Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 140

BORI CE: 12-140-001

युधिष्ठिर उवाच
यदिदं घोरमुद्दिष्टमश्रद्धेयमिवानृतम्
अस्ति स्विद्दस्युमर्यादा यामहं परिवर्जये

MN DUTT: 07-142-001

युधिष्ठिर उवाच यदि घोरं समुद्दिष्टमश्रद्धयमिवानृतम्
अस्मि स्विद् दस्युमर्यादा यामहं परिवर्जये

M. N. Dutt: Yudhishthira said If such a terrible act which should always be discarded like falsehood, be pointed (as duty), then what act is there from which I should forbear? Why also should not robbers then be honoured?

BORI CE: 12-140-002

संमुह्यामि विषीदामि धर्मो मे शिथिलीकृतः
उद्यमं नाधिगच्छामि कुतश्चित्परिचिन्तयन्

MN DUTT: 07-142-002

सम्मुह्यामि विषीदामि धर्मो मे शिथिलीकृतः
उद्यम नाधिगच्छामि कदाचित् परिसान्त्वयन्

M. N. Dutt: I am stupefied! My heart is pained. All the bonds that tie me to morality are loosened. I cannot compose my mind and dare act in the way pointed out by you.

BORI CE: 12-140-003

भीष्म उवाच
नैतच्छुद्धागमादेव तव धर्मानुशासनम्
प्रज्ञासमवतारोऽयं कविभिः संभृतं मधु

MN DUTT: 07-142-003

भीष्म उवाच नैतच्छ्रुत्वाऽऽगमादेव तव धर्मानुशासनम्
प्रजासमवहारोऽयं कविभिः सम्भृतं मधु

M. N. Dutt: Bhishma said I do not instruct you regarding duty, taught by what I have heard from the Vedas alone. What I have told you is the result of wisdom and experience. This is the honey that the learned have gleaned.

BORI CE: 12-140-004

बह्व्यः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस्ततः
नैकशाखेन धर्मेण यात्रैषा संप्रवर्तते

MN DUTT: 07-142-004

बयः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस्ततः! नैकशाखेन धर्मेण यत्रैषा सम्प्रवर्तते

M. N. Dutt: Kings should collect wisdom from various sources. One cannot go successfully through the worldly course with the help of a one-sided morality.

BORI CE: 12-140-005

बुद्धिसंजननं राज्ञां धर्ममाचरतां सदा
जयो भवति कौरव्य तदा तद्विद्धि मे वचः

MN DUTT: 07-142-005

बुद्धिसंजननो धर्म आचारश्च सतां सदा
ज्ञेयो भवति कौरव्य सदा तद् विद्धि मे वचः

M. N. Dutt: Duty must originate from the understanding and the practices of the good should always be determined, O son of Kuru. Obey these words of mine.

BORI CE: 12-140-006

बुद्धिश्रेष्ठा हि राजानो जयन्ति विजयैषिणः
धर्मः प्रतिविधातव्यो बुद्ध्या राज्ञा ततस्ततः

MN DUTT: 07-142-006

वुद्धिश्रेष्ठा हि राजानश्चरन्ति विजयैषिणः
धर्मः प्रतिविधातव्यो बुद्ध्या राज्ञा ततस्ततः

M. N. Dutt: Only kings of superior intelligence can rule, cxpccting victory. A king by the help of his understanding and guided by knowledge gathered from various sources, should so arrange that inoral laws may be observed.

BORI CE: 12-140-007

नैकशाखेन धर्मेण राज्ञां धर्मो विधीयते
दुर्बलस्य कुतः प्रज्ञा पुरस्तादनुदाहृता

MN DUTT: 07-142-007

नैकशाखेन धर्मेण राज्ञो धर्मो विधीयते
दुर्बलस्य कुतः प्रज्ञा पुरस्तादनुपाहृता

M. N. Dutt: The duties of a king can never be satisfied by rules drawn from a one-sided morality. A weak king can never show wisdom for his not having drawn it from the examples before him.

BORI CE: 12-140-008

अद्वैधज्ञः पथि द्वैधे संशयं प्राप्तुमर्हति
बुद्धिद्वैधं वेदितव्यं पुरस्तादेव भारत

MN DUTT: 07-142-008

अद्वैधज्ञः पथि द्वैधे संशयं प्राप्तुमर्हति
बुद्धिद्वैधं वेदितव्यं पुरस्तादेव भारत

M. N. Dutt: Righteousness sometimes appears like unrighteousness. The latter also some-times appears like the former. He who does not know this, becomes confused when an actual instance presents itself before him. Before the time comes, one should, O Bharata, understand the circumstances, under which righteousness and its opposite become confused.

BORI CE: 12-140-009

पार्श्वतःकरणं प्रज्ञा विषूची त्वापगा इव
जनस्तूच्चारितं धर्मं विजानात्यन्यथान्यथा

MN DUTT: 07-142-009

पार्श्वतः करणं प्राज्ञो विम्भित्वा प्रकारयेत्
जनस्तच्चरितं धर्मं विजानात्यन्यथान्यथा

M. N. Dutt: Having gained this knowledge, a wise king should, when the time comes, act accordingly, helped by his judgement. His acts at such a time are misunderstood by ordinary people.

BORI CE: 12-140-010

सम्यग्विज्ञानिनः केचिन्मिथ्याविज्ञानिनोऽपरे
तद्वै यथातथं बुद्ध्वा ज्ञानमाददते सताम्

MN DUTT: 07-142-010

अमिथ्याज्ञानिनः केचिन्मिथ्याविज्ञानिनः परे
तद्वै यथायथं बुद्ध्वा ज्ञानमाददते सताम्

M. N. Dutt: Some persons are endued with true knowledge. Some persons have false knowledge. Truly determining the nature of each kind of knowledge, a wise king derives knowledge from the good.

BORI CE: 12-140-011

परिमुष्णन्ति शास्त्राणि धर्मस्य परिपन्थिनः
वैषम्यमर्थविद्यानां नैरर्थ्यात्ख्यापयन्ति ते

MN DUTT: 07-142-011

परिमुष्णन्ति शास्त्राणि धर्मस्य परिपन्थिनः
वैषम्यमर्थविद्यानां निरर्थाः ख्यापयन्ति ते

M. N. Dutt: The violators of moral laws find fault with the scriptures. They who have themselves no money, point out the inconsistencies of the works on the laws of wealth.

BORI CE: 12-140-012

आजिजीविषवो विद्यां यशस्कामाः समन्ततः
ते सर्वे नरपापिष्ठा धर्मस्य परिपन्थिनः

MN DUTT: 07-142-012

आजिजीविषवो विद्यां यशःकामौ समन्ततः
ते सर्वे नृप पापिष्ठा धर्मस्य परिपन्थिनः

M. N. Dutt: Those who wish to gain knowledge merely for carrying their sustenance, are, o king, sinful, besides being enemies of morality.

BORI CE: 12-140-013

अपक्वमतयो मन्दा न जानन्ति यथातथम्
सदा ह्यशास्त्रकुशलाः सर्वत्रापरिनिष्ठिताः

MN DUTT: 07-142-013

अपक्वमतयो मन्दा न जानन्ति यथातथम्
यथा ह्यशास्त्रकुशलाः सर्वत्रायुक्तिनिष्ठिताः

M. N. Dutt: Wicked men of unripe understandings, can never know things truly, as persons ignorant of scriptures are unable in all their acts to be guided by reason.

BORI CE: 12-140-014

परिमुष्णन्ति शास्त्राणि शास्त्रदोषानुदर्शिनः
विज्ञानमथ विद्यानां न सम्यगिति वर्तते

MN DUTT: 07-142-014

परिमुष्णन्ति शास्त्राणि शास्त्रदोषानुदर्शिनः
विज्ञानमर्थविद्यानां न सम्यगिति वर्तते

M. N. Dutt: Always seeing the faults of the scriptures, they decry them. Even if they understand the true import of the scriptures, they are still in the habit of saying that scriptural injunctions are unsound.

BORI CE: 12-140-015

निन्दया परविद्यानां स्वां विद्यां ख्यापयन्ति ये
वागस्त्रा वाक्छुरीमत्त्वा दुग्धविद्याफला इव
तान्विद्यावणिजो विद्धि राक्षसानिव भारत

MN DUTT: 07-142-015

निन्दया परविद्यानां स्वविद्यां ख्यापयन्ति च
वागस्त्रा वाक्छरीभूता दुग्धविद्याफला इव

M. N. Dutt: By decrying the knowledge of others, such men announce the superiority of their own knowledge. They have words for their weapons and arrows and speak, as if they are well grounded in those sciences.

Corresponding verse not found in BORI CE

MN DUTT: 07-142-016

तान् विद्यावणिजो विद्धि राक्षसानिव भारत
व्याजेन सद्भिर्विहितो धर्मस्ते परिहास्यति

M. N. Dutt: Consider them, O Bharata, as traders in learning and Rakshasas among men. By the help of mere pretext they renounce that morality, which has been established by good and wise men.

BORI CE: 12-140-016

व्याजेन कृत्स्नो विदितो धर्मस्ते परिहास्यते
न धर्मवचनं वाचा न बुद्ध्या चेति नः श्रुतम्

BORI CE: 12-140-017

इति बार्हस्पतं ज्ञानं प्रोवाच मघवा स्वयम्
न त्वेव वचनं किंचिदनिमित्तादिहोच्यते

BORI CE: 12-140-018

स्वविनीतेन शास्त्रेण व्यवस्यन्ति तथापरे
लोकयात्रामिहैके तु धर्ममाहुर्मनीषिणः

BORI CE: 12-140-019

समुद्दिष्टं सतां धर्मं स्वयमूहेन्न पण्डितः
अमर्षाच्छास्त्रसंमोहादविज्ञानाच्च भारत

BORI CE: 12-140-020

शास्त्रं प्राज्ञस्य वदतः समूहे यात्यदर्शनम्
आगतागमया बुद्ध्या वचनेन प्रशस्यते

BORI CE: 12-140-021

अज्ञानाज्ज्ञानहेतुत्वाद्वचनं साधु मन्यते
अनपाहतमेवेदं नेदं शास्त्रमपार्थकम्

BORI CE: 12-140-022

दैतेयानुशनाः प्राह संशयच्छेदने पुरा
ज्ञानमव्यपदेश्यं हि यथा नास्ति तथैव तत्

BORI CE: 12-140-023

तेन त्वं छिन्नमूलेन कं तोषयितुमर्हसि
अतथ्यविहितं यो वा नेदं वाक्यमुपाश्नुयात्

BORI CE: 12-140-024

उग्रायैव हि सृष्टोऽसि कर्मणे न त्ववेक्षसे
अङ्गेमामन्ववेक्षस्व राजनीतिं बुभूषितुम्
यया प्रमुच्यते त्वन्यो यदर्थं च प्रमोदते

MN DUTT: 07-142-016

तान् विद्यावणिजो विद्धि राक्षसानिव भारत
व्याजेन सद्भिर्विहितो धर्मस्ते परिहास्यति

MN DUTT: 07-142-017

न धर्मवचनं वाचा नैव बुद्ध्येति नः श्रुतम्
इति बार्हस्पतं ज्ञानं प्रोवाच मघवा स्वयम्

MN DUTT: 07-142-018

न त्वेव वचनं किंचिदनिमित्तादिहोच्यते
सुविनीतेन शास्त्रेण न व्यवस्यन्त्यथापरे

MN DUTT: 07-142-019

लोकयात्रामिहैके तु धर्मं प्राहुर्मनीषिणः
समुद्दिष्टं सतां धर्मं स्वयमूहेत पण्डितः

MN DUTT: 07-142-020

अमर्षाच्छास्त्रसम्मोहादविज्ञानाच्च भारत
शास्त्रं प्राज्ञस्य वदतः समूहे यात्यदर्शनम्

MN DUTT: 07-142-021

आगतागमया बुद्ध्या वचनेन प्रशस्यते
अज्ञानाज्ज्ञानहेतुत्वाद् वचनं साधु मन्यते

MN DUTT: 07-142-022

अनया हतमेवेदमिति शास्त्रमपार्थकम्
दैतेयानुशना प्राह संशयच्छेदनं पुरा

MN DUTT: 07-142-023

ज्ञानमप्यपदिश्यं हि यथा नास्ति तथैव तत्
तं तथा छिन्नमूलेन सन्नोदयितुमर्हसि

MN DUTT: 07-142-024

अनव्यवहितं यो वा नेदं वाक्यमुपाश्नुते
उग्रायैव हि सृष्टोऽसि कर्मणे न त्वमीक्षसे

MN DUTT: 07-142-025

अङ्ग मामन्ववेक्षस्व राजन्याय बुभूषते
यथा प्रमुच्यते त्वन्यो यदर्थं न प्रमोदते

M. N. Dutt: Consider them, O Bharata, as traders in learning and Rakshasas among men. By the help of mere pretext they renounce that morality, which has been established by good and wise men. We have heard that the texts of morality cannot be understood by either discussion or one's own intelligence. Indra himself has said that such is the opinion of the sage Brihaspati. Some hold that no scriptural text has been written without a reason, Others again, even if they properly understand the scriptures, never follow them. One section of wise men say that morality is nothing else than the approved conduct of the world. The man of true knowledge should find out for himself the moral laws laid down for the good. If even a wise man speaks of morality when he is angry or bewildered or ignorant, his speech produces no effect. Discourses on morality made with the help of an intelligent understanding of the true letter and spirit of the scriptures, should be lauded and not those which are made with the help of anything else. Sensible words, even if heard from an ignorant person, are regarded as pious and wise. In days of yore, Ushanas said to the Daityas this truth, which dispels all doubts, that scriptures are no scriptures if they cannot stand the crucible test of reason. The possession or absence of doubtful, knowledge is the same thing. You should root out and drive off such knowledge. He who does not listen to these words of minc, is to be known as one who has suffered himself to be misguided. Do you not observe that you were created for the performance of terrific deeds? See me, O dear child, how, by following the duties of my own order, I have sent innumerable Kshatriyas to heaven! There are some who are not pleased with me for this.

BORI CE: 12-140-025

अजोऽश्वः क्षत्रमित्येतत्सदृशं ब्रह्मणा कृतम्
तस्मान्नतीक्ष्णभूतानां यात्रा काचित्प्रसिध्यति

MN DUTT: 07-142-026

अजोऽश्वः क्षत्रमित्येतत् सदृशं ब्रह्मणा कृतम्
तस्मादभीक्ष्णं भूतानां यात्रा काचित् प्रसिद्ध्यति

M. N. Dutt: Goat, horse, and Kshatriya, were created by Brahman for the same purpose (of being useful to everybody). A Kshatriya, therefore, should always seek the happiness of all creatures.

BORI CE: 12-140-026

यस्त्ववध्यवधे दोषः स वध्यस्यावधे स्मृतः
एषैव खलु मर्यादा यामयं परिवर्जयेत्

MN DUTT: 07-142-027

यस्त्ववध्यवधे दोषः स वध्यस्यावधे स्मृतः
या चैव खलु मर्यादा यामयं परिवर्जयेत्

M. N. Dutt: The sin of killing a person unworthy of being killed is tantamount to that which is incurred by not killing one who deserves to be killed. Such is the established order of things which a weak-minded king never thinks of attending to.

BORI CE: 12-140-027

तस्मात्तीक्ष्णः प्रजा राजा स्वधर्मे स्थापयेदुत
अन्योन्यं भक्षयन्तो हि प्रचरेयुर्वृका इव

MN DUTT: 07-142-028

तस्मात् तीक्ष्णः प्रजा राजा स्वधर्मे स्थापयेत् ततः
अन्योन्यं भक्षयन्तो हि प्रचरेयुर्वृका इव

M. N. Dutt: Therefore, a king should force all his subjects to observe their respective duties. If this is not done, they will prowl like wolves, devouring one another,

BORI CE: 12-140-028

यस्य दस्युगणा राष्ट्रे ध्वाङ्क्षा मत्स्याञ्जलादिव
विहरन्ति परस्वानि स वै क्षत्रियपांसनः

MN DUTT: 07-142-029

यस्य दस्युगणा राष्ट्र ध्वांक्षा मत्स्यान् जलादिव
विहरन्ति परस्वानि स वै क्षत्रियपासनः

M. N. Dutt: He is a wretch among Kshatriyas in whose kingdom robbers go about pillaging the property of other people like crows taking little fishes from water.

BORI CE: 12-140-029

कुलीनान्सचिवान्कृत्वा वेदविद्यासमन्वितान्
प्रशाधि पृथिवीं राजन्प्रजा धर्मेण पालयन्

MN DUTT: 07-142-030

कुलीनान् सचिवान् कृत्वा वेदविद्यासमन्वितान्
प्रशाधि पृथिवीं राजन् प्रजा धर्मेण पालयन्

M. N. Dutt: Appointing high-born men with Vedic knowledge as your ministers, do you govern the Earth, protecting your subjects piously.

BORI CE: 12-140-030

विहीनजमकर्माणं यः प्रगृह्णाति भूमिपः
उभयस्याविशेषज्ञस्तद्वै क्षत्रं नपुंसकम्

MN DUTT: 07-142-031

विहीनं कर्मणान्यायं यः प्रगृह्णाति भूमिपः
उपायस्याविशेषज्ञं तद् वै क्षत्रं नपुंसकम्

M. N. Dutt: That Kshatriya who, innocent of the established customs and contrivances, improperly taxes his people, is considered as a eunuch of his order.

BORI CE: 12-140-031

नैवोग्रं नैव चानुग्रं धर्मेणेह प्रशस्यते
उभयं न व्यतिक्रामेदुग्रो भूत्वा मृदुर्भव

MN DUTT: 07-142-032

नैवोग्रं नैव चानुग्रं धर्मेणेह प्रशस्यते
उभयं न व्यतिक्रामेदुग्रो भूत्वा मृदुर्भव

M. N. Dutt: A king should neither be severe nor mild. If he rules fairly he deserves praise. A king should not renounce both that qualities; on the other hand, becoming severe when (it is necessary), he should be mild when it is necessary to be so.

BORI CE: 12-140-032

कष्टः क्षत्रियधर्मोऽयं सौहृदं त्वयि यत्स्थितम्
उग्रे कर्मणि सृष्टोऽसि तस्माद्राज्यं प्रशाधि वै

MN DUTT: 07-142-033

कष्टः क्षत्रियधर्मोऽयं सौहृदं त्वयि मे स्थितम्
उग्रकर्मणि सृष्टोऽसि तस्माद् राज्यं प्रशाधि वै

M. N. Dutt: The observance of Kshatriya duties is highly difficult. I love you greatly. You are created for the performance of severe acts. Therefore, do you rule kingdom.

BORI CE: 12-140-033

अशिष्टनिग्रहो नित्यं शिष्टस्य परिपालनम्
इति शक्रोऽब्रवीद्धीमानापत्सु भरतर्षभ

MN DUTT: 07-142-034

अशिष्टनिग्रहो नित्यं शिष्टस्य परिपालनम्
एवं शुक्रोऽब्रवीद् धीमानापत्सु भरतर्षभ

M. N. Dutt: The highly intelligent Shakra has said that in times of distress the great duty of a king is to punish the wicked and protect the good.

BORI CE: 12-140-034

युधिष्ठिर उवाच
अस्ति स्विद्दस्युमर्यादा यामन्यो नातिलङ्घयेत्
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह

MN DUTT: 07-142-035

युधिष्ठिर उवाच अस्ति चेदिह मर्यादा यामन्यो नाभिलवयेत्
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह

M. N. Dutt: Yudhishthira said Is there any such rule (regarding royal duties) which should, under no circumstances) be violated? I ask you this, O foremost of virtuous persons! Tell me, O grandfather.

BORI CE: 12-140-035

भीष्म उवाच
ब्राह्मणानेव सेवेत विद्यावृद्धांस्तपस्विनः
श्रुतचारित्रवृत्ताढ्यान्पवित्रं ह्येतदुत्तमम्

MN DUTT: 07-142-036

भीष्म उवाच ब्राह्मणानेव सेवेत विद्यावृद्धास्तपस्विनः
श्रुतचारित्रवृत्ताढ्यान् पवित्रं ह्येतदुत्तमम्

M. N. Dutt: Bhishma said One should always adore Brahmanas respected for learning, devoted to penances, and observant of Vedic injunctions. This, indeed, is a high and sacred duty.

BORI CE: 12-140-036

या देवतासु वृत्तिस्ते सास्तु विप्रेषु सर्वदा
क्रुद्धैर्हि विप्रैः कर्माणि कृतानि बहुधा नृप

MN DUTT: 07-142-037

या देवतासु वृत्तिस्ते सास्तु विप्रेषु नित्यदा
क्रुद्धैर्हि विप्रैः कर्माणि कृतानि बहुधा नृप

M. N. Dutt: You should always treat the Brahmanas like the gods. The Brahmanas, if enraged, can inflict pains in a variety of ways, O King.

BORI CE: 12-140-037

तेषां प्रीत्या यशो मुख्यमप्रीत्या तु विपर्ययः
प्रीत्या ह्यमृतवद्विप्राः क्रुद्धाश्चैव यथा विषम्

MN DUTT: 07-142-038

प्रीत्या यशो भवेन्मुख्यमप्रीत्या परमं भयम्
प्रीत्या ह्यमृतवद् विप्राः क्रुद्धाश्चैव विषं यथा

M. N. Dutt: If they be pleased, you will win high fame. If otherwise, great will be your fear. If pleased, the Brahmanas become like ambrosia. If enraged, they become like poison.

Home | About | Back to Book 12 Contents | ← Chapter 139 | Chapter 141 →