisfied with those acquisitions that are made by means of conciliation, gift, and dissension.

BORI CE: 12-069-024

आददीत बलिं चैव प्रजाभ्यः कुरुनन्दन
षड्भागममितप्रज्ञस्तासामेवाभिगुप्तये

MN DUTT: 07-069-021

आददीत बलिं चापि प्रजाभ्यः कुरुनन्दन
स षड्भागमपि प्राज्ञस्तासामेवाभिगुप्तये

M. N. Dutt: The king, O delighter of the Kurus, should take a sixth of the incomes of his subjects as tribute for performing the duties of their protection.

BORI CE: 12-069-025

दशधर्मगतेभ्यो यद्वसु बह्वल्पमेव च
तन्नाददीत सहसा पौराणां रक्षणाय वै

MN DUTT: 07-069-022

दशधर्मतेभ्यो यद् वसु बह्वल्पमेव च
तदाददीत सहसा पौराणां रक्षणाय वै

M. N. Dutt: He should also take away by force the wealth, much or little, of the ten sorts of offenders mentioned in the scriptures, for the protection of his subjects.

BORI CE: 12-069-026

यथा पुत्रास्तथा पौरा द्रष्टव्यास्ते न संशयः
भक्तिश्चैषां प्रकर्तव्या व्यवहारे प्रदर्शिते

MN DUTT: 07-069-023

यथा पुत्रास्तथा पौत्रा द्रष्टव्यास्ते न संशयः
भक्तिश्चैषां न कर्तव्या व्यवहारे प्रदर्शिते

M. N. Dutt: A king should, forsooth, consider his subjects as his own children. In settling their disputes, however, he should not show any mercy.

BORI CE: 12-069-027

सुतं च स्थापयेद्राजा प्राज्ञं सर्वार्थदर्शिनम्
व्यवहारेषु सततं तत्र राज्यं व्यवस्थितम्

MN DUTT: 07-069-024

श्रोतुं चैव न्यसेद् राजा प्राज्ञान् सर्वार्थदर्शिनः
व्यवहारेषु सततं तत्र राज्यं प्रतिष्ठितम्

M. N. Dutt: For hearing the charges and defences in judicial suits, the king should always appoint wise persons endued with a knowledge of worldly affairs, for the state really depends upon a proper administration of justice.

BORI CE: 12-069-028

आकरे लवणे शुल्के तरे नागवने तथा
न्यसेदमात्यान्नृपतिः स्वाप्तान्वा पुरुषान्हितान्

MN DUTT: 07-069-025

आकरे लवणे शुल्के तरे नागबले तथा
न्यसेदमात्यान् नृपतिः स्वाप्तान् वा पुरुषान् हितान्

M. N. Dutt: The king should appoint honest and trustworthy men to look after his mines, salt, grain, ferries, and elephant corps.

BORI CE: 12-069-029

सम्यग्दण्डधरो नित्यं राजा धर्ममवाप्नुयात्
नृपस्य सततं दण्डः सम्यग्धर्मे प्रशस्यते

MN DUTT: 07-069-026

सम्यग्दण्डधरो नित्यं राजा धर्ममवाप्नुयात्
नृपस्य सततं दण्डः सम्यग् धर्मः प्रशस्यते

M. N. Dutt: The king, who always judiciously holds the rod of punishment, acquires great merit. The proper regulation of punishment is the great duty of kings and deserves great praise.

BORI CE: 12-069-030

वेदवेदाङ्गवित्प्राज्ञः सुतपस्वी नृपो भवेत्
दानशीलश्च सततं यज्ञशीलश्च भारत

MN DUTT: 07-069-027

वेदवेदाङ्गवित् प्राज्ञः सुतपस्वी नृपो भवेत्
दानशीलश्च सततं यज्ञशीलश्च भारत

M. N. Dutt: The king should master the Vedas and their auxiliaries, be possessed of wisdom, engaged in penances, charitable, and devoted to the celebration of sacrifices.

BORI CE: 12-069-031

एते गुणाः समस्ताः स्युर्नृपस्य सततं स्थिराः
क्रियालोपे तु नृपतेः कुतः स्वर्गः कुतो यशः

MN DUTT: 07-069-028

एते गुणाः समस्ताः स्युपस्य सततं स्थिराः
व्यवहारलोपे नृपतेः कुतः स्वर्गः कुतो यशः

M. N. Dutt: All these qualities should always be in a king. If the king fails to administer justice, he can neither acquire heaven nor fame.

BORI CE: 12-069-032

यदा तु पीडितो राजा भवेद्राज्ञा बलीयसा
त्रिधा त्वाक्रन्द्य मित्राणि विधानमुपकल्पयेत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-069-029

यदा तु पीडितो राजा भवेद् राजा बलीयसा
तदाभिसंश्रयेद् दुर्गं बुद्धिमान् पृथिवीपतिः

M. N. Dutt: If a king be attacked by a stronger one, the former, if intelligent, should seek refuge in a fort.

Corresponding verse not found in BORI CE

MN DUTT: 07-069-030

विधावाक्रम्य मित्राणि विधानमुपकल्पयेत्
सामभेदान् विरोधार्थं विधानमुपकल्पयेत्

M. N. Dutt: Collecting his friends for consultation, he should devise proper means. Adopting the policy of conciliation and of creating dissensions, he should devise means for fighting with the assailants.

BORI CE: 12-069-033

घोषान्न्यसेत मार्गेषु ग्रामानुत्थापयेदपि
प्रवेशयेच्च तान्सर्वाञ्शाखानगरकेष्वपि

MN DUTT: 07-069-031

घोषान् न्यसेत मार्गेषु ग्रामानुत्थापयेदपि
प्रवेशयेच्च तान् सर्वान् शाखानगरकेष्वपि

M. N. Dutt: He should place the inhabitants of the woods on the high roads, and, it, necessary, cause whole villages to be removed, removing all the inhabitants of minor towns or on the outskirts of great cities.

BORI CE: 12-069-034

ये गुप्ताश्चैव दुर्गाश्च देशास्तेषु प्रवेशयेत्
धनिनो बलमुख्यांश्च सान्त्वयित्वा पुनः पुनः

MN DUTT: 07-069-032

ये गुप्ताश्चैव दुर्गाश्च देशास्तेषु प्रवेशयेत्
धनिनो बलमुख्यांश्च सान्त्वयित्वा पुनः पुनः

M. N. Dutt: Giving repeated assurances to his wealthy subjects and the principal officers of the army, he should make the dwellers of the open country to take refuge in well-protected forts.

BORI CE: 12-069-035

सस्याभिहारं कुर्याच्च स्वयमेव नराधिपः
असंभवे प्रवेशस्य दाहयेदग्निना भृशम्

MN DUTT: 07-069-033

शस्याभिहारं कुर्याच्च स्वयमेव नराधिपः
असम्भवे प्रवेशस्य दहेद् दावाग्निना भृशम्

M. N. Dutt: He should deposit all sorts of grain in his forts. If that is impossible, he should destroy them completely by fire.

BORI CE: 12-069-036

क्षेत्रस्थेषु च सस्येषु शत्रोरुपजपेन्नरान्
विनाशयेद्वा सर्वस्वं बलेनाथ स्वकेन वै

MN DUTT: 07-069-034

क्षेत्रस्थेषु च सस्येषु शत्रोरुपजयेन्नरान्
विनाशयेद् वा तत् सर्वं बलेनाथ स्वकेन वा

M. N. Dutt: He should engage men for destroying the crops on the fields of the enemy. Failing to do this, he should destroy those crops to do this, he should destroy those crops by means of his own men.

BORI CE: 12-069-037

नदीषु मार्गेषु सदा संक्रमानवसादयेत्
जलं निस्रावयेत्सर्वमनिस्राव्यं च दूषयेत्

MN DUTT: 07-069-035

नदीमार्गेषु च तथा संक्रमानवसादयेत्
जलं विस्त्रावयेत् सर्वमविस्त्राव्यं च दूषयेत्

M. N. Dutt: He should destroying all the bridges over the rivers in his kingdom. He should draw out the waters of all the tanks in his territories, or, if incapable to do so, cause them to be poisoned.

BORI CE: 12-069-038

तदात्वेनायतीभिश्च विवदन्भूम्यनन्तरम्
प्रतीघातः परस्याजौ मित्रकालेऽप्युपस्थिते

MN DUTT: 07-069-036

तदात्वेनायतीभिश्च निवसेद् भूम्यनन्तरम्
प्रतीघातं परस्याजौ मित्रकार्येऽप्युपस्थिते

M. N. Dutt: Disregarding the duty of protecting his friends, he should, considering present and future circumstances, seek the protection of another king who may happen to be the foe of his foe and who may be capable to fight with his enemy on the field of battle.

BORI CE: 12-069-039

दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत्
सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान्विवर्जयेत्

MN DUTT: 07-069-037

दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत्
सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान् विवर्जयेत्

M. N. Dutt: He should demolish all the minor forts in his kingdom. He should also cut down all the smaller trees except those called Chaitya.

BORI CE: 12-069-040

प्रवृद्धानां च वृक्षाणां शाखाः प्रच्छेदयेत्तथा
चैत्यानां सर्वथा वर्ज्यमपि पत्रस्य पातनम्

MN DUTT: 07-069-038

प्रवृद्धानां च वृक्षाणां शाखां प्रच्छेदयेत् तथा
चैत्यानां सर्वथा त्याज्यमपि पत्रस्य पातनम्

M. N. Dutt: He should cause the branches of all large threes to be cut off, but he should not touch the very leaves of Chaitya ones.

BORI CE: 12-069-041

प्रकण्ठीः कारयेत्सम्यगाकाशजननीस्तथा
आपूरयेच्च परिखाः स्थाणुनक्रझषाकुलाः

MN DUTT: 07-069-039

प्रगण्डीः कारयेत् सम्यगाकाशजननीस्तदा
आपूरयेच्च परिखां स्थाणुनक्रझषाकुलाम्

M. N. Dutt: He should erect outer ramparts round his forts, and fill his trenches with water, putting pointed stakes at their bottom and filling them with crocodiles and sharks.

BORI CE: 12-069-042

कडङ्गद्वारकाणि स्युरुच्छ्वासार्थे पुरस्य ह
तेषां च द्वारवद्गुप्तिः कार्या सर्वात्मना भवेत्

MN DUTT: 07-069-040

संकटद्वारकाणि स्युरुच्छ्वासार्थं पुरस्य च
तेषां च द्वारवद् गुप्तिः कार्या सर्वात्मना भवेत्

M. N. Dutt: He should keep small outlets in his walls for firing guns from his fort, and carefully make arrangements for their defence like that of the greater gates.

BORI CE: 12-069-043

द्वारेषु च गुरूण्येव यन्त्राणि स्थापयेत्सदा
आरोपयेच्छतघ्नीश्च स्वाधीनानि च कारयेत्

MN DUTT: 07-069-041

द्वारेषु च गुरूण्येव यन्त्राणि स्थापयेत् सदा
आरोपयेच्छतघ्नीश्च स्वाधीनानि च कारयेत्

M. N. Dutt: In all his gates he should place destructive engines. He should place on ramparts Shataghnis and other weapons.

BORI CE: 12-069-044

काष्ठानि चाभिहार्याणि तथा कूपांश्च खानयेत्
संशोधयेत्तथा कूपान्कृतान्पूर्वं पयोर्थिभिः

MN DUTT: 07-069-042

काष्ठानि चाभिहार्याणि तथा कूपांश्च खानयेत्
संशोधयेत् तथा कूपान् कृतपूर्वान् पयोऽर्थिभिः

M. N. Dutt: He should lay by wood for fuel and dig and repair wells for supply of water to the garrison.

BORI CE: 12-069-045

तृणच्छन्नानि वेश्मानि पङ्केनापि प्रलेपयेत्
निर्हरेच्च तृणं मासे चैत्रे वह्निभयात्पुरः

MN DUTT: 07-069-043

तृणच्छन्नानि वेश्मानि पङ्केनाथ प्रलेपयेत्
निहरेच्च तृणं मासि चैत्रे वह्निभयात् तथा

M. N. Dutt: He should have all houses made of grass and straw plastered over with mud, and if it is summer, he should, from fear of fire, collect in a safe place all the stores of grass and straw.

BORI CE: 12-069-046

नक्तमेव च भक्तानि पाचयेत नराधिपः
न दिवाग्निर्ज्वलेद्गेहे वर्जयित्वाग्निहोत्रिकम्

MN DUTT: 07-069-044

नक्तमेव च भक्तानि पाचयेत नराधिपः
न दिवा ज्वालयेदग्निं वर्जयित्वाऽऽग्निहोत्रिकम्

M. N. Dutt: He should order all food to be cooked at night. No fire should be lighted during the day, except for the daily Homa.

BORI CE: 12-069-047

कर्मारारिष्टशालासु ज्वलेदग्निः समाहितः
गृहाणि च प्रविश्याथ विधेयः स्याद्धुताशनः

MN DUTT: 07-069-045

कर्मारारिश्शालासु ज्वलेदग्निः सुरक्षितः
गृहाणि च प्रवेश्यान्तर्विधेयः स्याद्भुताशनः

M. N. Dutt: Particular care should be taken of the fires lighted in smitheries and lying-in chambers. Fires in the houses of the inhabitants should be well covered.

BORI CE: 12-069-048

महादण्डश्च तस्य स्याद्यस्याग्निर्वै दिवा भवेत्
प्रघोषयेदथैवं च रक्षणार्थं पुरस्य वै

MN DUTT: 07-069-046

महादण्डश्च तस्य स्याद् यस्याग्निवै दिवा भवेत्
प्रघोषयेदथैवं च रक्षणार्थं पुरस्य च

M. N. Dutt: For the better protection of the city, it should be announced that a person, lighting fires in the day time, will be sufficiently punished.

BORI CE: 12-069-049

भिक्षुकांश्चाक्रिकांश्चैव क्षीबोन्मत्तान्कुशीलवान्
बाह्यान्कुर्यान्नरश्रेष्ठ दोषाय स्युर्हि तेऽन्यथा

MN DUTT: 07-069-047

भिक्षुकांश्चाक्रिकांश्चैव क्लीवोन्मत्तान् कुशीलवान्
बाह्यान् कुर्यान्नरश्रेष्ठ दोषाय स्युर्हि तेऽन्यथा

M. N. Dutt: During such times, all beggars, cartmen, eunuchs, lunatics, should, O foremost of men, be driven out of the town, for if they are allowed to remain, evil will come.

BORI CE: 12-069-050

चत्वरेषु च तीर्थेषु सभास्वावसथेषु च
यथार्हवर्णं प्रणिधिं कुर्यात्सर्वत्र पार्थिवः

MN DUTT: 07-069-048

चत्वरेष्वथ तीर्थेषु सभास्वावसथेषु च
यथार्थवर्णं प्रणिधिं कुर्यात् सर्वस्य पार्थिवः

M. N. Dutt: In places of public resort, in Tirthas, in assemblies and in the houses of the citizens, the king should keep capable spies.

BORI CE: 12-069-051

विशालान्राजमार्गांश्च कारयेत नराधिपः
प्रपाश्च विपणीश्चैव यथोद्देशं समादिशेत्

MN DUTT: 07-069-049

विशालान् राजमार्गाश्च कारयीत नराधिपः
प्रपाश्च विपणांश्चैव यथोद्देशं समाविशेत्

M. N. Dutt: The king should have wide roads constructed, and open up shops, and places for the distribution of water, at proper stations.

BORI CE: 12-069-052

भाण्डागारायुधागारान्धान्यागारांश्च सर्वशः
अश्वागारान्गजागारान्बलाधिकरणानि च

BORI CE: 12-069-053

परिखाश्चैव कौरव्य प्रतोलीः संकटानि च
न जातु कश्चित्पश्येत्तु गुह्यमेतद्युधिष्ठिर

MN DUTT: 07-069-050

भाण्डागारायुधागारान् योधागारांश्च सर्वशः
अश्वागारान् गजागारान् बलाधिकरणानि च
परिखाश्चैव कौरव्य प्रतोलीनिष्कुटानि च
न जात्वन्यः प्रपश्येत मुह्यमेतद् युधिष्ठिर

M. N. Dutt: Shops of necessary articles, arsenals, camps and quarters for soldiers, stables for horses and elephants, encampments, of soldiers, trenches, streets and lanes, houses and pleasure gardens should be so made that their situations may not be known to others, O Yudhishthira.

BORI CE: 12-069-054

अथ संनिचयं कुर्याद्राजा परबलार्दितः
तैलं मधु घृतं सस्यमौषधानि च सर्वशः

MN DUTT: 07-069-051

अर्थसंनिचयं कुर्याद् राजा परबलार्दितः
तैलं वसा मधु घृतमौषधानि च सर्वशः

M. N. Dutt: A king, who is attacked by a hostile army, should collect wealth, and store oil and fat and honey, and clarified butter, and medicines of all sorts,

BORI CE: 12-069-055

अङ्गारकुशमुञ्जानां पलाशशरपर्णिनाम्
यवसेन्धनदिग्धानां कारयेत च संचयान्

BORI CE: 12-069-056

आयुधानां च सर्वेषां शक्त्यृष्टिप्रासवर्मणाम्
संचयानेवमादीनां कारयेत नराधिपः

MN DUTT: 07-069-052

अङ्गारकुशमुजानां पलाशशरवर्णिनाम्
यवसेन्धनादिग्धानां कारयीत च संचयान्
आयुधानां च सर्वेषां शक्त्य॒श्विासवर्मणाम्
संचयानेवमादीनां कारयीत नराधिपः

M. N. Dutt: And charcoal and munja grass, leaves, arrows, scribes and draftsmen, grass, fuel, poisoned arrows, weapons of all sorts such as darts, swords, lances and others, The king should store such articles.

BORI CE: 12-069-057

औषधानि च सर्वाणि मूलानि च फलानि च
चतुर्विधांश्च वैद्यान्वै संगृह्णीयाद्विशेषतः

BORI CE: 12-069-058

नटाश्च नर्तकाश्चैव मल्ला मायाविनस्तथा
शोभयेयुः पुरवरं मोदयेयुश्च सर्वशः

MN DUTT: 07-069-053

औषधानि च सर्वाणि मूलानि च फलानि च
चतुर्विधांश्च वैद्यान् वै संगृह्णीयाद् विशेषतः
नटांश्च नर्तकांश्चैव मल्लान् मायाविनस्तथा
शोभयेयुः पुरवरं मोदयेयुश्च सर्वशः

M. N. Dutt: He should especially keep ready various drugs, roots and fruits, the four kinds of physicians, actors and dancers, athletes, and persons capable of assuming various disguises. He should adorn his capital and please all his subjects.

BORI CE: 12-069-059

यतः शङ्का भवेच्चापि भृत्यतो वापि मन्त्रितः
पौरेभ्यो नृपतेर्वापि स्वाधीनान्कारयेत तान्

MN DUTT: 07-069-054

यतः शङ्का भवेच्चापि भृत्यतोऽथापि मन्त्रितः
पौरेभ्यो नृपतेर्वापि स्वाधीनान् कारयीत तान्

M. N. Dutt: The king should speedily subjugate such persons as may cause fear, be they his servants or counsellors or citizens or neighbouring kings.

BORI CE: 12-069-060

कृते कर्मणि राजेन्द्र पूजयेद्धनसंचयैः
मानेन च यथार्हेण सान्त्वेन विविधेन च

MN DUTT: 07-069-055

कृते कर्मणि राजेन्द्र पूजयेद् धनसंचयैः
दानेन च यथार्हेण सान्त्वेन विविधेन च

M. N. Dutt: Whenever any of his work is done the king should reward those who have helped in its accomplishment with wealth and other becoming presents and grateful speeches.

BORI CE: 12-069-061

निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन
गतानृण्यो भवेद्राजा यथा शास्त्रेषु दर्शितम्

MN DUTT: 07-069-056

निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन
ततोऽनृणो भवेद् राजा यथा शास्त्रे निदर्शितम्

M. N. Dutt: It has been laid down in the scriptures, O delighter of the Kurus, that a king satisfies his debt when he defeats his foe or kills him at once.

BORI CE: 12-069-062

राज्ञा सप्तैव रक्ष्याणि तानि चापि निबोध मे
आत्मामात्यश्च कोशश्च दण्डो मित्राणि चैव हि

BORI CE: 12-069-063

तथा जनपदश्चैव पुरं च कुरुनन्दन
एतत्सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः

MN DUTT: 07-069-057

राज्ञा सप्तैव रक्ष्याणि तानि चैव निबोध मे
आत्मामात्याश्च कोशाश्च दण्डो मित्राणि चैव हि
तथा जनपदाश्चैव पुरं च कुरुनन्दन
एतत् सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः

M. N. Dutt: A king should take care of seven things. Listen to me as I name them. They are his own self, his ministers, his treasury, his servants for inflicting punishments, his friends, his provinces, and his capital. He should carefully protect his kingdom consisting of these seven limbs.

BORI CE: 12-069-064

षाड्गुण्यं च त्रिवर्गं च त्रिवर्गमपरं तथा
यो वेत्ति पुरुषव्याघ्र स भुनक्ति महीमिमाम्

MN DUTT: 07-069-058

पाङ्गद्धण्यं त्रिवर्गं च त्रिवर्गपरमं तथा
यो वेत्ति पुरुषव्याघ्र स भुक्कते पृथिवीमिमाम्

M. N. Dutt: That king, O foremost of man, who is conversant with the collection of six and three objects, and the high collection of three, gains the sovereignty of the whole Earth.

BORI CE: 12-069-065

षाड्गुण्यमिति यत्प्रोक्तं तन्निबोध युधिष्ठिर
संधायासनमित्येव यात्रासंधानमेव च

BORI CE: 12-069-066

विगृह्यासनमित्येव यात्रां संपरिगृह्य च
द्वैधीभावस्तथान्येषां संश्रयोऽथ परस्य च

MN DUTT: 07-069-059

पाड्गुण्यमिति यत् प्रोक्तं तन्निबोध युधिष्ठिर
संधानासनमित्येव यात्रासंधानमेव च
विगृह्यासनमित्येव यात्रां सम्परिगृह्य च
द्वैधीभावस्तथान्येषां संश्रयोऽथ परस्य च

M. N. Dutt: Hear, O Yudhishthira, what is called the aggregate of six. They are ruling peacefully after making a treaty (with the foe), marching to battle, creating disunion among the enemy, concentration of army for filling the enemy with fear, preparation for war with readiness for peace, and alliances with others.

BORI CE: 12-069-067

त्रिवर्गश्चापि यः प्रोक्तस्तमिहैकमनाः शृणु
क्षयः स्थानं च वृद्धिश्च त्रिवर्गमपरं तथा

BORI CE: 12-069-068

धर्मश्चार्थश्च कामश्च सेवितव्योऽथ कालतः
धर्मेण हि महीपालश्चिरं पालयते महीम्

MN DUTT: 07-069-060

त्रिवर्गश्चापि यः प्रोक्तस्तमिहैकमनाः शृणु
क्षयः स्थानं च वृद्धिश्च त्रिवर्गः परमस्तथा
धर्मश्चार्थश्च कामश्च सेवितव्योऽथ कालतः
धर्मेण च महीपालश्चिरं पालयते महीम्

M. N. Dutt: Listen now with attention to what are the triple objects. They are decrease, maintenance of what is, and growth. The great three fold objects consist of religion, Profit and Pleasure. These should be followed judiciously. By the help of religion a king succeeds in ruling the Earth for ever.

BORI CE: 12-069-069

अस्मिन्नर्थे च यौ श्लोकौ गीतावङ्गिरसा स्वयम्
यादवीपुत्र भद्रं ते श्रोतुमर्हसि तावपि

MN DUTT: 07-069-061

अस्मिन्नर्थे च श्लोकौ द्वौ गीतावङ्गिरसा स्वयम्
यादवीपुत्र भद्रं ते तावपि श्रोतुमर्हसि

M. N. Dutt: Regarding this matter, Angirasa's son Brihaspati himself has recited two verses. Blessed be you, O son of Devaki, you should

BORI CE: 12-069-070

कृत्वा सर्वाणि कार्याणि सम्यक्संपाल्य मेदिनीम्
पालयित्वा तथा पौरान्परत्र सुखमेधते

MN DUTT: 07-069-062

कृत्वा सर्वाणि कार्याणि सम्यक् सम्पाल्य मेदिनीम्
पालयित्वा तथा पौरान् परत्र सुखमेधते

M. N. Dutt: 'Having satisfied all his duties and having protected the Earth, and having also protected the cities, a king enjoys great happiness in heaven.

BORI CE: 12-069-071

किं तस्य तपसा राज्ञः किं च तस्याध्वरैरपि
अपालिताः प्रजा यस्य सर्वा धर्मविनाकृताः

MN DUTT: 07-069-063

किं तस्य तपसा राज्ञः किं च तस्याध्वरैरपि
सुपालितप्रजो यः स्यात् सर्वधर्मविदेव सः

M. N. Dutt: Of what use are penances to that king, and what need has he of sacrifices who protects his people properly? Such a king should be known as one conversant with every virtue.

Home | About | Back to Book 12 Contents | ← Chapter 68 | Chapter 70 →