Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 070

BORI CE: 12-070-001

युधिष्ठिर उवाच
दण्डनीतिश्च राजा च समस्तौ तावुभावपि
कस्य किं कुर्वतः सिद्ध्यै तन्मे ब्रूहि पितामह

MN DUTT: 07-069-064

युधिष्ठिर उवाच दण्डनीतिश्च राजा च समस्तौ तावुभावपि
कस्य किं कुर्वतः सिद्ध्येत् तन्मे ब्रूहि पितामह

M. N. Dutt: Yudhishthira said There is the science of punishment; there is the king, and there are the subjects. Tell me, O grandfather, what advantage is derived by one of those from the others.

BORI CE: 12-070-002

भीष्म उवाच
महाभाग्यं दण्डनीत्याः सिद्धैः शब्दैः सहेतुकैः
शृणु मे शंसतो राजन्यथावदिह भारत

MN DUTT: 07-069-065

भीष्म उवाच महाभाग्यं दण्डनीत्याः सिद्धः शब्दैः सहेतुकैः
शृणु मे शंसतो राजन् यथावदिह भारत

M. N. Dutt: Bhishma said Listen to me, O king, as I describe, O Bharata, the great virtues of the science of punishment in weighty and sacred words.

BORI CE: 12-070-003

दण्डनीतिः स्वधर्मेभ्यश्चातुर्वर्ण्यं नियच्छति
प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्छति

MN DUTT: 07-069-066

दण्डनीतिः स्वधर्मेभ्यश्चातुर्वण्र्यं नियच्छति
प्रयुक्ता स्वामिना सम्यगधर्मेभ्यो नियच्छति

M. N. Dutt: The science of punishment compels all men to satisfy the duties of their respective orders. Properly administered, it compels people to perform virtuous acts.

BORI CE: 12-070-004

चातुर्वर्ण्ये स्वधर्मस्थे मर्यादानामसंकरे
दण्डनीतिकृते क्षेमे प्रजानामकुतोभये

BORI CE: 12-070-005

सोमे प्रयत्नं कुर्वन्ति त्रयो वर्णा यथाविधि
तस्माद्देवमनुष्याणां सुखं विद्धि समाहितम्

MN DUTT: 07-069-067

चातुर्वर्ण्य स्वकर्मस्थे मर्यादानामसंकरे
दण्डनीतिकृते क्षेमे प्रजानामकुतोभये
स्वाम्ये प्रयत्नं कुर्वन्ति त्रयो वर्णा यथाविधि
तस्मादेव मनुष्याणां सुखं विद्धि समाहितम्

M. N. Dutt: When the four orders perform their respective duties, when all healthy restrictions are kept up, when peace and happiness emanate from the science of punishment when the people are shorn of all fear, and the three higher orders try according to their respective duties, to preserve harmony people become truly happy at such times.

BORI CE: 12-070-006

कालो वा कारणं राज्ञो राजा वा कालकारणम्
इति ते संशयो मा भूद्राजा कालस्य कारणम्

MN DUTT: 07-069-068

कालो वा कारणं राज्ञो राजा वा कालकारणम्
इति ते संशयो मा भूद् राजा कालस्य कारणम्
७९

M. N. Dutt: You should not doubt whether it is the king that makes the age, or, it is the age that makes the king; the truth is that the king makes the age.

BORI CE: 12-070-007

दण्डनीत्या यदा राजा सम्यक्कार्त्स्न्येन वर्तते
तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते

MN DUTT: 07-069-069

दण्डनीत्यां यदा राजा सम्यक् कात्स्न्येन वर्तते
तदा कृतयुगं नाम कालसृष्टं प्रवर्तते

M. N. Dutt: When the king rules depending entirely on the science of punishment the foremost of ages called Krita is then said flourish.

BORI CE: 12-070-008

भवेत्कृतयुगे धर्मो नाधर्मो विद्यते क्वचित्
सर्वेषामेव वर्णानां नाधर्मे रमते मनः

MN DUTT: 07-069-070

ततः कृतयुगे धर्मो नाधर्मो विद्यते क्वचित्
सर्वेषामेव वर्णानां नाधर्मे रमते मनः

M. N. Dutt: Righteousness prevails in the Krita age. Nothing unrighteous exists then; the four orders are not inclined to take any pleasure in unrighteousness.

BORI CE: 12-070-009

योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः
वैदिकानि च कर्माणि भवन्त्यविगुणान्युत

MN DUTT: 07-069-071

योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः
वैदिकानि च सर्वाणि भवन्त्यपि गुणान्युत

M. N. Dutt: Forsooth, all men succeed in acquiring the objects they seek and preserving those that have been acquired. All the Vedic rites yield merit.

BORI CE: 12-070-010

ऋतवश्च सुखाः सर्वे भवन्त्युत निरामयाः
प्रसीदन्ति नराणां च स्वरवर्णमनांसि च

MN DUTT: 07-069-072

ऋतवश्च सुखाः सर्वे भवन्त्युत निरामयाः
प्रसीदन्ति नराणां च स्वरवर्णमनांसि च

M. N. Dutt: All the seasons are delightful and free from evil. The voice pronunciation, and minds of all men became clear and delightful.

BORI CE: 12-070-011

व्याधयो न भवन्त्यत्र नाल्पायुर्दृश्यते नरः
विधवा न भवन्त्यत्र नृशंसो नाभिजायते

MN DUTT: 07-069-073

व्याधयो न भवन्त्यत्र नाल्पायुर्दृश्यते नरः
विधवा न भवन्त्यत्र कृपणो न तु जायते

M. N. Dutt: Ailments disappear and all men enjoy long lives. Wives do not become widows, and no person becomes a miser.

BORI CE: 12-070-012

अकृष्टपच्या पृथिवी भवन्त्योषधयस्तथा
त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्ति च

MN DUTT: 07-069-074

अकृष्टपच्या पृथिवी भवन्त्योषधयस्तथा
त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्ति च

M. N. Dutt: The Earth yield crops without being cultivated and herbs and plants grow abundantly. Barks, leaves, fruits, and roots, become strong and profuse.

BORI CE: 12-070-013

नाधर्मो विद्यते तत्र धर्म एव तु केवलः
इति कार्तयुगानेतान्गुणान्विद्धि युधिष्ठिर

MN DUTT: 07-069-075

नाधर्मो विद्यते तत्र धर्म एव तु केवलम्
इति कार्तयुगानेतान् धर्मान् विद्धि युधिष्ठिर

M. N. Dutt: No unrighteousness is seen. Nothing but righteousness exists. These are the characteristics, O Yudhishthira, of the Krita.

BORI CE: 12-070-014

दण्डनीत्या यदा राजा त्रीनंशाननुवर्तते
चतुर्थमंशमुत्सृज्य तदा त्रेता प्रवर्तते

MN DUTT: 07-069-076

दण्डनीत्यां यदा राजा त्रीनंशाननुवर्तते
चतुर्थमंशमुत्सृज्य तदा त्रेता प्रवर्तते

M. N. Dutt: When the king depends upon only three of the four parts of the science of punishment leaving out a fourth, the age called Treta sets in.

BORI CE: 12-070-015

अशुभस्य चतुर्थांशस्त्रीनंशाननुवर्तते
कृष्टपच्यैव पृथिवी भवन्त्योषधयस्तथा

MN DUTT: 07-069-077

अशुभस्य चतुर्थांशस्त्रीनंशाननुवर्तते
कृष्टपच्यैव पृथिवी भवन्त्योषधयस्तथा

M. N. Dutt: A fourth part of unrighteousness sets in by the observance of the great science by threefourths. The Earth gives crops but waits for cultivation; the herbs and plants grow by cultivation.

BORI CE: 12-070-016

अर्धं त्यक्त्वा यदा राजा नीत्यर्धमनुवर्तते
ततस्तु द्वापरं नाम स कालः संप्रवर्तते

MN DUTT: 07-069-078

अर्धं त्यक्त्वा यदा राजा नीत्यर्धमनुवर्तते
ततस्तु द्वापरं नाम स कालः सम्प्रवर्तते

M. N. Dutt: When the king follows the great science by only a half, leaving out the other half, then the age that sets in is called Dvapara.

BORI CE: 12-070-017

अशुभस्य तदा अर्धं द्वावंशावनुवर्तते
कृष्टपच्यैव पृथिवी भवत्यल्पफला तथा

MN DUTT: 07-069-079

अशुभस्य यदा त्वधं द्वावंशावनुवर्तते
कृष्टपच्यैव पृथिवी भवत्यर्धफला तथा

M. N. Dutt: A half of unrighteousness follows the observance of the great science by half. The Earth yields crops by half and that even by tillage.

BORI CE: 12-070-018

दण्डनीतिं परित्यज्य यदा कार्त्स्न्येन भूमिपः
प्रजाः क्लिश्नात्ययोगेन प्रविश्यति तदा कलिः

MN DUTT: 07-069-080

दण्डनीतिं परित्यज्य यदा कात्स्येन भूमिपः
प्रजाः क्लिश्नात्ययोगेन प्रवर्तेत तदा कलिः

M. N. Dutt: When the king, leaving aside the great science altogether, oppresses his subjects by all manner and means the age that sets in is called Kali.

BORI CE: 12-070-019

कलावधर्मो भूयिष्ठं धर्मो भवति तु क्वचित्
सर्वेषामेव वर्णानां स्वधर्माच्च्यवते मनः

MN DUTT: 07-069-081

कलावधर्मो भूयिष्ठं धर्मो भवति न क्वचित्
सर्वेषामेव वर्णानां स्वधर्माच्च्यवते मनः

M. N. Dutt: During the age called Kali, unrighteousness assumes the full proportion and nothing of righteousness is seen. The hearts of men of all the orders, are disinclined to their respective duties.

BORI CE: 12-070-020

शूद्रा भैक्षेण जीवन्ति ब्राह्मणाः परिचर्यया
योगक्षेमस्य नाशश्च वर्तते वर्णसंकरः

MN DUTT: 07-069-082

शूद्रा भैक्षेण जीवन्ति ब्राह्मणाः परिचर्यया
योगक्षेमस्य नाशश्च वर्तते वर्णसंकरः

M. N. Dutt: Shudras live by adopting lives of mendicancy, and Brahmanas live by serving others. Men cannot acquire the objects they seek and preserve those already acquired. Intermixture of the four castes takes place.

BORI CE: 12-070-021

वैदिकानि च कर्माणि भवन्ति विगुणान्युत
ऋतवो नसुखाः सर्वे भवन्त्यामयिनस्तथा

MN DUTT: 07-069-083

वैदिकानि च कर्माणि भवन्ति विगुणान्युत
ऋतवो न सुखाः सर्वे भवन्त्यामयिनस्तथा

M. N. Dutt: Vedic rites fail to yield fruits. All the seasons eases to the delightful and visited by evils.

BORI CE: 12-070-022

ह्रसन्ति च मनुष्याणां स्वरवर्णमनांस्युत
व्याधयश्च भवन्त्यत्र म्रियन्ते चागतायुषः

MN DUTT: 07-069-084

ह्रसन्ति च मनुष्याणां स्वरवर्णमनांस्युत
व्याधयश्च भवन्त्यत्र म्रियन्ते च गतायुषः

M. N. Dutt: The voice, pronunciation, and minds of men lose power. Diseases appear, and men die untimely.

BORI CE: 12-070-023

विधवाश्च भवन्त्यत्र नृशंसा जायते प्रजा
क्वचिद्वर्षति पर्जन्यः क्वचित्सस्यं प्ररोहति

MN DUTT: 07-069-085

विधवाश्च भवन्त्यत्र नृशंसा जायते प्रजा
क्व चिद् वर्षति पर्जन्यः क्वचित् सस्यं प्ररोहति

M. N. Dutt: Wives become widows, and many cruel men appear; the clouds do not rain in seasons and crops fail.

BORI CE: 12-070-024

रसाः सर्वे क्षयं यान्ति यदा नेच्छति भूमिपः
प्रजाः संरक्षितुं सम्यग्दण्डनीतिसमाहितः

MN DUTT: 07-069-086

रसाः सर्वे क्षयं यान्ति यदा नेच्छति भूमियः
प्रजाः संरक्षितुं सम्यग् दण्डनीतिसमाहितः

M. N. Dutt: All kinds of moisture also fail, when the king does not, by duly following the great science, protect the subjects.

BORI CE: 12-070-025

राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च
युगस्य च चतुर्थस्य राजा भवति कारणम्

MN DUTT: 07-069-087

राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च
युगस्य च चतुर्थस्य राजा भवति कारणम्

M. N. Dutt: The king is the creator of the Krita age, of the Treta, and of the Dvapara. The king is the creator of the fourth age (called Kali).

BORI CE: 12-070-026

कृतस्य करणाद्राजा स्वर्गमत्यन्तमश्नुते
त्रेतायाः करणाद्राजा स्वर्गं नात्यन्तमश्नुते

MN DUTT: 07-069-088

कृतस्य करणाद् राजा स्वर्गमत्यन्तमश्नुते
त्रेतायाः करणाद् राजा स्वर्गं नात्यन्तमश्नुते

M. N. Dutt: If he creates the Krita age, he acquires eternal heaven. If he creates the Treta age, he acquires heaven for a limited period.

BORI CE: 12-070-027

प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते
कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्नुते

MN DUTT: 07-069-089

प्रवर्तनाद् द्वापरस्य यथाभागमुपाश्नुते
कलेः प्रवर्तनाद् राजा पापमत्यन्तमश्नुते

M. N. Dutt: If he creates the Dvapara, he attains to blessedness in heaven in proportion to his merits. By creating the Kali age, the king incurs a heavy sin.

BORI CE: 12-070-028

ततो वसति दुष्कर्मा नरके शाश्वतीः समाः
प्रजानां कल्मषे मग्नोऽकीर्तिं पापं च विन्दति

MN DUTT: 07-069-090

ततो वसति दुष्कर्मा नरके शाश्वतीः समाः
प्रजानां कल्मषे मग्नोऽकीर्तिं पापं च विन्दति

M. N. Dutt: Sullied by wickedness, he suffers in hell for numberless years, for being drowned in the sins of his subjects, he incurs great sin and infamy himself.

BORI CE: 12-070-029

दण्डनीतिं पुरस्कृत्य विजानन्क्षत्रियः सदा
अनवाप्तं च लिप्सेत लब्धं च परिपालयेत्

MN DUTT: 07-069-091

दण्डनीतिं पुरस्कृत्य विजानन् क्षत्रियः सदा
अनवाप्तं च लिप्सेत लब्धं च परिपालयेत्

M. N. Dutt: Following the great science the learned Kshatriya should try to acquire those objects which he seeks and protect those which he has already acquired.

BORI CE: 12-070-030

लोकस्य सीमन्तकरी मर्यादा लोकभावनी
सम्यङ्नीता दण्डनीतिर्यथा माता यथा पिता

MN DUTT: 07-069-092

लोकस्य सीमन्तकरी मर्यादा लोकभाविनी
सम्यड्नीता दण्डनीतिर्यथा माता यथा पिता

M. N. Dutt: The science of punishment, which establishes all men in the observance of their respective duties, which is the basis of all healthy distinctions, and which truly keeps up the world and sets it agoing if properly administered, protects all men like parents protecting their children.

BORI CE: 12-070-031

यस्यां भवन्ति भूतानि तद्विद्धि भरतर्षभ
एष एव परो धर्मो यद्राजा दण्डनीतिमान्

MN DUTT: 07-069-093

यस्यां भवन्ति भूतानि तद् विद्धि मनुजर्षभ
एष एव परो धर्मो यद् राजा दण्डनीतिमान्

M. N. Dutt: Know, O foremost of men, that the very lives of creatures depend upon it. The greatest merit of a king consists in his acquaintance with the science of punishment and administering it properly.

BORI CE: 12-070-032

तस्मात्कौरव्य धर्मेण प्रजाः पालय नीतिमान्
एवंवृत्तः प्रजा रक्षन्स्वर्गं जेतासि दुर्जयम्

MN DUTT: 07-069-094

तस्मात् कौरव्य धर्मेण प्रजा: पालय नीतिमान्
एवंवृत्तः प्रजा रक्षन् स्वर्ग जेतासि दुर्जयम्

M. N. Dutt: Therefore, O you of Kuru's race, protect your subjects righteously, with the help of that great science. By protecting your subjects and adopting such a conduct, you will, forsooth, attain to such blessedness in heaven which cannot be easily acquired.

Home | About | Back to Book 12 Contents | ← Chapter 69 | Chapter 71 →