Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 147

BORI CE: 12-147-001

भीष्म उवाच
एवमुक्तः प्रत्युवाच तं मुनिं जनमेजयः
गर्ह्यं भवान्गर्हयति निन्द्यं निन्दति मा भवान्

MN DUTT: 07-151-001

भीष्म उवाच एवमुक्तः प्रत्युवाच तं मुनि जनमेजयः
गीं भवान् गर्हयते निन्द्यं निन्दति मां पुनः

M. N. Dutt: Thus accusted, Janamejaya replied to the sage, saying,-You chastise one who deserves to be chastised. You censure one who is worthy of being censured.

BORI CE: 12-147-002

धिक्कार्यं मा धिक्कुरुते तस्मात्त्वाहं प्रसादये
सर्वं हीदं स्वकृतं मे ज्वलाम्यग्नाविवाहितः

MN DUTT: 07-151-002

धिक्कार्यं मां धिक्कुरुते तस्मात् त्वाहं प्रसादये
सर्वं हीदं दुष्कृतं मे ज्वलाम्यग्नाविवाहितः

M. N. Dutt: You blame me and my acts. I beg you to be kind to me! All my acts have been sinful. I burn, however, with repentance as if I am in the midst of burning fire.

BORI CE: 12-147-003

स्वकर्माण्यभिसंधाय नाभिनन्दति मे मनः
प्राप्तं नूनं मया घोरं भयं वैवस्वतादपि

MN DUTT: 07-151-003

स्वकर्माण्यभिसंधाय नाभिनन्दति मे मनः
प्राप्यं घोरं भयं नूनं मया वैवस्वतादपि

M. N. Dutt: Remembering my deeds, I am cheerless. Indeed, I am much afraid of Yama.

BORI CE: 12-147-004

तत्तु शल्यमनिर्हृत्य कथं शक्ष्यामि जीवितुम्
सर्वमन्यून्विनीय त्वमभि मा वद शौनक

MN DUTT: 07-151-004

तत्तु शल्यमनिर्हत्य कथं शक्ष्यामि जीवितुम्
सर्वं मन्यु विनीय त्वमभि मां वद शौनक

M. N. Dutt: How can I live without taking out that dart from my heart! O Shaunaka, suppressing all your anger, instruct me now!

BORI CE: 12-147-005

महानसं ब्राह्मणानां भविष्याम्यर्थवान्पुनः
अस्तु शेषं कुलस्यास्य मा पराभूदिदं कुलम्

MN DUTT: 07-151-005

महानासं ब्राह्मणानां भूयो वक्ष्यामि साम्प्रतम्
अस्तु शेषं कुलस्यास्य मा पराभूदिदं कुलम्

M. N. Dutt: Formerly I used to show a great reverence to Brahmanas. I solemnly say that I shall once more show.the same respect to them. Let not my family be extinct. Let not the family in which I am born be reduced to the dust.

BORI CE: 12-147-006

न हि नो ब्रह्मशप्तानां शेषो भवितुमर्हति
श्रुतीरलभमानानां संविदं वेदनिश्चयात्

MN DUTT: 07-151-006

न हि नो ब्रह्मशप्तानां शेषं भवितुमर्हति
स्तुतीरलभमानानां संविदं वेदनिश्चितान्

M. N. Dutt: It is not proper that they who have injured Brahmanas and have for that, on account of Védic injunctions, forfeited all claim to the I arn respect of the world and to social intercourse with their fellowmen, should have any one who will continue the name of their family.

BORI CE: 12-147-007

निर्विद्यमानः सुभृशं भूयो वक्ष्यामि सांप्रतम्
भूयश्चैवाभिनङ्क्षन्ति निर्धर्मा निर्जपा इव

MN DUTT: 07-151-007

निर्विद्यमानः सुभृशं भूयो वक्ष्यामि शाश्वतम्
भूयश्चैवाभिरक्षन्तु निर्धनान् निर्जना इव

M. N. Dutt: I am overwhelmed with despair. I, therefore, repeat my promises. I pray you to protect me like sages who always protect the poor.

BORI CE: 12-147-008

अर्वाक्च प्रतितिष्ठन्ति पुलिन्दशबरा इव
न ह्ययज्ञा अमुं लोकं प्राप्नुवन्ति कथंचन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-151-008

न ह्ययज्ञा अमुं लोकं प्राप्नुवन्ति कथञ्चन
आपातान् प्रतितिष्ठन्ति पुलिन्दशबरा इव

M. N. Dutt: Abstaining from sacrifices, sinful persons never attain to heaven. Leaving (this world), they have to pass their time in hell like the degraded tribes of Pulindas and Khasas.

BORI CE: 12-147-009

अविज्ञायैव मे प्रज्ञां बालस्येव सुपण्डितः
ब्रह्मन्पितेव पुत्रेभ्यः प्रति मां वाञ्छ शौनक

MN DUTT: 07-151-009

अविज्ञायैव मे प्रज्ञा बालस्येव स पण्डितः
पुत्रस्य प्रीतिमान् भव शौनक

M. N. Dutt: Ignorant as I am, give me wisdom like a learned preceptor to his pupil or like a father to his son. Be pleased with ine, O Shaunaka!

BORI CE: 12-147-010

शौनक उवाच
किमाश्चर्यं यतः प्राज्ञो बहु कुर्याद्धि सांप्रतम्
इति वै पण्डितो भूत्वा भूतानां नोपतप्यति

MN DUTT: 07-151-010

शौनक उवाच किमाश्चर्यं यदप्राज्ञो बहु कुर्यादसाम्प्रतम्
इति वै पण्डितो भूत्वा भूतानां नानुकुप्यते

M. N. Dutt: Shaunaka said What wonder is there that an ignorant wight should do many improper acts? Knowing this, a really wise person is never angry with foolish creatures.

BORI CE: 12-147-011

प्रज्ञाप्रासादमारुह्य अशोच्यः शोचते जनान्
जगतीस्थानिवाद्रिस्थः प्रज्ञया प्रतिपश्यति

MN DUTT: 07-151-011

प्रज्ञाप्रासादमारुह्य अशोच्यः शोचते जनान्
जगतीस्थानिवांद्रिस्थः प्रज्ञया प्रतिपत्स्यति

M. N. Dutt: By getting upon the top of wisdom's palace, one grieves for others, his own self being then too pure to be grieved by others. For his wisdom one surveys all creatures in the world like a person on a mountain-top seeing people below.

BORI CE: 12-147-012

न चोपलभते तत्र न च कार्याणि पश्यति
निर्विण्णात्मा परोक्षो वा धिक्कृतः सर्वसाधुषु

MN DUTT: 07-151-012

न चोपलभ्यते तेन न चाश्चर्याणि कुर्वते
निविण्णात्मा परोक्षो वा धिक्कृतः पूर्वसाधुषु

M. N. Dutt: The person who is censured by good men, who hates good men and who hides himself from their view, never acquires any blessing and never understands the fitness of acts.

BORI CE: 12-147-013

विदित्वोभयतो वीर्यं माहात्म्यं वेद आगमे
कुरुष्वेह महाशान्तिं ब्रह्मा शरणमस्तु ते

BORI CE: 12-147-014

तद्वै पारत्रिकं चारु ब्राह्मणानामकुप्यताम्
अथ चेत्तप्यसे पापैर्धर्मं चेदनुपश्यसि

MN DUTT: 07-151-013

विदितं भवतो वीर्यं माहात्म्यं वेद आगमे
कुरुष्वेह यथाशान्ति ब्रह्मा शरणमस्तु ते
तद् वै पारत्रिकं तात ब्राह्मणानामकुप्यताम्
अथवा तप्यसे पापे धर्ममेवानुपश्य वै

M. N. Dutt: You know the energy and the nobility of the Brahmana as laid down in the Veda and other scriptures. Act now in such a way that you may have tranquillity of heart and let Brahmanas be your refuge. If the Brahmanas do not be angry with you, you will, forsooth, enjoy happiness in heaven. If, again, you repent for sins, your sight will be clear and you will succeed in seeing righteousness.

BORI CE: 12-147-015

जनमेजय उवाच
अनुतप्ये च पापेन न चाधर्मं चराम्यहम्
बुभूषुं भजमानं च प्रतिवाञ्छामि शौनक

MN DUTT: 07-151-014

जनमेजय उवाच अनुतप्ये च पापेन न च धर्मं विलोपये
बुभूधू भजमानं च प्रीतिमान् भव शौनक

M. N. Dutt: Janamejaya said, I am repenting for my sins. I will never again try to suppress virtue. I wish to obtain blessedness. Be you pleased with me.

BORI CE: 12-147-016

शौनक उवाच
छित्त्वा स्तम्भं च मानं च प्रीतिमिच्छामि ते नृप
सर्वभूतहिते तिष्ठ धर्मं चैव प्रतिस्मर

MN DUTT: 07-151-015

शौनक उवाच छित्त्वा दम्भं च मानं च प्रीतिमिच्छामि ते नृप
सर्वभूतहितं तिष्ठ धर्मं चैव प्रतिस्मरन्

M. N. Dutt: Shaunaka said Removing arrogance and pride, O king, I wish you to respect me. Do good to all creatures, always remembering the dictates of virtue.

BORI CE: 12-147-017

न भयान्न च कार्पण्यान्न लोभात्त्वामुपाह्वये
तां मे देवा गिरं सत्यां शृण्वन्तु ब्राह्मणैः सह

MN DUTT: 07-151-016

न भयान्न च कार्पण्यान्न लोभात् त्वामुपाहये
तां मे दैवीं गिरं सत्यां शृणु त्वं ब्राह्मणैः सह

M. N. Dutt: I am not blaming you from fear or narrowness of mind or covetousness. Listen now, with these Brahmanas here, to the words of truth.

BORI CE: 12-147-018

सोऽहं न केनचिच्चार्थी त्वां च धर्ममुपाह्वये
क्रोशतां सर्वभूतानामहो धिगिति कुर्वताम्

MN DUTT: 07-151-017

सोऽहं न केनचिच्चार्थी त्वां च धर्मादुपाह्वये
क्रोशतां सर्वभूतानां हाहा धिगिति जल्पताम्

M. N. Dutt: I do not ask for anything. I shall, however, instruct you in the ways of virtue. All persons will croak and bray and cry fie on me.

BORI CE: 12-147-019

वक्ष्यन्ति मामधर्मज्ञा वक्ष्यन्त्यसुहृदो जनाः
वाचस्ताः सुहृदः श्रुत्वा संज्वरिष्यन्ति मे भृशम्

MN DUTT: 07-151-018

वक्ष्यन्ति मामधर्मज्ञं त्यक्ष्यन्ति सुहृदो जनाः
ता वाचः सुहृदः श्रुत्वा संज्वरिष्यन्ति मे भृशम्

M. N. Dutt: They will even call me sinful. My kinsmen and friends will renounce me. However, hearing the words I speak, my kinsmen and friends will surely succeed in vigorously crossing the difficulties of life.

BORI CE: 12-147-020

केचिदेव महाप्राज्ञाः परिज्ञास्यन्ति कार्यताम्
जानीहि मे कृतं तात ब्राह्मणान्प्रति भारत

BORI CE: 12-147-021

यथा ते मत्कृते क्षेमं लभेरंस्तत्तथा कुरु
प्रतिजानीहि चाद्रोहं ब्राह्मणानां नराधिप

MN DUTT: 07-151-019

केचिदेव महाप्राज्ञाः प्रतिज्ञास्यन्ति तत्त्वतः
जानीहि मत्कृतं तात ब्राह्मणान् प्रति भारत
यथा ते मत्कृते क्षेमं लभन्ते ते तथा कुरु
प्रतिजानीहि चाद्रोहं ब्राह्मणानां नराधिप

M. N. Dutt: The wise will understand me aright. Know, O child, what are my views, O Bharata, regarding the Brahmanas. Do you act in such a way that they may, through my efforts, obtain every blessing! Do you also, O king, promise that you will not again injure the Brahmanas.

BORI CE: 12-147-022

जनमेजय उवाच
नैव वाचा न मनसा न पुनर्जातु कर्मणा
द्रोग्धास्मि ब्राह्मणान्विप्र चरणावेव ते स्पृशे

MN DUTT: 07-151-020

जनमेजय उवाच नैव वाचा न मनसा पुनर्जातु न कर्मणा
द्रोग्धास्मि ब्राह्मणान् विप्र चरणावपि ते स्पृशे

M. N. Dutt: Janamejaya said I swear, touching even your feet, that I shall never again, in thought, word, or deed, harm the Brahmanas.

Home | About | Back to Book 12 Contents | ← Chapter 146 | Chapter 148 →