Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 141

BORI CE: 12-141-001

युधिष्ठिर उवाच
पितामह महाप्राज्ञ सर्वशास्त्रविशारद
शरणं पालयानस्य यो धर्मस्तं वदस्व मे

MN DUTT: 07-143-001

युधिष्ठिर उवाच पितामह महाप्राज्ञ सर्वषास्त्रविशारद
शरणं पालयानस्य यो धर्मस्तं वदस्व मे

M. N. Dutt: Yudhishthira said O grandfather, O you of great wisdom, O you who are a master of scriptures, tell me what the merit is of one who supports a person seeking his protection.

BORI CE: 12-141-002

भीष्म उवाच
महान्धर्मो महाराज शरणागतपालने
अर्हः प्रष्टुं भवांश्चैव प्रश्नं भरतसत्तम

MN DUTT: 07-143-002

भीष्म उवाच महान् धर्मो महाराज शरणागतपालने
अर्हः प्रष्टुं भवांश्चैव प्रश्नं भरतसत्तम

M. N. Dutt: Bhishma said Great is the merit, O king, in supporting a suppliant. It is worthy of you, O best of the Bharatas, to ask such a question.

BORI CE: 12-141-003

नृगप्रभृतयो राजन्राजानः शरणागतान्
परिपाल्य महाराज संसिद्धिं परमां गताः

MN DUTT: 07-143-003

शिबिप्रभृतयो राजन् राजानः शरणागतान्
परिपाल्य महात्मानः संसिद्धिं परमां गताः

M. N. Dutt: Those great kings of yore, viz., Shivi and others, o king, acquired supreme heavenly bliss by having supported suppliants.

BORI CE: 12-141-004

श्रूयते हि कपोतेन शत्रुः शरणमागतः
पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः

MN DUTT: 07-143-004

श्रूयते च कपोतेन शत्रुः शरणमागतः
पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः

M. N. Dutt: We have heard that a pigeon received reverentially a suppliant enemy according to due rites and even fed him with his own flesh.'

BORI CE: 12-141-005

युधिष्ठिर उवाच
कथं कपोतेन पुरा शत्रुः शरणमागतः
स्वमांसैर्भोजितः कां च गतिं लेभे स भारत

MN DUTT: 07-143-005

युधिष्ठिर उवाच कथं कपोतेन पुरा शत्रुः शरणमागतः
स्वमांसं भोजितः कां च गति लेभे स भारत

M. N. Dutt: Yudhishthira said How, indeed, did a pigeon in days of yore feed a suppliant enemy with his own flesh? What end, O Bharata, did he win by such conduct.

BORI CE: 12-141-006

भीष्म उवाच
शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम्
नृपतेर्मुचुकुन्दस्य कथितां भार्गवेण ह

MN DUTT: 07-143-006

भीष्म उवाच शृणु राजन् कथां दिव्यां सर्वपापप्रणाशिनीम्
नृपतेर्मुचुकुन्दस्य कथितां भार्गवेण वै

M. N. Dutt: Listen, O king, to this most Beautiful story which cleanses the hearer of every sin, and which Bhrigu's son (Rama) had recited to king Muchukunda.

BORI CE: 12-141-007

इममर्थं पुरा पार्थ मुचुकुन्दो नराधिपः
भार्गवं परिपप्रच्छ प्रणतो भरतर्षभ

MN DUTT: 07-143-007

पार्थ मुचुकुन्दो नराधिपः
भार्गवं परिपप्रच्छ प्रणतः पुरुषर्षभ

M. N. Dutt: This very question, O son of Pritha, had been put humbly to Bhrigu's son by Muchukunda.

BORI CE: 12-141-008

तस्मै शुश्रूषमाणाय भार्गवोऽकथयत्कथाम्
इयं यथा कपोतेन सिद्धिः प्राप्ता नराधिप

MN DUTT: 07-143-008

इममर्थं पुरा तस्मै शुश्रूषमाणाय भार्गवोऽकथयत् कथाम्
इमां यथा कपोतेन सिद्धिः प्राप्ता नराधिप

M. N. Dutt: The son of Bhrigu described this story to him of how a pigeon, O king, won success.

BORI CE: 12-141-009

धर्मनिश्चयसंयुक्तां कामार्थसहितां कथाम्
शृणुष्वावहितो राजन्गदतो मे महाभुज

MN DUTT: 07-143-009

मुनिरुवाच धर्मनिश्चयसंयुक्तां कामार्थसहितां कथाम्
शृणुष्वावहितो राजन् गदतो मे महाभुज

M. N. Dutt: The sage said O mighty-armed king, listen to me as I describe to you this story containing lessons of Virtue, profit, and Desire.

BORI CE: 12-141-010

कश्चित्क्षुद्रसमाचारः पृथिव्यां कालसंमतः
चचार पृथिवीं पापो घोरः शकुनिलुब्धकः

MN DUTT: 07-143-010

कश्चित् क्षुद्रसमाचारः पृथिव्यां कालसम्मितः
विचचार महारण्ये घोरः शकुनिलुब्धकः

M. N. Dutt: A wicked and dreadful fowler, resembling the Destroyer himself, used in days of yore to wander through the great wilderness.

BORI CE: 12-141-011

काकोल इव कृष्णाङ्गो रूक्षः पापसमाहितः
यवमध्यः कृशग्रीवो ह्रस्वपादो महाहनुः

MN DUTT: 07-143-011

काकोल इव कृष्णाङ्गो रक्ताक्षः कालसम्मितः
दीर्घजको ह्रस्वपादो महावक्त्रो महाहनुः

M. N. Dutt: He was black as a raven and his eyes were blood red. He looked like Yama himself. He had long legs, short feet, large mouth, and protruding cheeks.

BORI CE: 12-141-012

नैव तस्य सुहृत्कश्चिन्न संबन्धी न बान्धवः
स हि तैः संपरित्यक्तस्तेन घोरेण कर्मणा

MN DUTT: 07-143-012

नैव तस्य सुहृत् कश्चिन्न सम्बन्धी न बान्धवाः
स हि तैः सम्परित्यक्तस्तेन रौद्रेण कर्मणा

M. N. Dutt: He had no friend, no relative, no kinsman. He had been discarded by them all for the exceedingly cruel life he led.

Corresponding verse not found in BORI CE

MN DUTT: 07-143-013

नरः पापसमाचारस्त्यक्तव्यो दूरतो बुधैः
आत्मानं योऽभिसंधत्ते सोऽन्यस्य स्यात् कथं हितः
१३

M. N. Dutt: Indeed, a wicked man should be shunned from a distance by the wise, for he who injures his ownself cannot be expected to do others good.

Corresponding verse not found in BORI CE

MN DUTT: 07-143-014

ये नृशंसा दुरात्मानः प्राणिप्राणहरा नराः
उद्वेजनीया भूतानां व्याला इव भवन्ति ते

M. N. Dutt: Those cruel and wicked men who destroy the lives of other creatures are always like venomous snakes, a source of trouble to all creatures.

BORI CE: 12-141-013

स वै क्षारकमादाय द्विजान्हत्वा वने सदा
चकार विक्रयं तेषां पतंगानां नराधिप

MN DUTT: 07-143-015

वै क्षारकमादाय द्विजान् हत्वा वने सदा
चकार विक्रयं तेषां पतङ्गानां जनाधिप

M. N. Dutt: Taking his nets with him, and killing birds in the forests, he used to sell the meat, О king.

BORI CE: 12-141-014

एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः
अगमत्सुमहान्कालो न चाधर्ममबुध्यत

MN DUTT: 07-143-016

एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः
अगमत् सुमहान् कालो न चाधर्ममबुध्यत

M. N. Dutt: Thus working, the wicked wretch lived for many long years without ever understanding the sinfulness of his life.

BORI CE: 12-141-015

तस्य भार्यासहायस्य रममाणस्य शाश्वतम्
दैवयोगविमूढस्य नान्या वृत्तिररोचत

MN DUTT: 07-143-017

तस्य भार्यासहायस्य रममाणस्य शाश्वतम्
दैवयोगविमूढस्य नान्या वृत्तिररोचत

M. N. Dutt: He was in the habit of sporting with his wife in the forest for many long years in the pursuit of this profession, and stupefied by destiny, he liked no other profession.

BORI CE: 12-141-016

ततः कदाचित्तस्याथ वनस्थस्य समुद्गतः
पातयन्निव वृक्षांस्तान्सुमहान्वातसंभ्रमः

MN DUTT: 07-143-018

ततः कदाचित् तस्थाय वनस्थस्य समन्ततः
पातयन्निव वृक्षांस्तान् सुमहान् वातसम्भ्रमः

M. N. Dutt: One day as he was wandering through the forest carrying on his business a great storm took place that shook the trees, almost uprooting them.

BORI CE: 12-141-017

मेघसंकुलमाकाशं विद्युन्मण्डलमण्डितम्
संछन्नं सुमुहूर्तेन नौस्थानेनेव सागरः

MN DUTT: 07-143-019

मेघसंकुलमाकाशं विद्युन्मण्डलमण्डितम्
संछन्नस्तु मुहूर्तेन नौसाथैरिव सागरः

M. N. Dutt: In a moment dense masses of clouds set in the sky, accompanied with lightning and presenting the view of a sea covered with merchant boats and vessels.

BORI CE: 12-141-018

वारिधारासमूहैश्च संप्रहृष्टः शतक्रतुः
क्षणेन पूरयामास सलिलेन वसुंधराम्

MN DUTT: 07-143-020

वारिधारासमूहेन सम्प्रविष्टः शतक्रतुः
क्षणेन पूरयामास सलिलेन वसुन्धराम्

M. N. Dutt: The god of a hundred sacrifices having entered the clouds with a profuse supply of rain, the Earth became flooded with water in a moment.

BORI CE: 12-141-019

ततो धाराकुले लोके संभ्रमन्नष्टचेतनः
शीतार्तस्तद्वनं सर्वमाकुलेनान्तरात्मना

MN DUTT: 07-143-021

ततो धाराकुले काले सम्भ्रमन् नष्टचेतनः
शीतार्तस्तद् वनं सर्वमाकुलेनान्तरात्मना

M. N. Dutt: While the rain fell in torrents, the flower lost his sense from fear. Trembling with cold and stricken with fear, he roamed through the forest.

BORI CE: 12-141-020

नैव निम्नं स्थलं वापि सोऽविन्दत विहंगहा
पूरितो हि जलौघेन मार्गस्तस्य वनस्य वै

MN DUTT: 07-143-022

नैव निम्न स्थलं वापि सोऽविन्दत विहङ्गहा
पूरितो हि जलौघेन तस्य मार्गो वनस्य च

M. N. Dutt: He could not find any elevated spot (which was not under water). The paths of the forest were all under water.

BORI CE: 12-141-021

पक्षिणो वातवेगेन हता लीनास्तदाभवन्
मृगाः सिंहा वराहाश्च स्थलान्याश्रित्य तस्थिरे

MN DUTT: 07-143-023

पक्षिणो वर्षवेगेन हता लीनास्तदाभवन्
मृगसिंहवराहाच स्थलमाश्रित्य शेरते

M. N. Dutt: For the force of the rain, many birds dropped down dead on the ground. Securing some elevated spots they had found, lions and bears and to her animals lay down to rest.

BORI CE: 12-141-022

महता वातवर्षेण त्रासितास्ते वनौकसः
भयार्ताश्च क्षुधार्ताश्च बभ्रमुः सहिता वने

MN DUTT: 07-143-024

महता वातवर्षेण त्रासितास्ते वनौकसः
भयार्ताश्च क्षुधार्ताश्च बभ्रमुः सहिता वने

M. N. Dutt: All the dwellers of the forest were stricken with fear for that dreadful storm and rain. Terrified and hungry, they roved through the forest in small and large packs.

BORI CE: 12-141-023

स तु शीतहतैर्गात्रैर्जगामैव न तस्थिवान्
सोऽपश्यद्वनषण्डेषु मेघनीलं वनस्पतिम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-143-025

स तु शीतहतैर्गात्रैर्न जगाम न तस्थिवान्
ददर्श पतितां भूमौ कपोती शीतविह्वलाम्

M. N. Dutt: With limbs benumbed by cold, the fowler, however, could neither stop where he was, nor could he move. While in this state he saw shepigeon lying on the ground, benumbed with cold.

Corresponding verse not found in BORI CE

MN DUTT: 07-143-026

दृष्ट्वाऽऽर्तोऽपि हि पापात्मा स तां पञ्जरकेऽक्षिपत्
स्वयं दुःखाभिभूतोऽपि दुःखमेवाकरोत् परे
पापात्मा पापकारित्वात् पापमेव चकार सः

M. N. Dutt: Beholding the birds, the sinful person, though he himself himself was in better circumstances, picked her up and put her in a cage. Himself afflicted with distress, he did not hesitate to overwhelm a fellow-creature with painful affliction.

Corresponding verse not found in BORI CE

MN DUTT: 07-143-027

सोऽपश्यत् तरुखण्डेषु मेघनीलवनस्पतिम्
सेव्यमानं विहङ्गौघैश्छायावासफलार्थिभिः

M. N. Dutt: Indeed, through force of habit alone, the wretch committed that sin even at such a time. He then saw in midst of that wood a huge tree blue as the clouds. no

Corresponding verse not found in BORI CE

MN DUTT: 07-143-028

धात्रा परोपकाराय स साधुरिव निर्मितः
अथाभवत् क्षणेनैव वियद् विमलतारकम्

M. N. Dutt: It was the refuge of numberless birds seeking shade and shelter, as if it were placed there by the Creator for the behoof of all creatures like a good man in the world.

Corresponding verse not found in BORI CE

MN DUTT: 07-143-029

महत्सर इवोत्फुल्लं कुमुदच्छरितोदकम्
ताराढ्यं कुमुदाकारमाकाशं निर्मलं बहु

M. N. Dutt: Soon the sky cleared and became spangled with myriads of stars appearing like a splendid lake smiling with blooming lilies.

BORI CE: 12-141-024

ताराढ्यं कुमुदाकारमाकाशं निर्मलं च ह
मेघैर्मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः

BORI CE: 12-141-025

दिशोऽवलोकयामास वेलां चैव दुरात्मवान्
दूरे ग्रामनिवेशश्च तस्माद्देशादिति प्रभो
कृतबुद्धिर्वने तस्मिन्वस्तुं तां रजनीं तदा

MN DUTT: 07-143-029

महत्सर इवोत्फुल्लं कुमुदच्छरितोदकम्
ताराढ्यं कुमुदाकारमाकाशं निर्मलं बहु

MN DUTT: 07-143-030

घनैर्मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः
दिशो विलोकयामास विगाढां प्रेक्ष्य शर्वरीम्

MN DUTT: 07-143-031

दूरतो मे निवेशश्च अस्माद् देशादिति प्रभो
कृतबुद्धिर्द्धमे तस्मिन् वस्तुं तां रजनी ततः

M. N. Dutt: Soon the sky cleared and became spangled with myriads of stars appearing like a splendid lake smiling with blooming lilies. Looking at the clear sky, rich with stars, the fowler began to advance, still trembling with cold. Seeing the sky cleared of clouds, he looked around and finding that he had already been benighted, he began to think. My house is at a great distance from where I am!-He then thought of passing the night under the shade of that tree.

BORI CE: 12-141-026

सोऽञ्जलिं प्रयतः कृत्वा वाक्यमाह वनस्पतिम्
शरणं यामि यान्यस्मिन्दैवतानीह भारत

MN DUTT: 07-143-032

साञ्जलिः प्रणतिं कृत्वा वाक्यमाह वनस्पतिम्
शरणं यामि यान्यस्मिन् दैवतानि वनस्पतौ

M. N. Dutt: Bowing down to it with clasped hands, he addressed that king of the forest, saying,-I seek refuge with all the gods who have this tree for their resting place.

BORI CE: 12-141-027

स शिलायां शिरः कृत्वा पर्णान्यास्तीर्य भूतले
दुःखेन महताविष्टस्ततः सुष्वाप पक्षिहा

MN DUTT: 07-143-033

स शिलायां शिरः कृत्वा पर्णान्यास्तीर्य भूतले
दुःखेन महताऽऽविश्स्ततः सुष्वाप पक्षिहा

M. N. Dutt: Having said so, he spread some leaves for a bed, and laid himself down on it, placing his head on a stone. In spite of his being overwhelmed with affliction, the man soon fell asleep.

Home | About | Back to Book 12 Contents | ← Chapter 140 | Chapter 142 →