Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 148

BORI CE: 12-148-001

शौनक उवाच
तस्मात्तेऽहं प्रवक्ष्यामि धर्ममावृत्तचेतसे
श्रीमान्महाबलस्तुष्टो यस्त्वं धर्ममवेक्षसे
पुरस्ताद्दारुणो भूत्वा सुचित्रतरमेव तत्

MN DUTT: 07-152-001

शौनक उवाच तस्मात् तेऽहं प्रवक्ष्यामि धर्ममावृतचेतसे
श्रीमान् महाबलस्तुष्टः स्वयं धर्ममवेक्षसे

M. N. Dutt: Shaunaka said I shall for these reasons describe to you virtue, you whose heart has been exceedingly agitated. Endued with knowledge, great strength, and a contented heart, you seek virtue of your own accord.

Corresponding verse not found in BORI CE

MN DUTT: 07-152-002

पुरस्ताद् दारुणो भूत्वा सुचित्रतरमेव तत्
अनुगृह्णाति भूतानि स्वेन वृत्तेन पार्थिवः

M. N. Dutt: First becoming exceedingly stern, a king then shows mercy and does good to all creatures by his acts. This is certainly very wonderful.

BORI CE: 12-148-002

अनुगृह्णन्ति भूतानि स्वेन वृत्तेन पार्थिव
कृत्स्ने नूनं सदसती इति लोको व्यवस्यति
यत्र त्वं तादृशो भूत्वा धर्ममद्यानुपश्यसि

MN DUTT: 07-152-003

कृत्स्नं नूनं स दहति इति लोको व्यवस्यति
यत्र त्वं तादृशो भूत्वा धर्ममेवानुपश्यसि

M. N. Dutt: People say that that king who begins with sternness consumes the entire world. You were stern before. But you now seck righteousness.

BORI CE: 12-148-003

हित्वा सुरुचिरं भक्ष्यं भोगांश्च तप आस्थितः
इत्येतदपि भूतानामद्भुतं जनमेजय

MN DUTT: 07-152-004

हित्वा तु सुचिरं भक्ष्यं भोज्यांश्च तप आस्थितः
इत्येतदभिभूतानामद्भुतं जनमेजय

M. N. Dutt: Forsaking luxurious food and all articles of enjoyment, you are now practising rigid penances for a long time. All this, O Janamejaya, is sure to appear wonderful to those kings who are sunk in sin.

BORI CE: 12-148-004

यो दुर्बलो भवेद्दाता कृपणो वा तपोधनः
अनाश्चर्यं तदित्याहुर्नातिदूरे हि वर्तते

MN DUTT: 07-152-005

योऽदुर्लभो भवेद् दाता कृपणो वा तपोधनः
अनाश्चर्यं तदित्याहु तिदूरेण वर्तते

M. N. Dutt: It is not at all wonderful that he who has wealth should become liberal, or that he who has wealth of asceticism should become unwilling to spend it. It has been said that the one does not live far off from the other.

BORI CE: 12-148-005

एतदेव हि कार्पण्यं समग्रमसमीक्षितम्
तस्मात्समीक्षयैव स्याद्भवेत्तस्मिंस्ततो गुणः

MN DUTT: 07-152-006

एतदेव हि कार्पण्यं समग्रमसमीक्षितम्
यचेत्सममीक्षयैव स्याद्भवेत्तस्मिस्ततो गुणः

M. N. Dutt: An ill-judged thing produces enough of miserics. That, on the other hand, which is done with the help of sound judgement yields excellent results.

BORI CE: 12-148-006

यज्ञो दानं दया वेदाः सत्यं च पृथिवीपते
पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः

MN DUTT: 07-152-007

यज्ञो दानं दया वेदाः सत्यं च पृथिवीपते
पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः

M. N. Dutt: Sacrifice, gift, mercy, the Vedas, and truth, O king,-these five,-are purifying. The sixth is penance well-practised. This last, O Janamejaya, is highly purifying for kings.

BORI CE: 12-148-007

तदेव राज्ञां परमं पवित्रं जनमेजय
तेन सम्यग्गृहीतेन श्रेयांसं धर्ममाप्स्यसि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-148-008

पुण्यदेशाभिगमनं पवित्रं परमं स्मृतम्
अपि ह्युदाहरन्तीमा गाथा गीता ययातिना

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-152-008

तेन सम्यग्गृहीतेन श्रेयांसं धर्ममाप्स्यसि
पुण्यदेशाभिगमन पवित्रं परमं स्मृतम्

M. N. Dutt: By following it duly, you are sure to acquire great merit and blessedness. Pilgrimage to sacred places has also been described to be highly purifying

BORI CE: 12-148-009

यो मर्त्यः प्रतिपद्येत आयुर्जीवेत वा पुनः
यज्ञमेकान्ततः कृत्वा तत्संन्यस्य तपश्चरेत्

MN DUTT: 07-152-009

अत्राप्युदाहरन्तीमां गाथां गीतां ययातिना
यो मर्त्यः प्रतिपद्येत आयुर्जीवितमात्मनः
यज्ञमेकान्ततः कृत्वा तत् संन्यस्य तपश्चरेत्

M. N. Dutt: Regarding it is cited the following verse sung by Yayati-That mortal who would acquire life and longevity should, after having celebrated sacrifices with devotion, renounce them and practise penances.

BORI CE: 12-148-010

पुण्यमाहुः कुरुक्षेत्रं सरस्वत्यां पृथूदकम्
यत्रावगाह्य पीत्वा वा नैवं श्वोमरणं तपेत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-152-010

पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात् सरस्वतीम्
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम्
यत्रावगाह्य पीत्वा च नैनं श्वोमरणं तपेत्
महासरः पुष्कराणि प्रभासोत्तरमानसे

M. N. Dutt: The field of Kuru has been described to be sacred. The river Sarasvati is considered more so. The Tirthas of the Sarasvati are inore sacred than the Sarasvati herself; and the Tirtha called Prithudaka is more sacred than all the Tirthas of the Sarasvati. One that has bathed in Prithudaka and drunk its waters will not have to be sorry for a premature death.

BORI CE: 12-148-011

महासरः पुष्कराणि प्रभासोत्तरमानसे
कालोदं त्वेव गन्तासि लब्धायुर्जीविते पुनः

BORI CE: 12-148-012

सरस्वतीदृषद्वत्यौ सेवमानोऽनुसंचरेः
स्वाध्यायशीलः स्थानेषु सर्वेषु समुपस्पृशेः

BORI CE: 12-148-013

त्यागधर्मं पवित्राणां संन्यासं परमब्रवीत्
अत्राप्युदाहरन्तीमा गाथाः सत्यवता कृताः

BORI CE: 12-148-014

यथा कुमारः सत्यो वै न पुण्यो न च पापकृत्
न ह्यस्ति सर्वभूतेषु दुःखमस्मिन्कुतः सुखम्

BORI CE: 12-148-015

एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम्
त्यजतां जीवितं प्रायो विवृते पुण्यपातके

BORI CE: 12-148-016

यत्त्वेव राज्ञो ज्यायो वै कार्याणां तद्वदामि ते
बलेन संविभागैश्च जय स्वर्गं पुनीष्व च

BORI CE: 12-148-017

यस्यैवं बलमोजश्च स धर्मस्य प्रभुर्नरः
ब्राह्मणानां सुखार्थं त्वं पर्येहि पृथिवीमिमाम्

BORI CE: 12-148-018

यथैवैनान्पुराक्षैप्सीस्तथैवैनान्प्रसादय
अपि धिक्क्रियमाणोऽपि त्यज्यमानोऽप्यनेकधा

MN DUTT: 07-152-010

पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात् सरस्वतीम्
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम्
यत्रावगाह्य पीत्वा च नैनं श्वोमरणं तपेत्
महासरः पुष्कराणि प्रभासोत्तरमानसे

MN DUTT: 07-152-011

कालोदकं च गन्तासि लब्धायुर्जीविते पुनः
सरस्वतीदृषद्वत्योः संगमो मानसः सरः
स्वाध्यायशीलः स्थानेषु सर्वेषु समुपस्पृशेत्
त्यागधर्मः पवित्राणां संन्यासं मनुरब्रवीत्

MN DUTT: 07-152-012

अत्राप्युदाहरन्तीमा गाथाः सत्यवता कृताः
यथा कुमारः सत्यो वै नैव पुण्यो न पापकृत्

MN DUTT: 07-152-013

न ह्यस्ति सर्वभूतेषु दुःखमस्मिन् कुतः सुखम्
एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम्

MN DUTT: 07-152-014

त्यजतां जीवितं श्रेयो निवृत्ते पुण्यपापके
यत्त्वेव राज्ञो ज्यायिष्ठं कार्याणां तद् ब्रवीमि ते

MN DUTT: 07-152-015

बलेन संविभागैश्च जय स्वर्ग जनेश्वर
यस्यैव बलमोजश्च स धर्मस्य प्रभुर्नरः

MN DUTT: 07-152-016

ब्राह्मणानां सुखार्थं हि त्वं पाहि वसुधां नृप
यथैवैतान् पुराऽऽक्षेप्सीस्तथैवैतान् प्रसादय

MN DUTT: 07-152-017

अपि धिक्रियमाणोऽपि त्यज्यमानोऽप्यनेकधा
आत्मनो दर्शनाद् विप्रान्न हन्तास्मीति मार्गया घटमानः स्वकार्येषु कुरु निःश्रेयसं परम्

M. N. Dutt: The field of Kuru has been described to be sacred. The river Sarasvati is considered more so. The Tirthas of the Sarasvati are inore sacred than the Sarasvati herself; and the Tirtha called Prithudaka is more sacred than all the Tirthas of the Sarasvati. One that has bathed in Prithudaka and drunk its waters will not have to be sorry for a premature death. You should go to Mahasaras, to all the Tirthas known by the name of Pushkara, to Prabhasa, to the northern lake Manasa, and to Kalodaka. You will then regain life and acquire longevity. Lake Manasa is where the Sarasvati and the Drishadvati join each other. A person endued with Vedic lore should bathe in these places. Manu has said that liberality is the highest of all duties, and that renunciation is better than liberality. Regarding it is cited the following verse composed by Satyavat (One should act) as a child full of simplicity and shorn of either merit or sin. For all creatures there is in this world neither misery nor happiness. Such is the true nature of all living creatures. Of all creatures, they are superior who have betaken themselves to renunciation and abstained from acts both meritorious and sinful, I shall now tell you those acts which are best for a king. By showing your power and liberality do you conquer heaven, O king. that man who is endued with might and energy acquired righteousness. Do you govern the Earth, O king, for the sake of the Brahmanas and for the sake of happiness. You used formerly to blame the Brahmanas. Do you please them now. Though they have censured you and though they have deserted you, do you still, guided by knowledge of self, solemnly promise never to injure them, Engaged in becoming acts, try to do what is for your highest good.

BORI CE: 12-148-019

आत्मनो दर्शनं विद्वन्नाहन्तास्मीति मा क्रुधः
घटमानः स्वकार्येषु कुरु नैःश्रेयसं परम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-148-020

हिमाग्निघोरसदृशो राजा भवति कश्चन
लाङ्गलाशनिकल्पो वा भवत्यन्यः परंतप

MN DUTT: 07-152-018

हिमाग्निघोरसदृशो राजा भवति कश्चन
लांगलाशनिकल्पो वा भवेदन्यः परंतप

M. N. Dutt: Amongst kings some one becomes as cool as snow; some one, as fierce as fire; some one becomes like a plough; and some one, again, becomes like a thunder-bolt.

BORI CE: 12-148-021

न निःशेषेण मन्तव्यमचिकित्स्येन वा पुनः
न जातु नाहमस्मीति प्रसक्तव्यमसाधुषु

MN DUTT: 07-152-019

न विशेषेण गन्तव्यमविच्छिन्नेन वा पुनः
न जातु नाहमस्मीति सुप्रसक्तमसाधुषु

M. N. Dutt: He who wishes to prevent self-destruction, should never mix with wicked persons for general or particular purposes.

BORI CE: 12-148-022

विकर्मणा तप्यमानः पादात्पापस्य मुच्यते
नैतत्कार्यं पुनरिति द्वितीयात्परिमुच्यते
चरिष्ये धर्ममेवेति तृतीयात्परिमुच्यते

MN DUTT: 07-152-020

विकर्मणा तप्यमानः पापाद् विपरिमुच्यते
नैतत् कार्यं पुनरिति द्वितीयात् परिमुच्यते

M. N. Dutt: From a sinful act committed only once, one may clear himself by repenting for it. From an act committed twice, one may purify himself by vowing never to repeat the act.

Corresponding verse not found in BORI CE

MN DUTT: 07-152-021

करिष्ये धर्ममेवेति तृतीयात् परिमुच्यते
शुचिस्तीर्थान्यनुचरन् बहुत्वात्परिमुच्यते

M. N. Dutt: From such an act committed thrice, one may purify himself by determining to act virtuously all along afterwards. By committing such an act again and again, one may purify himself by visiting sacred places.

BORI CE: 12-148-023

कल्याणमनुमन्तव्यं पुरुषेण बुभूषता
ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते
ये दुर्गन्धीनि सेवन्ते तथागन्धा भवन्ति ते

MN DUTT: 07-152-022

कल्याणमनुकर्तव्यं पुरुषेण बुभूषता
ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते

M. N. Dutt: One who wishes to acquire prosperity should do all that yields blessedness. They who live amidst fragrance themselves become fragrant by virtue thereof. They, on the other hand, who live in the midst of foul smell themselves become foui.

BORI CE: 12-148-024

तपश्चर्यापरः सद्यः पापाद्धि परिमुच्यते
संवत्सरमुपास्याग्निमभिशस्तः प्रमुच्यते
त्रीणि वर्षाण्युपास्याग्निं भ्रूणहा विप्रमुच्यते

MN DUTT: 07-152-023

तपश्चर्यापरः सद्यः पापाद् विपरिमुच्यते
संवत्सरमुपास्याग्निमभिशस्तः प्रमुच्यते

M. N. Dutt: One who practises ascetic austerities is soon purged of all one's sins. By adoring the sacrificial fire for a year, one sullied by various sins becomes purified.

BORI CE: 12-148-025

यावतः प्राणिनो हन्यात्तज्जातीयान्स्वभावतः
प्रमीयमाणानुन्मोच्य भ्रूणहा विप्रमुच्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-152-024

त्रीणि वर्षाण्युपास्याग्निं भ्रूणहा विप्रमुच्यते
२७ महासरः पुष्कराणि प्रभासोत्तरमानसे
अभ्येत्य योजनशतं भ्रूणहा विप्रमुच्यते
यावतः प्राणिनो हन्यात् तज्जातीयांस्तु तावतः प्रमीयमानानुन्मोच्य प्राणिहा विप्रमुच्यते

M. N. Dutt: One guilty of foeticide is purified by adoring the fire for three years. One guilty for foeticide becomes purifies at even a hundred Yojanas from Mahasara, or the Tirthas called Pushkara, or Prabhasa, or Manasa on the north, if only he sets out for any of them. A slayer of creatures is purged of his sins by saving from impending danger as many creatures of that particular kind as have been killed by him.

BORI CE: 12-148-026

अपि वाप्सु निमज्जेत त्रिर्जपन्नघमर्षणम्
यथाश्वमेधावभृथस्तथा तन्मनुरब्रवीत्

MN DUTT: 07-152-025

अपि चाप्सु निमज्जेत जपंस्त्रिरघमर्षणम्
यथाश्वमेधावभृथस्तथा तन्मनुरब्रवीत्

M. N. Dutt: Manu has said that by diving in water after reciting thrice the sin-destroying Mantras, one rcaps the fruits of the final bath in a Horsesacrifice.

BORI CE: 12-148-027

क्षिप्रं प्रणुदते पापं सत्कारं लभते तथा
अपि चैनं प्रसीदन्ति भूतानि जडमूकवत्

MN DUTT: 07-152-026

तत्क्षिप्रं नुदते पापं सत्कारं लभते यथा
अपि चैनं प्रसीदन्ति भूतानि जडमूकवत्

M. N. Dutt: Such an act very soon purifies one of all his sins, and he becomes, once again, the esteemed of the world. All creatures obey such a person, like helpless idiots.

BORI CE: 12-148-028

बृहस्पतिं देवगुरुं सुरासुराः; समेत्य सर्वे नृपतेऽन्वयुञ्जन्
धर्मे फलं वेत्थ कृते महर्षे; तथेतरस्मिन्नरके पापलोके

MN DUTT: 07-152-027

बृहस्पति देवगुरुं सुरासुराः सर्वे समेत्याभ्यनुयुज्य राजन्
धर्म्यं फलं वेत्थ फलं महर्षे तथैव तस्मिन्नरके पारलोक्ये

M. N. Dutt: Approaching, in days of yore, the celestial preceptor Brihaspati, the gods and Asuras, O king, humbly enquired of him, saying,-You are cognisant, O great Rishi, of the fruits of virtue, as also the fruits of those other acts which lead to hell in the next world.

BORI CE: 12-148-029

उभे तु यस्य सुकृते भवेतां; किं स्वित्तयोस्तत्र जयोत्तरं स्यात्
आचक्ष्व नः कर्मफलं महर्षे; कथं पापं नुदते पुण्यशीलः

MN DUTT: 07-152-028

उभे तु यस्य सदृशे भवेतां किंस्वित्तयोस्तत्र जयोथ न स्यात्
आचक्ष्व नः पुण्यपैलं महर्षे कथं पापं नुदते धर्मशीलः
३३

M. N. Dutt: Can not that person free himself from both virtue and sin who regards the two (happiness and inisery) equally? Tell us, O great Rishi, what are the fruits of righteousness, and how does a virtuous person remove his sins!

BORI CE: 12-148-030

बृहस्पतिरुवाच
कृत्वा पापं पूर्वमबुद्धिपूर्वं; पुण्यानि यः कुरुते बुद्धिपूर्वम्
स तत्पापं नुदते पुण्यशीलो; वासो यथा मलिनं क्षारयुक्त्या

MN DUTT: 07-152-029

बृहस्पतिरुवाच कृत्वा पापं पूर्वमबुद्धिपूर्व पुण्यानि चेत्कुरुते बुद्धिपूर्वम्
स तत्पापं नुदते कर्मशीलो वासो यथा मलिनं क्षारयुक्तम्

M. N. Dutt: Brihaspati answered If, having committed sin through foolishness, one performs meritorious acts understanding their nature, he succeeds, by such righteousness, in cleansing himself from sin even as a piece of dirty cloth is washed clean by some saline substance.

BORI CE: 12-148-031

पापं कृत्वा न मन्येत नाहमस्मीति पूरुषः
चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः

MN DUTT: 07-152-030

पापं कृत्वाभिमन्येत नाहमस्मीति पूरुषः
तच्चिकीर्षति कल्याणं श्रद्दधानोऽनसूयकः

M. N. Dutt: One should not brag after having committed sin. By having faith and by freeing one's self from malice, one acquires blessedness.

BORI CE: 12-148-032

छिद्राणि वसनस्येव साधुना विवृणोति यः
यः पापं पुरुषः कृत्वा कल्याणमभिपद्यते

MN DUTT: 07-152-031

छिद्राणि विवृतान्येव साधूनां चावृणोति यः
यः पापं पुरुषः कृत्वा कल्याणमभिपद्यते

M. N. Dutt: That person who screens the faults of good men, even when exposed, acquires blessedness even after committing sins.

BORI CE: 12-148-033

यथादित्यः पुनरुद्यंस्तमः सर्वं व्यपोहति
कल्याणमाचरन्नेवं सर्वं पापं व्यपोहति

MN DUTT: 07-152-032

यथाऽऽदित्यः प्रातरुद्यंस्तमः सर्वं व्यपोहति
कल्याणमाचरन्नेवं सर्वपापं व्यपोहति

M. N. Dutt: As the sun rising on the morning removes all darkness, so does one dissipate all his sins by acting virtuously.

BORI CE: 12-148-034

भीष्म उवाच
एवमुक्त्वा स राजानमिन्द्रोतो जनमेजयम्
याजयामास विधिवद्वाजिमेधेन शौनकः

MN DUTT: 07-152-033

भीष्म उवाच एवमुक्त्वा तु राजानमिन्द्रोतो जनमेजयम्
याजयामास विधिवद् वाजिमेधेन शौनकः

M. N. Dutt: Bhishma said Having said these words to king Janamejaya, Indrota, the son of Shaunaka, assisted him in the celebration of the Horsesacrifice.

BORI CE: 12-148-035

ततः स राजा व्यपनीतकल्मषः; श्रिया युतः प्रज्वलिताग्निरूपया
विवेश राज्यं स्वममित्रकर्शनो; दिवं यथा पूर्णवपुर्निशाकरः

MN DUTT: 07-152-034

ततः स राजा व्यपनीतकल्मष: श्रेयोवृतः प्रज्वलिताग्निरूपवान्
विवेश राज्यं स्वममित्रकर्षणो यथा दिवं पूर्णवपुर्निशाकरः

M. N. Dutt: Purged of his sins, and regaining blessedness, the king shone like a burning fire, and that slayer of enemies then entered his kingdom like moon in his full form entering the celestial region. and that slayer of enemies then entered his kingdom like moon in his full form entering the celestial region.

Corresponding verse not found in BORI CE

MN DUTT: 07-153-001

युधिष्ठिर उवाच कच्चित् पितामहेनासीच्छुतं वा दृष्टमेव च
कच्चिन्मो मृतो राजन् पुनरुज्जीवितोऽभवत्

M. N. Dutt: Yudhishthira said Have you, O grandfather, ever seen or heard of any mortal restored to life after having met with death.

Home | About | Back to Book 12 Contents | ← Chapter 147 | Chapter 149 →