Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 145

BORI CE: 12-145-001

भीष्म उवाच
विमानस्थौ तु तौ राजँल्लुब्धको वै ददर्श ह
दृष्ट्वा तौ दंपती दुःखादचिन्तयत सद्गतिम्

MN DUTT: 07-149-001

भीष्म उवाच विमानस्थौ तु तौ राजंल्लुब्धकः खे ददर्श ह
दृष्ट्वा तौ दम्पती राजन् व्यचिन्तयत तां गतिम्

M. N. Dutt: Bhishma said lt so chanced that the fowler, O king, saw that pair while seated on their celestial car. Seeing the couple he became filled with sorrow and began to think of the means of acquiring the same end.

BORI CE: 12-145-002

कीदृशेनेह तपसा गच्छेयं परमां गतिम्
इति बुद्ध्या विनिश्चित्य गमनायोपचक्रमे

MN DUTT: 07-149-002

ईदृशेनैव तपसा गच्छेयं परमां गतिम्
इति बुद्ध्या विनिश्चित्य गमनायोपचक्रमे

M. N. Dutt: And he said to himself,-I must, by austerities like those of the pigeon, acquire such a high end!—Having made this resolution, the fowler, who had lived by the destruction of birds, started on an unreturning journey.

BORI CE: 12-145-003

महाप्रस्थानमाश्रित्य लुब्धकः पक्षिजीवनः
निश्चेष्टो मारुताहारो निर्ममः स्वर्गकाङ्क्षया

MN DUTT: 07-149-003

महाप्रस्थानमाश्रित्य लुब्धकः पक्षिजीवकः
निश्चेष्टो मरुदाहारो निर्ममः स्वर्गकाझया

M. N. Dutt: Without any attempt (for getting food) and living upon air alone, he renounced all other desires for acquiring heaven.

Corresponding verse not found in BORI CE

MN DUTT: 07-149-004

ततोऽपश्यत् सुविस्तीर्णं हृद्यं पद्माभिभूषितम्
नानापक्षिगणाकीर्णं सरः शीतजलं शिवम्

M. N. Dutt: After he had gone for some distance, he saw an extensive and charming lake full of cool and pure water, adorned with lotuses and abounding with various sorts of water-fowi.

BORI CE: 12-145-004

ततोऽपश्यत्सुविस्तीर्णं हृद्यं पद्मविभूषितम्
नानाद्विजगणाकीर्णं सरः शीतजलं शुभम्
पिपासार्तोऽपि तद्दृष्ट्वा तृप्तः स्यान्नात्र संशयः

BORI CE: 12-145-005

उपवासकृशोऽत्यर्थं स तु पार्थिव लुब्धकः
उपसर्पत संहृष्टः श्वापदाध्युषितं वनम्

BORI CE: 12-145-006

महान्तं निश्चयं कृत्वा लुब्धकः प्रविवेश ह
प्रविशन्नेव च वनं निगृहीतः स कण्टकैः

MN DUTT: 07-149-004

ततोऽपश्यत् सुविस्तीर्णं हृद्यं पद्माभिभूषितम्
नानापक्षिगणाकीर्णं सरः शीतजलं शिवम्

MN DUTT: 07-149-005

पिपासार्तोऽपि तद् दृष्ट्वा तृप्त: स्यान्नात्र संशयः
उपवासकृशोऽत्यर्थं स तु पार्थिव लुब्धकः
अनवेक्ष्यैव संहृष्टः श्वापदाध्युषितं वनम्
महान्तं निश्चयं कृत्वा लुब्धकः प्रविवेश ह
प्रविशन्नेव स वनं निगृहीतः सकण्टकैः

M. N. Dutt: After he had gone for some distance, he saw an extensive and charming lake full of cool and pure water, adorned with lotuses and abounding with various sorts of water-fowi. Forsooth, the very sight of such a lake is capable of satisfying the thirst of a person. Physically reduced with fasts, the fowler, however, O king, without casting his eyes upon it, gladly entered into a forest inhabited by beasts of prey, having previously learnt its wide extent. After he had entered the forest, he was painfully cut by sharp-pointed thorns.

BORI CE: 12-145-007

स कण्टकविभुग्नाङ्गो लोहितार्द्रीकृतच्छविः
बभ्राम तस्मिन्विजने नानामृगसमाकुले

MN DUTT: 07-149-006

स कण्टकैर्विभिन्नाङ्गो लोहितार्दीकृतच्छविः
बभ्राम तस्मिन् विजने नानामृगसमाकुले

M. N. Dutt: Cut and torn by prickles, and bathed in blood, he began to wander in that forest, shorn of men but abounding with animals of various species.

BORI CE: 12-145-008

ततो द्रुमाणां महतां पवनेन वने तदा
उदतिष्ठत संघर्षात्सुमहान्हव्यवाहनः

MN DUTT: 07-149-007

ततो दुमाणां महता पवनेन वने तदा
उदतिष्ठत संघर्षात् सुमहान् हव्यवाहनः

M. N. Dutt: Sometime after, on account of the friction of some huge trees caused by a strong wind, a wide spread forest-fire arose.

BORI CE: 12-145-009

तद्वनं वृक्षसंकीर्णं लताविटपसंकुलम्
ददाह पावकः क्रुद्धो युगान्ताग्निसमप्रभः

MN DUTT: 07-149-008

तद् वनं वृक्षसम्पूर्ण लताविटपसंकुलम्
ददाह पावकः क्रुद्धो युगान्ताग्निसमप्रभः

M. N. Dutt: The raging element, appearing like the fire at the end of the Cycle, the powerful fire began to consume that large forest abounding with tall trees and thick bushes and creepers.

BORI CE: 12-145-010

सज्वालैः पवनोद्धूतैर्विस्फुलिङ्गैः समन्वितः
ददाह तद्वनं घोरं मृगपक्षिसमाकुलम्

MN DUTT: 07-149-009

स ज्वालैः पवनोदतैर्विस्फुलिङ्गैःसमन्ततः
ददाह तद् वनं घोरं मृगपक्षिसमाकुलम्

M. N. Dutt: Indeed, with flames fanned by the wind and numberless sparks flying about in all directions, the all-consuming god began to consume that dense forest teeming with birds and beasts.

BORI CE: 12-145-011

ततः स देहमोक्षार्थं संप्रहृष्टेन चेतसा
अभ्यधावत संवृद्धं पावकं लुब्धकस्तदा

MN DUTT: 07-149-010

ततः स देहमोक्षार्थं सम्प्रहृष्टेन चेतसा
अभ्यधावत वर्धन्तं पावकं लुब्धकस्तदा

M. N. Dutt: The fowler, desirous of renouncing his body, ran with a delighted heart towards that spreading fire.

BORI CE: 12-145-012

ततस्तेनाग्निना दग्धो लुब्धको नष्टकिल्बिषः
जगाम परमां सिद्धिं तदा भरतसत्तम

MN DUTT: 07-149-011

ततस्तेनाग्निना दग्धो लुब्धको नष्टकल्मषः
जगाम परमां सिद्धिं ततो भरतसत्तम

M. N. Dutt: Consumed by that fire the fowler became purged of all his sins and acquired, O best of the Bharatas, high success.

BORI CE: 12-145-013

ततः स्वर्गस्थमात्मानं सोऽपश्यद्विगतज्वरः
यक्षगन्धर्वसिद्धानां मध्ये भ्राजन्तमिन्द्रवत्

MN DUTT: 07-149-012

ततः स्वर्गस्थमात्मानमपश्यद् विगतज्वरः
यक्षगन्धर्वसिद्धानां मध्ये भ्राजन्तमिन्द्रवत्

M. N. Dutt: The anxiety of his mind gone, he at last saw himself in heaven, shining like Indra in midst of Yakshas and Gandharvas and persons endued with ascetic success.

BORI CE: 12-145-014

एवं खलु कपोतश्च कपोती च पतिव्रता
लुब्धकेन सह स्वर्गं गताः पुण्येन कर्मणा

MN DUTT: 07-149-013

एवं खलु कपोतश्च कपोती च पतिव्रता
लुब्धकेन सह स्वर्गं गताः पुण्येन कर्मणा

M. N. Dutt: Thus the pigeon and his devoted wife, with the fowler, went to heaven for their meritorious acts.

BORI CE: 12-145-015

यापि चैवंविधा नारी भर्तारमनुवर्तते
विराजते हि सा क्षिप्रं कपोतीव दिवि स्थिता

MN DUTT: 07-149-014

यापि चैवंविधा नारी भर्तारमनुवर्तते
विराजते हि सा क्षिप्रं कपोतीव दिवि स्थिता

M. N. Dutt: The woman who thus follows her husband speedily ascends to heaven and shines there like the she-pigeon of whom I have spoken.

BORI CE: 12-145-016

एवमेतत्पुरा वृत्तं लुब्धकस्य महात्मनः
कपोतस्य च धर्मिष्ठा गतिः पुण्येन कर्मणा

MN DUTT: 07-149-015

एवमेतत् पुरावृत्तं लुब्धकस्य महात्मनः
कपोतस्य च धर्मिष्ठा गतिः पुण्येन कर्मणा

M. N. Dutt: This is the ancient history of the great fowler and the pigeon. Thus did they acquire highly meritorious end by their righteous acts.

BORI CE: 12-145-017

यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत्
नाशुभं विद्यते तस्य मनसापि प्रमाद्यतः

MN DUTT: 07-149-016

यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत्
नाशुभं विद्यते तस्य मनसापि प्रमादतः

M. N. Dutt: No evil overtakes the person who listens every day to this story or who recites it every day, even if error possesses his mind.

BORI CE: 12-145-018

युधिष्ठिर महानेष धर्मो धर्मभृतां वर
गोघ्नेष्वपि भवेदस्मिन्निष्कृतिः पापकर्मणः
निष्कृतिर्न भवेत्तस्मिन्यो हन्याच्छरणागतम्

MN DUTT: 07-149-017

युधिष्ठिर महानेष धर्मो धर्मभृतां वर
गोनेष्वपि भवेदस्मिनिष्कृतिः पापकर्मणः

M. N. Dutt: O Yudhishthira, O foremost of all righteous persons, the protection of a suppliant is, indeed, a great act of merit. By following this duty, even the killer of a cow may be cleansed of sin.

Corresponding verse not found in BORI CE

MN DUTT: 07-149-018

न निष्कृतिर्भवेत् तस्य यो हन्याच्छरणागतम्
इतिहासमिमं श्रुत्वा पुण्यं पापप्रणाशनम्
न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति

M. N. Dutt: That man, however, will never be cleansed who kills a suppliant. By listening to this sacred and sin-destroying story one becomes freed from distress and goes to heaven at last.'

Home | About | Back to Book 12 Contents | ← Chapter 144 | Chapter 146 →