Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 142

BORI CE: 12-142-001

भीष्म उवाच
अथ वृक्षस्य शाखायां विहंगः ससुहृज्जनः
दीर्घकालोषितो राजंस्तत्र चित्रतनूरुहः

MN DUTT: 07-144-001

भीष्म उवाच अथ वृक्षस्य शाखायां विहङ्गः ससुहज्जनः
दीर्घकालोषितो राजंस्तत्र चित्रतनूरुहः

M. N. Dutt: In one of the branches of that tree, a pigeon having beautiful feather, o king, lived for many years with his family.

BORI CE: 12-142-002

तस्य काल्यं गता भार्या चरितुं नाभ्यवर्तत
प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत

MN DUTT: 07-144-002

तस्य कल्पगता भार्या चरितुं नाभ्यवर्तत
प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत

M. N. Dutt: That morning his wife had gone out in quest of food but had not yet come back. Seeing the approach of night and his wife still not returning, the bird began be bewail, saying

BORI CE: 12-142-003

वातवर्षं महच्चासीन्न चागच्छति मे प्रिया
किं नु तत्कारणं येन साद्यापि न निवर्तते

MN DUTT: 07-144-003

वातवर्ष महच्चासीन्न चागच्छति मे प्रिया
किं नु तत् कारणं येन साद्यापि न निवर्तते

M. N. Dutt: O, what a great storm and a terrible shower took place to-day! Alas, you have come not come back yet, O dear wife! Woe is on me, what must be the cause of her not returning yet.

BORI CE: 12-142-004

अपि स्वस्ति भवेत्तस्याः प्रियाया मम कानने
तया विरहितं हीदं शून्यमद्य गृहं मम

MN DUTT: 07-144-004

अपि स्वस्ति भवेत् तस्याः प्रियाया मम कानने
तया विरहितं हीदं शून्यमद्य गृहं मम

M. N. Dutt: In cverything right with that dear wife of mine in the forest? Separated from her, this my home appears to me void.

Corresponding verse not found in BORI CE

MN DUTT: 07-144-005

पुत्रपौत्रवधूभृत्यैराकीर्णमपि सर्वतः
भार्याहीनं गृहस्थस्य शून्यमेव गृहं भवेत्

M. N. Dutt: A house-holder's home, even if filled with sons, grandsons daughters-in-law and servants, is regarded empty if there is no housewife.

Corresponding verse not found in BORI CE

MN DUTT: 07-144-006

न गृहं गृहमित्याहुहिणी गृहमुच्यते
गृहं तु गृहिणीहीनमरण्यसदृशं मतम्

M. N. Dutt: One's house is not his home; one's wife only is his home. a house without the wife is desolate like a forest.

BORI CE: 12-142-005

यदि सा रक्तनेत्रान्ता चित्राङ्गी मधुरस्वरा
अद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे

MN DUTT: 07-144-007

यदि सा रक्तनेत्रान्ता चित्राङ्गी मधुरस्वरा
अद्य नायाति मे कान्ता न कार्यं जीवितेन मे

M. N. Dutt: If that dear wife of mine, having red eyes, variegated plumes, and sweet voice, does not return to-day, my life itself will have no value.

BORI CE: 12-142-006

पतिधर्मरता साध्वी प्राणेभ्योऽपि गरीयसी
सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-142-007

अनुरक्ता हिता चैव स्निग्धा चैव पतिव्रता
यस्य वै तादृशी भार्या धन्यः स मनुजो भुवि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-144-008

न भुक्के मय्यभुक्ते या नास्नाते स्नाति सुव्रता
नातिष्ठत्युपतिष्ठेत शेते च शयिते मयि

M. N. Dutt: Practising most excellent vows, she never eats before I eat, and never bathes before I bathe. She never sits before I sit down, and never lies before I lie down.

Corresponding verse not found in BORI CE

MN DUTT: 07-144-009

हृष्टे भवति सा हृष्टा दुःखिते मयि दुःखिता
प्रोषिते दीनवदना क्रुद्धे च प्रियवादिनी

M. N. Dutt: She rejoices when I rejoice, and becomes sorry when I am sorry. She is cheerless when I am away, and she is all sweetness when I am angry.

Corresponding verse not found in BORI CE

MN DUTT: 07-144-010

पतिव्रता पतिगतिः पतिप्रियहिते रता
यस्य स्यात् तादृशी भार्या धन्यः स पुरुषो भुवि
१०

M. N. Dutt: Always devoted to her husband and ever relying upon him, she always did what was agreeable to and beneficial for her lord. Indeed, such a person deserves praise on Earth who has such a wife.

Corresponding verse not found in BORI CE

MN DUTT: 07-144-011

सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी
अनुरक्ता स्थिरा चैव भक्ता स्निग्धा यशस्विनी

M. N. Dutt: That amiable creature knows that I am worn out and hungry. Devoted to me and firm in her love, my genial wife is devout in her adoration to me.

Corresponding verse not found in BORI CE

MN DUTT: 07-144-012

वृक्षमूलेऽपि दयिता यस्य तिष्ठति तद् गृहम्
प्रासादोऽपि तया हीनः कान्तार इति निश्चितम्

M. N. Dutt: Even the food of a tree is one's home, if he lived there with his wife as a companion. Without one's wife, even a palace is a desolate forest.

Corresponding verse not found in BORI CE

MN DUTT: 07-144-013

धर्मार्थकामकालेषु भार्या पुंसः सहायिनी
विदेशगमने चास्य सैव विश्वासकारिका

M. N. Dutt: One's wife is his companion in all his acts of virtue, profit and desire. When one starts for a strange country his wife is his trusted companion.

BORI CE: 12-142-008

भार्या हि परमो नाथः पुरुषस्येह पठ्यते
असहायस्य लोकेऽस्मिँल्लोकयात्रासहायिनी

MN DUTT: 07-144-014

भार्या हि परमो ह्यर्थः पुरुषस्येह पठ्यते
असहायस्य लोकेऽस्मिल्लोकयात्रासहायिनी

M. N. Dutt: It is said that the wife is the richest treasure of her husband. In this world the wife is the only companion of her husband in all the worldly affairs.

BORI CE: 12-142-009

तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च
नास्ति भार्यासमं किंचिन्नरस्यार्तस्य भेषजम्

MN DUTT: 07-144-015

तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च
नास्ति भार्यासमं किंचिन्नरस्यार्तस्य भेषजम्

M. N. Dutt: One, who is suffered from disease and surrounded with many troubles, his wife is the best of panaceas and good medicine in sickness of that person.

BORI CE: 12-142-010

नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमा गतिः
नास्ति भार्यासमो लोके सहायो धर्मसाधनः

MN DUTT: 07-144-016

नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमा गतिः
नास्ति भार्यासमो लोके सहायो धर्मसंग्रह

M. N. Dutt: There is no friend like wife. There is no refuge better than the wife. There is no better associate in the world than the wife in acts undertaken for the acquisition of religious merit.

BORI CE: 12-142-011

एवं विलपतस्तस्य द्विजस्यार्तस्य तत्र वै
गृहीता शकुनघ्नेन भार्या शुश्राव भारतीम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-142-012

न सा स्त्रीत्यभिभाषा स्याद्यस्या भर्ता न तुष्यति
अग्निसाक्षिकमप्येतद्भर्ता हि शरणं स्त्रियः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-144-017

यस्य भार्या गृहे नास्ति साध्वी च प्रियवादिनी
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम्

M. N. Dutt: He who has not in his house a wife, chaste and of sweet speech, should go to the forest. For such a one there is no difference between a home and a forest.

Corresponding verse not found in BORI CE

MN DUTT: 07-145-001

भीष्म उवाच एवं विलपतस्तस्य श्रुत्वा तु करुणं वचः
गृहीता शकुनिभेन कपोती वाक्यमब्रवीत्

M. N. Dutt: Bhishma said Hearing these piteous cries of the pigeon on the tree, the she-pigeon caught by the fowler began to say aside thus.

Corresponding verse not found in BORI CE

MN DUTT: 07-145-002

अहोऽतीव सुभाग्याहं यस्या मे दयितः पतिः
असतो वा सतो वापि गुणानेवं प्रभाषते

M. N. Dutt: Whether I have any inerit or not, indeed, there is no limit to my good fortune when my dear husband thus speaks of me.

Corresponding verse not found in BORI CE

MN DUTT: 07-145-003

न सा स्त्री ह्यभिमन्तव्या यस्यां भर्ता न तुष्यति
तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः
अग्निसाक्षिकमित्येव भर्ता वै दैवतं परम्

M. N. Dutt: She is no wife with whom her husband is not pleased. If their husbands are pleased with women all the gods also become pleased with them. Since the marriage union takes place in the presence of fire, the husband is the wife's greatest god.

Corresponding verse not found in BORI CE

MN DUTT: 07-145-004

दावाग्निनेव निर्दग्धा सपुष्पस्तवका लता
भस्मीभवति सा नारी यस्या भर्ता न तुष्यति

M. N. Dutt: That wife with whom her husband is not pleased is reduced to ashes, like a creeper adorned with flowers in a forest fire.

BORI CE: 12-142-013

इति संचिन्त्य दुःखार्ता भर्तारं दुःखितं तदा
कपोती लुब्धकेनाथ यत्ता वचनमब्रवीत्

MN DUTT: 07-145-005

इति संचिन्त्य दुःखार्ता भर्तारं दुःखितं तदा
कपोती लुब्धकेनापि गृहीता वाक्यमब्रवीत्

M. N. Dutt: Having thought thus, the she-pigeon, stricken with woe, and encaged by the fowler, thus spoke to her woe-stricken husband.

BORI CE: 12-142-014

हन्त वक्ष्यामि ते श्रेयः श्रुत्वा च कुरु तत्तथा
शरणागतसंत्राता भव कान्त विशेषतः

MN DUTT: 07-145-006

हन्त वक्ष्यामि ते श्रेयः श्रुत्वा तु कुरु तत् तथा
शरणागतसंत्राता भव कान्त विशेषतः

M. N. Dutt: I shall say what is now good for you. Hearing me follow my advice, O dear husband, be you the rescuer of a suppliant.

BORI CE: 12-142-015

एष शाकुनिकः शेते तव वासं समाश्रितः
शीतार्तश्च क्षुधार्तश्च पूजामस्मै प्रयोजय

MN DUTT: 07-145-007

एष शाकुनिकः शेते तव वासं समाश्रितः
शीतार्तश्च क्षुधार्तश्च पूजामस्मै समाचर

M. N. Dutt: This fowler lies here by your house stricken with cold and hunger. Treat him hospitably.

BORI CE: 12-142-016

यो हि कश्चिद्द्विजं हन्याद्गां वा लोकस्य मातरम्
शरणागतं च यो हन्यात्तुल्यं तेषां च पातकम्

MN DUTT: 07-145-008

ये हि कश्चिद् द्विजं हन्याद् गां च लोकस्य मातरम्
८ शरणागतं च यो हन्यात् तुल्यं तेषां च पातकम्

M. N. Dutt: The sin that a person commits by killing a Brahmana or that mother of the world, viz., a cow, is equal to what one commits by allowing suppliant to die.

BORI CE: 12-142-017

यास्माकं विहिता वृत्तिः कापोती जातिधर्मतः
सा न्याय्यात्मवता नित्यं त्वद्विधेनाभिवर्तितुम्

MN DUTT: 07-145-009

अस्माकं विहिता वृत्तिः कापोती जातिधर्मतः
सान्याय्याऽत्मवता नित्यं त्वद्विधेनानुवर्तितुम्

M. N. Dutt: You are endued with the knowledge of self. You should, therefore, follow that course which has been ordained for us as pigeons on account of our birth.

BORI CE: 12-142-018

यस्तु धर्मं यथाशक्ति गृहस्थो ह्यनुवर्तते
स प्रेत्य लभते लोकानक्षयानिति शुश्रुम

MN DUTT: 07-145-010

यस्तु धर्मं यथाशक्ति गृहस्थो ह्यनुवर्तते
स प्रेत्य लभते लोकानक्षयानिति शुश्रुम

M. N. Dutt: We have heard that the house-holder who practises virtue according to his abilities, acquires hereafter endless regions of bliss.

BORI CE: 12-142-019

स त्वं संतानवानद्य पुत्रवानपि च द्विज
तत्स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य वै
पूजामस्मै प्रयुङ्क्ष्व त्वं प्रीयेतास्य मनो यथा

MN DUTT: 07-145-011

स त्वं संतानवानद्य पुत्रवानसि च द्विज
तत् स्वदेहे दयां त्यक्त्वा धर्मार्थी परिगृह्य च
पूजामस्मै प्रयुक्ष्व त्वं प्रीयेतास्य मनो यथा

M. N. Dutt: You have sons. You have progeny. O bird, casting off all love for your own body, therefore, and for acquiring virtue and profit, adore this fowler so that he may be pleased.

Corresponding verse not found in BORI CE

MN DUTT: 07-145-012

मत्कृते मा च संतापं कुर्वीथास्त्वं विहङ्गम
शरीरयात्राकृत्यर्थमन्यान् दारानुपैष्यसि

M. N. Dutt: Do not, O bird, grieve for me. You may live, marrying other wives.

BORI CE: 12-142-020

इति सा शकुनी वाक्यं क्षारकस्था तपस्विनी
अतिदुःखान्विता प्रोच्य भर्तारं समुदैक्षत

MN DUTT: 07-145-013

इति सा शकुनी वाक्यं पञ्जरस्था तपस्विनी
अतिदुःखान्विता प्रोक्त्वा भर्तारं समुदैक्षत

M. N. Dutt: The amiable she-pigeon, laden with sorrow, and casting her eyes upon her husband from the fowler's cage within which she had been put, said these words to him.

BORI CE: 12-142-021

स पत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम्
हर्षेण महता युक्तो बाष्पव्याकुललोचनः

MN DUTT: 07-146-001

भीष्म उवाच स पल्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम्
हर्षेण महता युक्तो वाक्यं व्याकुललोचनः

M. N. Dutt: Bhishma said Hearing these words of morality and reason spoken by his wife, the pigeon was filled with great delight and his eyes were bathed in tears of joy.

BORI CE: 12-142-022

तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा
पूजयामास यत्नेन स पक्षी पक्षिजीविनम्

MN DUTT: 07-146-002

तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा
स पक्षी पूजयामास यत्नात् तं पक्षिजीविनम्

M. N. Dutt: Seeing that fowler whose profession was to kill birds, the pigeon honoured him scrupulously according to scriptural rites.

BORI CE: 12-142-023

उवाच च स्वागतं ते ब्रूहि किं करवाण्यहम्
संतापश्च न कर्तव्यः स्वगृहे वर्तते भवान्

MN DUTT: 07-146-003

उवाच स्वागतं तेऽद्य ब्रूहि किं करवाणि ते
संतापश्च न कर्तव्यः स्वगृहे वर्तते भवान्

M. N. Dutt: Addressing him, he said,-You are welcome to-day. Tell me what I shall do for you. You should not repent. This is your home.

BORI CE: 12-142-024

तद्ब्रवीतु भवान्क्षिप्रं किं करोमि किमिच्छसि
प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः

MN DUTT: 07-146-004

तद् ब्रवीतु भवान् क्षिप्रं किं करोमि किमिच्छसि
प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः

M. N. Dutt: Tell me quickly what I am to do and what is your pleasure. I ask you this in good spirit, for you have sought protection of us.

Corresponding verse not found in BORI CE

MN DUTT: 07-146-005

अरावप्युचितं कार्यमातिथ्यं गृहमागते
छेत्तुमप्यागते छायां नोपसंहरते दुमः

M. N. Dutt: Hospitality should be shown to even one's enemy when the latter comes to his house. The tree does not withdraw its shade from even the person who comes for cutting it down.

BORI CE: 12-142-025

शरणागतस्य कर्तव्यमातिथ्यमिह यत्नतः
पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः

MN DUTT: 07-146-006

शरणागतस्य कर्तव्यमातिथ्यं हि प्रयत्नतः
पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः

M. N. Dutt: One should, with diligence do the duties of hospitality towards a person who seeks shelter. Indeed, one is particularly bound to do so if he leads the life of a house-holder that consists of the five sacrifices.

BORI CE: 12-142-026

पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमी
तस्य नायं न च परो लोको भवति धर्मतः

MN DUTT: 07-146-007

पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमे
तस्य नायं न च परो लोको भवति धर्मतः

M. N. Dutt: If one, while living like a house-holder, does, not from want of judgement, celebrate the five sacrifices, one loses, as laid down in the scriptures, both this and the next world.

BORI CE: 12-142-027

तद्ब्रूहि त्वं सुविस्रब्धो यत्त्वं वाचा वदिष्यसि
तत्करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः

MN DUTT: 07-146-008

तद् ब्रूहि मां सुविश्रब्धो यत् त्वं वाचा वदिष्यसि! तत् करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः

M. N. Dutt: Tell me then clearly and confidently what your wishes are. I will accomplish them all. Do not think of grieving.

BORI CE: 12-142-028

तस्य तद्वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत्
बाधते खलु मा शीतं हिमत्राणं विधीयताम्

MN DUTT: 07-146-009

तस्य तद् वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत्
वाधते खलु मे शीतं संत्राणं हि विधीयताम्

M. N. Dutt: Hearing these words of the bird, the fowler replied to him, saying,-I am benumbed with cold. Just make arrangements for warming me.

BORI CE: 12-142-029

एवमुक्तस्ततः पक्षी पर्णान्यास्तीर्य भूतले
यथाशुष्काणि यत्नेन ज्वलनार्थं द्रुतं ययौ

MN DUTT: 07-146-010

एवमुक्तस्तत: पक्षी पर्णान्यास्तीर्य भूतले
यथाशक्त्या हि पर्णेन ज्वलनार्थं दुतं ययौ

M. N. Dutt: Thus addressed, the bird collected a number of dry leaves on the ground, and taking a leaf in his beaks quickly went away for fetching fire.

BORI CE: 12-142-030

स गत्वाङ्गारकर्मान्तं गृहीत्वाग्निमथागमत्
ततः शुष्केषु पर्णेषु पावकं सोऽभ्यदीदिपत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-142-031

सुसंदीप्तं महत्कृत्वा तमाह शरणागतम्
प्रतापय सुविस्रब्धं स्वगात्राण्यकुतोभयः

MN DUTT: 07-146-011

स गत्वाङ्गारकर्मान्तं गृहीत्वाग्निमथागतम्
स संदीप्तं महत् कृत्वा तमाह शरणागतम्
प्रतापय सुविश्रब्धः स्वगात्राण्यकुतोभयः
ततः शुष्केषु पर्णेषु पावकं सोऽप्यदीपयत्

M. N. Dutt: Going where fire is kept, he got a little fire and returned. He then set fire to those dry leaves, and when they blazed up into a powerful fire, he said to his guest, Do you with confidence and fearlessness warm your limbs.

BORI CE: 12-142-032

स तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत्
अग्निप्रत्यागतप्राणस्ततः प्राह विहंगमम्

BORI CE: 12-142-033

दत्तमाहारमिच्छामि त्वया क्षुद्बाधते हि माम्
तद्वचः स प्रतिश्रुत्य वाक्यमाह विहंगमः

BORI CE: 12-142-034

न मेऽस्ति विभवो येन नाशयामि तव क्षुधाम्
उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः

MN DUTT: 07-146-012

स तथोक्त स्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत्
अग्निं प्रत्यागतप्राणस्ततः प्राह विहङ्गमम्
हर्षेण महताऽऽविष्टो वाक्यं व्याकुललोचनः
तथेमं शकुनिं दृष्ट्वा विधिदृष्टेन कर्मणा
दत्तमाहारमिच्छामि त्वया क्षुद् बाधते हि माम्
स तद्वचः प्रतिश्रुत्य वाक्यमाह विहङ्गमः
न मेऽस्ति विभवो येन नाशयेयं क्षुधां तव
उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः

M. N. Dutt: Thus addressed, the fowler said-So be it:-and began to warm his stiffened limbs. Regaining as if his life, the fowler said to his host,-Hunger is distressing me. I wish you to give me some food! — Hearing his words the bird said,-I have nothing in store by which you may satisfy your hunger. We, dwellers of the forest, always live upon what we get every day.

BORI CE: 12-142-035

संचयो नास्ति चास्माकं मुनीनामिव कानने
इत्युक्त्वा स तदा तत्र विवर्णवदनोऽभवत्

MN DUTT: 07-146-013

संचयो नास्ति चास्माकं मुनीनामिव भोजने
इत्युक्त्वा तं तदा तत्र विवर्णवदनोऽभवत्

M. N. Dutt: Like the ascetics of the forest we never amass for the morrow!-Having said so, the bird's face grew pale.

BORI CE: 12-142-036

कथं नु खलु कर्तव्यमिति चिन्तापरः सदा
बभूव भरतश्रेष्ठ गर्हयन्वृत्तिमात्मनः

MN DUTT: 07-146-014

कथं न खलु कर्तव्यमिति चिन्तापरस्तदा
बभूव भरतश्रेष्ठ गर्हयन् वृत्तिमात्मनः

M. N. Dutt: He began to think aside as to what he should do and mentally blamed his own mode of living.

BORI CE: 12-142-037

मुहूर्ताल्लब्धसंज्ञस्तु स पक्षी पक्षिघातकम्
उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय

MN DUTT: 07-146-015

मुहूर्ताल्लब्धसंज्ञस्तु स पक्षी पक्षिघातिनम्
उवाच तर्पयिष्ये त्वां मुहूर्त प्रतिपालय

M. N. Dutt: Soon, however, his mind became clear. Addressing the destroyer of birds, he said,-I shall please you!-Wait for a moment!

BORI CE: 12-142-038

इत्युक्त्वा शुष्कपर्णैः स संप्रज्वाल्य हुताशनम्
हर्षेण महता युक्तः कपोतः पुनरब्रवीत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-142-039

देवानां च मुनीनां च पितॄणां च महात्मनाम्
श्रुतपूर्वो मया धर्मो महानतिथिपूजने

MN DUTT: 07-146-016

इत्युक्त्वा शुष्कपर्णस्तु समुज्ज्वाल्य हुताशनम्
हर्षेण महताऽऽविष्टः स पक्षी वाक्यमब्रवीत्
ऋषीणां देवतानां च पितृणां च महात्मनाम्
श्रुतः पूर्वं मया धर्मो महानतिथिपूजने

M. N. Dutt: Saying these words he lighted up a fire with the help of some dry leaves, and filled with joy, said,-I heard formerly from great Rishis, gods and Pitris that there is great merit in honouring a guest.

BORI CE: 12-142-040

कुरुष्वानुग्रहं मेऽद्य सत्यमेतद्ब्रवीमि ते
निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने

MN DUTT: 07-146-017

कुरुष्वानुग्रहं सौम्य सत्यमेतद् ब्रवीमि ते
निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने

M. N. Dutt: O amiable one, be kind to me. To tell you the truth my heart is bent upon honouring you my guest.

BORI CE: 12-142-041

ततः सत्यप्रतिज्ञो वै स पक्षी प्रहसन्निव
तमग्निं त्रिः परिक्रम्य प्रविवेश महीपते

MN DUTT: 07-146-018

ततः कृतप्रतिज्ञो वै स पक्षी प्रहसनिव) तमग्निं त्रि:परिक्रम्य प्रविवेश महामतिः

M. N. Dutt: Having thus made up his mind, the great bird, with a smiling face, thrice went round that fire and then entered its flames.

BORI CE: 12-142-042

अग्निमध्यं प्रविष्टं तं लुब्धो दृष्ट्वाथ पक्षिणम्
चिन्तयामास मनसा किमिदं नु कृतं मया

MN DUTT: 07-146-019

अग्निमध्ये प्रविष्टं तु लुब्धो दृष्ट्वा तु पक्षिणम्
चिन्तयामास मनसा किमिदं वे मया कृतम्

M. N. Dutt: Seeing the bird enter that fire, the fowler began to think! and asked himself,-What have I done.

BORI CE: 12-142-043

अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा
अधर्मः सुमहान्घोरो भविष्यति न संशयः

MN DUTT: 07-146-020

अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा
अधर्मः सुमहान् घोरो भविष्यति न संशयः

M. N. Dutt: Alas, dreadful will be the sin, the outcome of my own acts. I am highly ruthless and blameable.

BORI CE: 12-142-044

एवं बहुविधं भूरि विललाप स लुब्धकः
गर्हयन्स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम्

MN DUTT: 07-146-021

एवं बहुविधं भूरि विललाप स लुब्धकः
गार्हयन् स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम्

M. N. Dutt: Indeed, seeing the bird lay down his life, the fowler, considering his own acts, began to bewail thus piteously.

Corresponding verse not found in BORI CE

MN DUTT: 07-146-022

एवं बहुविधं भूरि विललाप स लुब्धकः
गार्हयन् स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम्

M. N. Dutt: Indeed, seeing the bird lay down his life, the fowler, considering his own acts, began to bewail thus piteously.

Home | About | Back to Book 12 Contents | ← Chapter 141 | Chapter 143 →